________________ पुरिसवि(च)जयविभंग 1046- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग सव्वाओ करणकारावणाओ अप्पडिविरया जावजीवाए सव्वाओ योनिपोपकदाप्यविरताः, एवं सर्वेभ्यः क्रोधमानभायालोभेभ्योऽविरताः, पयणपयावणाओ अप्पडिविरया जावज्जीवाए सव्वाओ कुट्टण- तथा प्रेमद्वेषकलहाभ्याख्यान पैशुन्यपरपरिवादाऽरतिरतिमायामृषावाद पिट्टणतज्जणताडणवहबंधपरिकिलेसाओ अप्पडिविरया जाव- | मिथ्यादर्शनशल्याऽऽदिभ्योऽसदनुष्ठानेभ्यो यावज्जीव येऽप्रतिविरता जीवाए, जे आवण्णे तहप्पगारा जे सावज्जा अबोहिया कम्मंता भवन्ति इति / तथा सर्वस्मात्स्नानोन्मर्दनवर्णकवि लेपनशब्दस्पर्श परपाणपरियावणकरा जे अणारिएहिं कजंति ततो अप्पडिविरया रुपसगन्धमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता यावजीवजावजीवाए। येति / इह च वर्णकग्रहणेन वर्णविशेषाऽऽपादक लोधाऽऽदिकं गृहाते. तथा (हण छिंद भिंद इत्यादि) स्वत एव हननाऽऽटिकाः क्रियाः कुर्वाणा सर्वतः-शकटरथाऽऽदर्यानविशेषाऽऽदिकात्प्रति विस्तरविधेः परिकर अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभि- रुपात्परिगहादपतिविरताः, इह च शकटरथाऽऽदिकमेव यानं शकटरंथस्तत्कारयन्ति, तथा छिन्धि कर्णाऽऽदिकं, भिन्धि शूलाऽऽदिना, यानं, युग्यपुरुषोरिक्षप्तमाकाशयानं (गिल्लि ति) पुरुषद्वयोत्क्षिप्ता चिर्तकाःप्राणिनामजिनापनतारोऽत एव लोहितपाणयः, तथा चण्डा झोल्लिका / (थिल्लि त्ति) वेगसराद्वयविनिर्मितो यान विशेषः। तथारौद्रानिस्त्रिशाः क्षुद्रा, क्षुद्रकर्मकारित्वात्, तथा साहसिकाअसमीक्षित- / (संदमाणिय त्ति) शिविकाविशेष एव, तदेवमन्यस्मादपि वस्खादेःकारिणः, तथा उत्कुञ्चनवञ्चनमायानिकृति कूटकपटाऽऽदिभिः परिग्रहादुपकरणभूतादविरताः, तथा रातः-सर्वस्मात क्यविक्रयाभ्या सहातिसंप्रयोगोगाद्य तेन बहुला-स्तत्प्रचुरास्ते तथा, तत्रोचं कुञ्चनं करणभूताभ्यां यो मापकार्धसापकरुपकार्षापणाऽऽदिभिः पण्यविनिमशूलाऽऽद्यारोपणार्थभुत्कुञ्चनं वञ्चनप्रतारणं, तद्यथा-अभयकुमारः याऽऽत्मकः संव्यवहारस्तस्मादविरता यावज्जीवयेति, तथा सर्वस्माद्धिप्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया वञ्चनबुद्धिः प्रायो रण्यसुवर्णाऽऽदेः प्रधानपरिग्रहादविरताः, तथा कूटतूलाकूटमानाऽऽदेरवणिजामिव निकृतिस्तु वकवृत्त्या कुर्कुटाऽऽदिकरणन दग्भप्रधान- विरताः, तथा सर्वतः कृषिपाशुपाल्याऽऽदेर्यत्स्वतः करणमन्येन च पणिक श्रोत्रियसाध्वाकारेण परवञ्चनार्थ गलकर्त कानामिवावस्थानं, यत्किाञ्चिल्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनदेशभाषानेपथ्यादिविपर्ययकरणं कपट यथा आषाढभूतिना नेटेनेवा- कुट्टनपिद्दनतर्जनताडनवधवन्धाऽऽदिना यः परिल्केशः प्राणिनां तस्माऽपरापरवेषपरावृत्त्याचार्योपाध्याय सडाटकाऽऽत्मार्थ चत्वारो मोदका दविरताः। साम्प्रतमुपसंहरति-ये चान्ये तथाप्रकाराः परपीडाकारिणः अवासाः, कूटं तुकार्षापणतुलाप्रस्थाऽऽदेः परवञ्चनार्थ न्यूनाधिकक- सावधाः कर्मससमारम्भा अबोधिका:-बोद्धय भावकारिणः तथा रणम, एलैरुत्कुञ्चनाऽऽदिभिः सहातिशयेन सप्रयागो, यदि वा-साति- परप्राणपरितपनकरा गोग्राहबन्दिग्रहग्रामघाताऽऽत्मकाः येऽनार्यः क्रूरशयेन द्रव्येणकस्तूरिकाऽऽदिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोग- कर्मभिः क्रियन्ते, ततोऽप्रतिविरता यावज्जीवयेति / स्तबहुलास्तत्प्रधाना इत्यर्थः / उक्तं च-"सो होइ सातिजोगी, दव्यं जं पुनरन्यथा बहुप्रकारमधार्मिकपदं छादियऽण दव्वेसु। दोसगुणावयाणेसुय, अत्थविरांबायणं कुणइ !!1 // " प्रतिपिपादयिषुराह - एते चोत्कञ्चनाऽऽदयो मायापर्याया इन्द्रशकाऽऽदिवत् कथन्चित से जहाणामए केइ पुरिसे कलममसूरतिलमुग्गमासनिप्फावक्रियाभेदेऽपि द्रष्टव्याः। तथा दुष्ट शील येषां त दुःशीलाश्चिरमुपचारिता कुलत्थआलिसंदगपलिमंथगमादिएहिं अयंते कूरेमिच्छादंडं अपि क्षिप्रं विसंवदन्ति, दुःखानुमेयाः, दारुगस्वभावा उत्यक्षः / (TPaa पउंजंति, एवमेव तहप्पगारे पुरिसजाए तित्तिर वट्टगलावगकवोदुष्टानि व्रतानि येषां ते तथा, यथा मांसभक्षणव्रतकालसमाती प्रभूततर- तकविंजलमिय महिसवराहगाहगोहकुम्म सिरिसिवमादिएहिं सत्त्वोप धातन मांसप्रदानम्, अन्यदपि ननभोजनाइदिक तेष दुत. अयंते कूरे मिच्छादंडं पउंजंति, जावि य से बाहिरिया परिसा मिति, तथाऽन्यस्मिन जन्मान्तरे मधुमघामासाऽऽदिकभन्यवहारेप्या भवइ / तं जहा-दासेइ वा पेसेड० वां भयएइ वा भाइल्लेइ मीत्येवमज्ञानान्धा जन्मान्तर विधिद्वारेण सनिदानमेव व्रतं गृहन्ति, तथा कम्मकरएइ वा भोगपुरिसेइ वा तेसिं पि य णं अन्नयरंसि वा दुःखेन प्रन्यानन्द्यन्ते दुष्प्रत्युपनन्द्याः / इदमुक्तं भवति तैरानन्दिन- अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निवत्तेइ।तं जहा इमं परेण केनचित्प्रत्युप कारे सुना गर्वाऽऽध्माता दुःखेन प्रत्यानन्द्यन्ते, यदि दंडेह, इमं मुंडेह, इमं तजेह-इमं तालेह, इमं अदुयबंधणं करेह, वा सत्यप्युपकारे प्रत्युपकारभीरको नैवाऽऽनन्द्यन्ते प्रत्युतशतयोपकारे इमं नियलबंधणं करेह, इमं हड्डिबंधणं करेह, इमं चारगबंधणं दोषमेवोत्पादयन्ति, तथा चोक्तम्-''प्रतिकर्तुपशक्तिष्ठाः, नराः पूर्वोप- क रेह, इमं नियल-जुयलसंकोधियमोडियं करेह, इम कारिणम् / दोषमुत्पाद्य गच्छन्ति, मदगनामिन वायसाः :1!!' यत हत्थच्छिन्नयं करेह, इमं पायच्छिन्नयं करेह इमं कन्नच्छिण्णयं एवमतोऽसाधवस्ते पापकर्मकारित्वाल, तथा यानजी गावराणाधारणेन करेह, इमं नक-ओहसीसमुहच्छिन्नयं करेह इस वेयगछहियं सर्वस्मात्प्राणाति पातादप्रतिविता लोकनिन्दनीयादपि श्राह्मणया!S - अंगछहियं पक्खा फोडियं करेह, इमं णयणुप्पाडियं करेह, इम देरविरता इति सर्वग्रहणम्. एवं सर्वस्मादिप कूटसाक्ष्यादेरप्रनिधिरला दंसणुप्पाडियं बसणुप्पाडियं जिब्भुप्पाडियं ओलंबियं करेह, इति, तथा सर्वस्मात्स्त्रीबालाऽऽदेः परद्रव्यापहरणदविताः, तथा घसियं करेह, घोलियं करेह, सूलाइयं करेह, सूलाभिन्नयं करेह, सर्वस्मत्परस्त्रीगमनाऽऽदे मेथुनादविरताः एवं सर्वस्मात्परिग हाद / साखतियं करेह, वज्झवत्तियं करेह, सीहपुच्छियगं करेह, वसभप