________________ पुरिसवि(च)जयविभंग 1045- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग अंतसम्म साहु, दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एयमाहिए। (33 सूत्रा) (अहावरेत्यादि) अथति-अधर्भपाक्षिकस्थाना दनन्तरमयमपरां द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य पुण्योपादानभूतस्य विभङ्गोविभागः स्वरुपं समाधीयते-सम्यगाख्यायते। तद्यथा-प्राचीन प्रतीचीनमुदीचीनं दक्षिणं वा दिग्विभानमाश्रित्य सन्ति विद्यन्ते एके केचन कल्याणपर - मासभाजः मनुष्याः, पुरुषाः ते च वक्ष्यमाणस्वभावा भवन्ति / तद्यथेययमुहाप्रदर्शनार्थः, आर्या एके-केचनाऽऽर्यदेशोत्पन्नास्तथा अनार्या: शकयवनशबरबर्बराऽऽदय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहाऽगि सर्व निरवरवं भणितव्यम्। (तच पुंडरीय शब्दे ऽस्मिन्नेव भागे गतम) यादत्ते एवं गो केन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अतः एव सर्वाऽऽत्मतया परिनिर्वृत्ता इत्यहमेवं ब्रवीमि। तदेवमेतत्स्थान कैटलिकं प्रतिपूर्ण नैयायिकमित्यादि प्राग्बद्विपर्ययेणं नेयं यावद् द्विलोयस्य स्थानस्य धार्मिकस्यैष विभङ्गो विभागःस्वरूपमाख्यासमिति // 33 // साम्प्रतं धाऽधर्मयुक्त तृतीय स्थनामाश्रित्याऽs - अहावरे तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवामाहिजइ-जे इमे भवंति आरणिया आवसहिया गामणियंतिया कण्हुईरहस्सिता० जाव ते तओ विप्पमुचमाणा भुजो भुजो एलभूयत्ताए तमूत्ताए पञ्चायंति, एस ठाणे अणारिए अके वले० जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए। (34 सूत्रा) अथापरस् तृतीयस्य स्थानस्य मिश्रकाऽऽख्यस्य विभङ्गोविभाग:स्वरुपमाख्यायते- अत्र चाधर्मपक्षण युक्तोऽधर्मपक्षोमिश्र इत्युच्यते, तत्राऽधर्मस्वेह भूयिष्ठत्वादधर्मपक्ष एवायं द्रष्टव्यः। एतदुक्त भवति-यद्यपि मिथ्यादृष्टयः काञ्चित् -तथा-प्रकारां प्राणातिपाताऽऽदियिवृत्ति विदधति, तथा ऽप्याशयाशुद्धत्वादभिववे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषर प्रदेशवृष्टियद्विवक्षितार्था साधकत्वाश्रिरर्थकतामापद्यन्ते, ततो मिथ्यात्वानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति। एतदेव दर्शयितुमाह-(जे इमे भवंतीत्यादि) ये इमे अनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः कन्दमूलफलाशिनस्तापसाऽऽदयो, ये चावसथिका आवसर्थीगृहं तेन च रन्तीत्यावसथिका गृहिणः, ते च कुतश्चित् पापस्थानानि वृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयः, ते यद्यप्युपवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति, तथा ऽपि ते आसुरीयेषु स्थानेषु किल्त्विषिकेषूत्द्यन्त इत्यादि सर्व पूर्वोत्क भणनीय यावत्ततश्च्युता मनुष्यभवं प्रत्यायाता एलमूकत्वेन तमोऽन्धतया जायन्ते / तदेवमेतत्स्थान मनार्यमकेवलम् असंपूर्णमनैयायिकमित्यादि यावदेकान्त मिथ्याभूतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं विभङ्गविभागः स्वरुमाख्यातमिति / उक्तान्यधर्मधर्ममिश्रस्थानानि / / 34 // साम्प्रतं तदाश्रिताः स्थानिनोऽभिधीयन्ते, यदि वात्राक्तनमेवान्येन प्रकारेण विशेषिततरगुच्यतेतत्राऽऽद्यमधार्मिकस्थानक्रमाश्रित्याऽऽह अहाऽवरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा, पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति-गिहत्था महिच्छा महारंभा महापरिग्गहा अघम्मिया अधम्माणुया अधुम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मवलोई अधम्मपलज्जणा अधम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरंति। अथापरः-अन्यः प्रथमस्य स्थानस्याऽधर्मपाक्षिकस्य विभङ्गो विभागः स्वरुपं व्याख्यायते- (इह खलु इत्यादि) सुगम, या वन्मनुष्या एवं स्वभावा भवान्तीति। एते च प्रायो गृहस्था एव भवन्तीत्याह-(महेच्छा इत्यादि) महतीराज्यविभवपरिवाराऽऽदिका सर्वातिशायिनी इच्छा-- अन्तःकरण प्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भोवाहनोटमुण्डलिकागन्त्रीप्रवाहकृषिषण्ड-पोषणाऽऽदिको येषां ते महाऽऽरम्भाः, ये चैवंभूता स्ते महापरिग्रहा:-धनधान्यद्विपदचतुष्पदवास्तुक्षेत्राऽऽदिपरिग्रहवन्तः काचदप्यनिवृत्ताः, अत एवाधर्मेण चरन्तीत्यधार्मिकाः, तथाऽधर्मिष्ठा निरिवंशकर्मकारित्वादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञाअनुमोदन येषां ते भवत्यधर्माऽनुज्ञाः, एवमधर्मम आरख्यातुं शील येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शील येषां ते भवन्त्यधर्मप्रविलोकिनः, तथा ऽधर्मप्रायेषु कर्मसु प्रकर्षण रज्यन्त इति अधर्मप्ररक्ताः। "रलयोरैक्यम्'इति रस्य स्थाने लकारोऽत्रा कृत इति, तथाऽधर्मशीला अधर्मस्वाभावास्तथाऽधर्माऽत्मकः समुदाचारो यत्किञ्चनानुष्ठानां येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मणपापेन सावधानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनाऽऽदिकेन कर्मणा वृत्तिर्वर्तन कल्पयन्तः-कुर्वाणा विहरन्तीतिकालमतिवाहयन्ति। पापानुष्ठानमेव लेशतो दर्शयितुमाहइण छिन्द भिन्द विगत्तगालोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उकुंचणवंचणमायाणियडिकूडकवडसाइसंपओ गबहुला दुस्सीलादुव्वया दुप्पडियाणंदा असाहू सव्वाओ पाणइवायाओ अप्पडिविरया जावजीवाए० जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावजीवाए सव्वाओ कोहाआ० जाव मिच्छादसणसल्लाओ अप्पडिविरया, सव्याओ ण्हाणुम्मद्दणवण्णगगंधविलेवणसद्दफरिसरसरूव गंधमल्लालंकाराओ अप्पडिविरया जावजीवाए सव्वाओसगडरहजाण जुग्गगिल्लिथिल्लिसियासंदमाणियासयणास णजाणवाहण भोग भोयणपवित्थरविहीओ अप्पडिविरया जावज्जीवाए सव्वाओ कयविक्कयमासद्धमासरूवगसंववहाराओ अप्पडिविरया जावजीवाए सव्वाओ हिरणसुवण्णधणध णमणिमोत्तियसंखसिसप्पवालाओ अप्पडिविरया जावजीबाए सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावजीवाए सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावजीवाए