________________ पुरिसवि(च)जयविभंग 1041- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग से एगइओ गंठिच्छेदभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मे हिं अत्ताणं उवक्खाइत्ता भवइ / / 5 / / से एगइओ उरभियभावं पडिसंधाय उभं वा अण्णतरं वा तसं पाणं हंता० जाव उवक्खाइत्ता भवइ। एसो अभिलावो सव्वत्थ।।६it अर्थकः कश्चिदसदनुष्ठायी घु(राऽऽदिना ग्रन्थिच्छेदकभावं प्रतिपदा रामशानुयाति / शेषं पूर्ववत् / / 5 / / अथैकः कश्चिदर्भिकर्मवृतिरुरभा उरणकास्तै चरति यः स औरभिकः, स च तदूर्णया तन्मांसाऽऽदिना वाऽऽलगानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्योर, वा अन्य वा त्रसं प्राणिनं स्वमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति, शेष पूर्ववत / / 6 // से एगइओ सोयरियभावं पडिसंधाय महिसं वा अण्णतरं वा तसं पाणं० जाव उवक्खाइत्ता भवइ // 7 // से एगइओ वागुरियभावं पडिसंधाय मियं वा अण्णतरं वातसं पाणं हता० जाव उवक्खाइत्ता भवइ॥८॥ अशान्तर सोकरिकपर्द, तच खबुद्धया व्याख्येयम्। सोकरिकाः... स्वपचा 'चाण्डालाः, खट्टिका इत्यर्थः / / 7 / / अथैकः कश्चित् क्षुद्रसत्वो वागुरिकभावं लुब्धक त्वं प्रतिसन्धायप्रतिपद्य वागुरया मृग हरिणमन्य वा असं प्राणिनं शशाऽऽदिकमात्मवृत्यर्थ स्वजनाऽऽटावाव्यापादयति तस्य च हन्ता छत्ता भेत्ता भवति / शेषं पूर्ववत्॥८॥ से एगइओ साउणियभावं पडिसंधाय सउणिं वा अण्णतरं वा तसं पाणं हंता० जाव उवक्खाइत्ता भवइ / / 6 / / से एगइओ मच्छियभावं पडिसंधाय मच्छं अण्णतरं वा तसं पाणं हन्ता०जाव उवक्खाइत्ता भवइ / / 10 / / अर्थकः कश्चिदधमोपापजीवी शकुनाः-लाक्काऽऽदयस्तं श्चरति शाकुनिकस्तद्भाव प्रतिसंधाय लन्मासाऽऽद्यर्थी शकुनमन्य धा त्रास व्यापादयति, तस्य च हननाऽऽदिका क्रियां करोतीति। शेषं पूर्ववत्।।। अर्थकः कश्चिदधमाधमो मात्स्यिकभाव प्रतिपटा मत्स्य वाऽन्यं जलचरप्राणिनं व्यापादयेद्धननाऽऽदि का वा क्रियाः कुर्यात् शेषं सुगमम् / / 10 / / से एगइओ गोधायभावं पडिसंधाय तमेव गोणं वा अण्णयरं वा तसं पाणं हंता० जाव उवक्खाइत्ता भवइ / / 11 / / से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजविय परिजविय हंता० जाव उवक्खाइत्ता भवइ / / 12 / / अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यारं या त्रासं पाणिनं व्यापादयत्तस्य च हननाऽऽदिकाः क्रियाः कुर्यादिति / 11 / / अर्थकः कश्चिद्गोपालकभावं प्रतिपद्य कस्याश्चिद्रोः कुपितः सन् ता गां परिविच्य पृथक् कृत्वा तस्या हन्ता छेत्ता भेत्ता भूयो भूयो भवति / शेष पूर्ववत् ।।१२शः से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं या अन्नयर वा तसं पाणं हंता० जाव उवक्खाइत्ता भवइ // 13 // से एगइओ वणियंतियभावं पडिसंधाय तमेव मणुस्सं वा अन्नयरं वा तसं पाणं हंता० जाव आहारं आहारेति, इति से महया पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भयइ।१४। (31 सूत्रा) अथेकः कश्चिजघन्यकर्मकारी शौवनिकभावं प्रतिपद्य सा रमेयपापहिंभावं प्रतिज्ञाय तमेव श्वानं तेन वा परं मृगसूकराऽऽदिकं असं प्राणिनं व्यापादयत्तस्य च हननाऽऽदिकाः क्रियाः कुर्यादिति / / 13 / / अथैक: कश्चिदनार्यानिर्विवेकः (सोवणियंतियभावं ति) श्वभिश्चरति शीवनिकः अन्तोऽस्यास्तीत्यन्तिकोऽन्तं वा चरत्यान्तिकः पर्यन्तवासीत्यर्थः, शावनिकश्चासावान्तिकश्च सौवनिकाऽऽन्तिकः-क्रूरसारमेयपरिग़हः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्वभिश्चरतीति तदसौ तद्भावं प्रतिसन्धायदुष्टसारमेयपरिग्रहं प्रतिपद्य मनुष्यं वा कञ्चन पथिकमन्यागतमन्यचा मृगसूकराऽऽदिक त्रसंप्राणिनं हन्ता भवति। अयं चताच्छीलिकस्तृन्। लुटप्रत्ययो वा द्रष्टव्यः। तृचि सु साध्याहारं प्राग्वव्याख्येयम् / तद्यथा--पुरुष व्यापादयेत्तस्य च हन्ता छेत्ता इत्यादि, तृनलुट्प्रत्ययौ प्रागपि योजनीयाविति। तदेवमसौ महाक्रूरकर्मकारी महद्धिः कर्मभिरात्मानमुपरख्यापचिता भवतीति 14 ||31|| उक्ताऽसदाजी वनोपायभूता वृत्तिः / इदानी कचित् कुतश्चिन्निमित्तादभ्युपगमं यातिसे एगइओ परिसामज्झाओ उद्वित्ता अहमें य हणामि त्तिकट्ट तित्तिरं वा वट्टगं लावगं वा कवोयगं वा कविंजलं वा अन्नयरं वा तसं पाणं हंता० जाव उवक्खाइत्ता भवइ / / से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं सस्साई झामेइ, अन्नेण वि अगणिकाएणं सस्साइझामावेइ, अगणिकाएणं सस्साइंझामतं वि अन्नं समणुजाणइ, इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ। अयं चाका पूर्वस्माद्विशेषः-पूर्वत्रा वृत्तिः प्रतिपादिता प्रच्छन्नं वा प्राणव्य-परोपणं कुर्यात, इह तु कुतश्चिन्निमित्तात्साक्षाजनमध्ये प्राणिव्यापादन प्रतिज्ञा विधायोद्यच्छत इति दर्शयतिअर्थक: कश्चिन्मासादनेच्छयाव्यसनेन क्रीडया कु पितो वा पर्षदो मध्यादभ्युत्थाय वंभूतां प्रतिज्ञा विदध्यात्। यथाऽहमेनं वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञा कृत्वा पश्चात्तित्तिराऽऽदिक हन्ता भेत्ता छ तेति ताच्छीलिकस्तृन लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि याबदारमानं पापेन कर्मणा ख्यापयिता भवतीति / इह चाधर्मपाक्षिकवभिधी यमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्यास्ता पूर्वमनपराधकु द्धा अभिहिताः / साम्प्रतमपराधकुद्धान दर्शयितुमाह - (से एगइओ इत्यादि) अथैकः कश्चित्प्रकृल्या क्रोधनोऽसहिष्णुतया के नचिदादीयत इत्यादानं शब्दाऽऽदिक कारणं तेन विरुद्धः समानः परस्यापकुर्यात्, शब्दाऽऽदानेन तावतक नचिदाक्रुष्टो निन्दितो वाचा विरुध्येत, रुपाऽऽदानेन तु वी