________________ पुरिसवि(च)जयविभंग 1047- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग / च्छियगं करेह, दवग्गियंग कागणिमंसक्खावियंग भत्तपाणनिरुद्धगं इमं जावजीवं वहबंधणं करेह, इमं अन्नयरेणं असुमेणं कुमारेणं मारेहा तद्यथेत्युपप्रदर्शनार्थो नामशब्दः संभावनाया, संभाव्यते अस्मिन्विचिको संसारे के चनैवभूताः पुरुषा ये कलममसूरति लमुद्राऽऽदिषु पचनपाचनाऽऽदिकया क्रियया स्वपरार्थमयता अप्रयत्नवन्तो निष्कृपाः कुरा मिथ्यादण्ड प्रयुञ्जन्ति, मिथ्यैव अनपराधिष्वव दाषमारोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेवप्रयोजन विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोषधातनिरतास्तित्तिरवर्तकलावकाऽऽदिषु जीवनप्रियेष प्राणिष्वयताः क्रूरमीणो मिथ्या दण्डं प्रयुञ्जन्ति। तेषां च क्रराधियां 'यथा राजा तथा प्रजाः' इति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति यथा दर्शयितुमाह-(जाविय से इत्यादि) याऽपि च तेषां बाह्या पर्षद्भवति। तद्यथा-दासः स्वदासीसुतः, प्रेष्यः प्रेषणयोग्यो भृत्यदेश्यो, मृतको वेतनेनोदकोऽद्यानयन विधायी, तथा भागिको यः षष्टांशाऽऽदिलाभेन कृष्यदौ व्याप्रियते, कर्मकरः प्रतीतः, तथा नायकाऽऽश्रितः कश्चिद्रोगपरः, तदेवंते दासाऽऽदयोऽन्यस्य लघावघ्यपराधे गुरुतरं दण्ड प्रयुञ्जन्ति प्रयोजयन्ति च। स च नानकस्तेषां दासाऽऽदीनां बाधापर्वदूतानामन्यतरस्मिंस्तथा लघावप्यपराधेशब्दश्रवणाऽऽदिक गुरुतरं दण्ड वक्ष्यमाणं प्रयुत्के। तद्यथा इमं दासं प्रेष्याऽऽदिक वा सर्वस्वापहारेण दण्डयत्यूयमित्यादि सूत्रासिद्ध यावदिममन्यतरेणाशुभेन कुत्सितमारण व्या पादयत यूयम्। जाऽविय से अबिभंतरिया परिसा भवइ। तं जहा-मायाइ वा पियाइ वा भायाइ वा भगिणीइ वा भज्जाइ वा पुत्ताइवा धूताइवा सुण्हाइ वा, तेसिं पि य णं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं णिवत्तेइ, सीओदगवियर्डसि उच्छोलित्ता भवइ, जहा मित्तदोसवत्तिए. जाव अहिए परंसि लोगंसि, ते दुक्खंति, सोयंति, जूरंति, तिप्पंति, पितॄति, परितप्पंति, ते दुक्खणसोयणजूरणतिप्पण पिट्ठणपरितप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति। याऽपि च क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति। तद्यथा-माता पित्रादिकि, मित्रदोषप्रत्ययिकक्रियास्थानवद् नेयं यावदहितोऽयमस्मिन् लोके इति। तथाहि-आत्मनोऽपथ्यकारी परस्मिन्नपि लोके , तदेवं तं माता पित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डाऽऽपादनतो दुःखमुत्पादपन्ति तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति शोकयन्ति इत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकायावद्धबन्धपरिल्केशादप्रतिविरता भवन्ति। ते च विषयाऽऽसक्ततया एवत्कुर्वन्ति इति, एतद् दर्श थितुमाह - एवमेव ते दत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना० / जाव वासाइं चउपंचमाइं छहसमाई वा अप्पतरो वा भुञ्जतरो वा कालं भुंजित्तु भोगभोगाइं पविसुइत्ता वेरायतणाई संचिणित्ता बहुइं पावाइं कम्माई उस्सन्नाइं संभारकडे ण कम्मणा से जहाणामए अयगोलेइ वा सेलगोलेइ वा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइट्ठाणे भवइ, एवमेव तहप्पगारे पुरिसजाते वज्जबहुले धूते बहुले पंकबहुले वेरबहुले अप्पत्तिय बहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सन्नसतपाणघाती कालमासे कालं किच्चा धरणितलमइवइत्ता अहे णरगतलपइहाणे भवइ। (35) (एक्सेव इत्यादि) एवमेव पूर्वोत्कस्वभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकर्त्तनाऽऽदिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः। यदि वा-स्त्रीषु मदनकामविषयभूतासु कामेषु च शब्दाऽऽदिषु इच्छाकामेषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः, एते च शक्रपुरन्दराऽऽदिवत्पर्यायाः कथञ्चिद्भेद वाऽऽश्रित्य व्याख्येयाः, ते च भोगाऽऽसक्ता व्यपगतपरलोकाऽध्यवसाया यावद्ववर्षाणि चतुः पञ्च षट् सप्त वा दश वाऽल्पतरं वा काल प्रभूततरं वा कालं भुक्तवा भोगभोगान् इन्द्रियानुकूलान् मधुमद्यमांसपरदारासेवनरुपान् भोगाऽऽसक्ततया च परपीडोत्पादनाते वैराऽऽयतनानि वैरानुबन्धाननुप्रसूयोत्पाद्य-विधाय तथा संचयित्वा संचिन्त्योपचित्य बहूनि प्रभूतत तरकालस्थितिकानि क्रूराणि क्रूरविपाकानि नरकाऽदिषु यातना स्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तापुपानाऽत्मकानि, कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनधित्तनिकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तकर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽपादितबहु वचनरूपयेति संबन्धः। अस्मिन्नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह- (से जहाणामए इत्यादि) तद्यथानामाऽयो गोलकोऽयस्पिण्डः शिलागोलको वृत्ताश्मशकलं वा-उदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य अतिल ध्याधो धरणीतलप्रतिष्ठानो भवति। अधुना दान्तिकमाह-(एवमेवेत्यादि) यथाऽसावयोगोलको वृत्तत्वाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकारः पुरुषजातः। तमेव लेशतो दर्शयति वज्रवद्वजं गुरुत्वात्कर्म तद्बहुलःतत्प्रचुरः वध्यमानक कर्मगुरुरित्यर्थः, तथाधूयत इतिधूतप्रारबद्धं कर्म तत्प्रचरः, पुनः सामान्येनाऽऽह-पङ्कयति इति पत्रम्-पापं त बहुलः, तथा तदेव कारणतो दर्शयितुमाह-वैरबहुलो वैरानुबन्धप्रचुरः, तथा (अपत्तियं ति) मनसो दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो मायया परवउचनं तदुतकटः, तथा निकृतिः-माया वेषभाषापरावृत्तिछद्मना परद्रोहबुद्धिस्तन्मयः, तथा सातिबहुल इति, सातिशयेनद्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्वहुलः तत्करण प्रचुरः, तथाऽयशःअश्लाघा असवृत्ततया निन्दा, यानि यानि पराऽपकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनाऽऽदिषु अयशोभाग्भवतीति। स एवं भूतः पुरुषः कालमासेस्वायुषः क्षये कालं कृत्वा पृथि