________________ पुरिसवि(च)जयविभंग 1042- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग भत्सं कञ्चनं दृष्ट्वाऽपशकुनाध्यकसायेन कुप्यते / गन्धरसा-ऽऽदिकं त्वादानं सूत्रेणैव दर्शयितुमाह-अथवा खलस्य कुथिताऽऽदिविशिष्टस्य दानं खलस्य वाऽल्पधान्याऽऽदेनि खलदानं तेन कुपितः, अथवासुरायाः स्थालकंकोशकाऽऽदि तेन विवक्षितलाभाऽभावात् कुपितः गृहपत्यादेरेतत् कुर्यादित्याह स्वयमेवाग्निकायेनाग्रिना तत्सस्यानि खलकवर्तीनि शालिब्रीह्यादीनि ध्यामयेद्दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति। साम्पतमन्येन प्रकारेण पापोपादानमाहासे एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा उट्ठाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूरा (उ) ओ कप्पेति, अन्नेण वि कप्पावेति, कप्पंतं पि अन्नं समणुजाणइ, इति से महया० जाव भवइ / अथैकः कश्चित्केनचित्तुखलदानाऽऽदिनाऽऽदानेन गृहपत्यादेः कुपित स्तत्संबन्धिन उष्ट्राऽऽदेःस्वयमेवात्मना परश्वाऽऽदिना (धूराओ त्ति) जड्वा खलका वा कल्पयति छिनत्यन्येन वा छेदयति, अन्यं वा छिन्दन्तं समनुजानीते, इत्येवमसावात्मनं पापेन कर्मणोपाख्यापयिता भवति। किंचसे एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अडवा सुराथाएणं गाहावतीण वा गाहावइपुत्ताण वा उट्टसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाणं झामेइ, अन्नेण वि झामावेइ, झामतं पि अन्नं समणुज्जाणइ, इति से महया० जाव भवइ। अथैकः कश्चित्केनचिन्निमित्तेन गृहपत्यादेः कुपितस्तत्स बन्धिनामुष्ट्राऽऽदीनां शालागृहाणि (कंटक बोंदियाए त्ति) कण्टकशाखाभिः प्रतिविधायपिहित्वा स्थगित्वा स्वय मेवाझिना दहेत्। शेषं पूर्ववत्। अपि चसे एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुबा खलदाणेणं अदुवा सुराथाएणं गाहावतीण वा गाहावइपुत्ताण वा कुंडलं वा मणिं वा मोत्तियं वा सयमेव अवहरइ, अन्नेण वि अवहरावइ, अवहरंतं पि अन्नं समणुजाणइ, इति से महया, जाव भवइ / अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सबंन्धि कुण्डलाsऽदिकं द्रव्यजात स्वयमेवापहरेदवशिष्ट पूर्ववत्। साम्प्रतं पाखण्डिकोपरि कोपेन यत्कुर्थातदर्शयितुमाहसे एगइओ के णइ वि आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लट्टि वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा छेयणगंवा चम्मकोसियं वा सयमेव अवहरति०जाव समणुजाणइ, इति से महया० जाव उवक्खाइत्ता भवड़॥ (से एगइओ इत्यादि) अथैकः कश्चित्स्वदर्शनानुरागेणवा वादपराजितो वाऽन्येन वा केनचिन्निमित्तेन कुपितः सन्नेतत्कुर्यादित्याह / तद्यथाआम्यन्तीति थमणास्तेषामन्येषामपि तथा-भूतानां केनचिदादानेन कुपितः सन दण्डकाऽऽदिकमुपकरणजातमपहरेत, अन्येन वा हारयेद अन्यं वा हरन्तं समनुजानीयात्, इत्यादि पूर्ववत् / एवं तावद्विरोधि. नोऽभिहिताः। साम्प्रतमितरेऽभिधीयन्ते - से एगइओ णो वितिगिंछइ / तं जहा-गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं ओसहीओ झामेइ,. जाव अन्नं पि झामंतं समुणुजाणइ, इति से महया जाव उवक्खाइत्ता भवति। (से एगइओ इत्यादि) अथैकः कश्चित् दृढमूढतया (नो वितिगिछइ ति) न विमर्षतिन मीमांसते यथाऽनेन कृतेन मामऽमुत्राऽनिष्टफलं स्यात्, तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावाऽऽपन्नश्च यत्किञ्चनकारितया इहलोकपरलोकविरोधिनीः क्रियाः कुर्यात्। एतदेवोद्देशतो दर्शयति, तद्यथा-गृहपत्यादेनिनिमित्तमेयतत्कोपमन्तरेणैव स्वयमेवाऽऽत्मनाऽग्रिकायेन अग्निना औषधीः-शालिव्रीह्यादिकाः ध्यामयेद् दहेत् तथाऽन्येन दाहयेद्दहन्तं च समनुजानीयादित्यादि। से एगइओ णो वितिगिंछइ / तं जहा-गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वागोणाण बाघोडगाण वा गद्दभाण वा सयमेव घूरा (उ) ओ कप्पेई, अन्नेण वि कप्पावेति, अन्नं पि कप्पंतं समणुजाणइ। से एगइओ णो वितिगिंछइ / तं जहागाहावतीण वा गहावइपुत्ताण वा उट्टसालाओ वा० जाव गद्दभसालाओवा कंटकबोंदियाहिं पडिपेहित्तासयमेव अगणिकारणं झामेइ जाव समणुजाणइ। से एगइओ णो वितिगिंछइ। तं जहा-गाहावतीण वा गाहावइपुत्ताण वा 1 जाव मोत्तियं वा सयमेव अवहरइ० जाव समणुजाणा से एइओ णो वितिर्गिच्छद। तं जहा-समणाण वा माहणाण वा छत्तगं वा दंडगं वा० जाव चम्मच्छेदणगं वा सयमेव अवहरइ० जाव समणुजाणइ, इति से महया० जाव उवक्खाइत्ता भवइ। तथेहामुत्रा च दोषाऽपर्यालोचको निस्त्रिाशतया गृहपत्यादि संबन्धिनः क्रमेलकाऽऽदीनांजघाऽऽदीनवयवाँ श्छिन्द्यात्। तथा शालां दहेत्, तथा गृहपत्याऽऽदेः सम्बन्धिकुण्डलमणिमौक्तिकाऽऽदिकमपहरेता तथा श्रमणब्राह्मणाऽऽदीनां दण्डाऽऽदिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवाऽऽलापका आदानकुपितस्य ये अभिहितास्त एव तदभावेनामिधातव्या इति।