________________ पुरिसवि(च)जयविभंग 1043- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग साम्प्रत विपर्यस्तदृष्ट्य आगाढमिथ्याष्टयोऽभिधीयन्तेसे एगइओ समणं वा माहणं वा दिस्सा णाणाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वेदित्ता भवइ, कालेण वि से अणुपविट्ठस्स असणं वा पाणं वा० जाव णो दवावेत्ता भवइ, जे इमे भवंति वोनमंता भारकंता अलसगावेसलगा किवणगा (निउज्जमावणगा) समणगा पव्वयंति। अथैकः कश्चिदभिगृहीतमिथ्यादृष्ट रभद्रकः साधुप्रत्यनीकरा या श्रमणाऽऽदीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति / एतदेव दर्शयति--अथवेत्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः क्वचित्साधुदर्शने सति मिथ्यात्वोपहतदृष्टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञयाऽप्सरायाः-तप्पुटिकायाः आस्फालयिता भवति / अथवा-तत्तिरस्कारमापादयन परुषं वचो यात / तद्यथा-ओदनमुण्ड! निरर्थककायल्केशपरायण! दुर्बुद्ध! अपसराग तस्तदसौ भ्रकुटी विदध्यादसत्यं वा ब्रूयात तथा भिक्षाकाले नापि (से) तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनुपश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नाऽऽदेनों दापयिता भवति अपरच दानोद्यत निषेधयति तत्प्रत्यनीकतयः एतच्च ब्रूते-ये इमे पाषण्डिका भवन्ति त एवंभूता भवन्तीत्याह- (बोण्णं ति) तृणकाष्ठहाराऽऽदिकमधमकर्म लद विद्यते तेषां ते तद्वन्तः, तथा भारेण-कुटुम्बभारेण पोट्टलिकाऽऽदिभारण वाऽऽकान्ताः-पराभन्नाः सुखलिपसवोऽलसाः क्रमाऽऽगतं कुटुम्ब पालथितुम समर्थास्ते पाषण्डव्रतमाश्रयन्ति। तथाचोक्तम्-'"गृहाऽऽश्रम परोधर्मः, न भूतो न भविष्यति। पालयन्ति नरा धन्याः,ल्कीबापाषण्डनाश्रिताः।।१।।' इत्यादि। तथा (वेसलग त्ति) वृषला अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकास्तथा कृपणाः ल्कीबा:-अकिञ्चित्कराः श्रमणा नवन्तिप्रवज्यां गृह्णन्तीति। साम्प्रतमेषामगारिकाणामत्यन्तविपर्यस्तमतीनामसद्वृत्त माविर्भावयन्नाहते इणमेव जीवितं घिजीवितं संपडिबूहें ति, नाइते परलोगस्स अट्ठाए किंचि वि सिलीसंति, ते दुक्खंति, ते सोयंति ते जूगंति ते तिप्पंति ते पिट्टति ते परितप्पंति ते दुक्खणजूरणसोयणतिप्पणपिदृणपरितिप्पणवहवंधणपरिकि लेसाओ अप्पडिविरया भवंति; ते महया आरंभेणं ते महया समारंभेणं ते महया आरंभसमारंभेणं विरूवरूवेहिं पावकम्मेहिं किच्चेहिं उरालाई माणुस्सगाई भोगभोगाइं मुंजित्तारो भवति / तं जहा-अन्नं अन्नकाले पाणं पाणकाले बत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले सपुव्वावरं च णं ण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा ण्हाए कंठे मालाकडे आविद्धमणिसुवन्ने कप्पियमालामउलीपडिबद्धसरीरे वग्धारियसोणिसुत्तगमल्ल दामकलावे अहतवत्थपरिहिए चंदणो क्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिबुडे सव्वराइएणं जोइणा झियायमाणेणं मद्दया हयनट्टगीयवाइयतंती तलतालतुडियघणमुइंग पडुप्पवाइयरवेणं उरालाइ माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ / / (ते इणमेव इत्यादि) ते हि साधुवर्गापवादिनः सद्धर्भप्रत्यनीका इदमेव जीवित परापवादोहनजीवितं धिग जीवितं कुत्सितं जीवितं साधुजुगुप्सापरायण संप्रति बृंहन्ति, एतदेवासवृत्तजीवितं प्रशंसन्तीति भावः / ते चेहलोकप्रतिबद्धाः साधुजुगुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौक्किस्यार्थस्य साधनम् अनुष्ठानं किञ्चिदपि-स्वल्पमपि श्लिष्यन्तिसमाश्रयन्ति, केवलं ते परान-साधून वागादिभिरनुष्ठानैर्दुः खयन्तिपीडामुत्पादयन्ति आत्मनः परेषां च, तथा, तेऽज्ञानान्धास्तथा तत्कुर्वन्तियेनाधिकं शोचन्ते, परानपि शोचयन्तिदुर्भाषिताऽऽदिभिः शोक चोत्पादयन्ति, तथा ते परान् (जूरयति) गर्हन्ति, तथा (तिप्पंति) सुखाचयावयन्त्यत्मानं पराँश्च, तथा तेवराका अपुष्टधर्माणोऽसदनुष्ठानाः स्वतः पीड्यन्ते पराश्च पीडयन्ति, तथा ते पापेन कर्मणा परितप्यन्त-अन्तर्दान्ते परांश्च परितापयन्ति / तदेयं ते ऽसद्वृत्तयः सन्ता दुःखनशोचनाऽऽदिल्केशाद प्रतिविरताः सदा भवन्ति / एवं भूताश्च सन्तस्ते महताऽऽरम्भेणप्राणिव्यापादनरूपेण तथा महता सगाराम्भेणप्राणिपरितापरूपेण, तथोभाभ्यामप्यारम्भसमारम्भाभ्यां विरुपरुपेश्च नानाप्रकारैः सावद्यानुष्ठानैः पापकर्मकृत्यैरुदारानत्यन्तोगटान्समग्रसा मग्रीकान् मधुमद्यमांसाऽऽद्युपेतान् मानुष्यकान्–मानुष्यभवयोग्यान् भागेभ्योऽप्युत्कटान् भोगभोगान् ते सावद्यानुष्ठायिनो भोत्कारो भवन्ति। एतदेवदर्शयितुमाह (तं जहेत्यादि) तद्यथत्युपदर्शने / अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनाऽऽसनाऽऽदिकमपि। सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेणपूर्वाह्नकर्तव्येन अपरेणचापराह्नकर्तव्येन, यदि वा-पूर्व यत्क्रियते स्नानाऽऽदिक तथा परं च यत्क्रियते विलेपनभोजनाऽऽदिक तेन सह वर्तत इति सपूर्वापरम्। इदमुक्तं भवति यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह / तद्यथा-विभूत्या स्नातस्तथा कृतं देवताऽऽदिनिमित्त बलिकर्म येन स तथा, तथा कृतानि कौतुकान्यवतारणकाऽऽदीनि मङ्गलानि च सुवर्णचन्दनदध्य क्षतदूर्वासिद्धार्थकाऽऽदर्शकस्पर्शनाऽऽदीनि, तथा दुःखस्वप्नाऽदिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चितः, तथा कल्पितश्चासौ मालाप्रधानो मुकुटश्च 2, स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो दृढावयवकायो युवेत्यर्थः / तथा-- (वग्धारिय ति) प्रलम्बितं श्रोणीसूत्र कटिसूत्र मल्लदामकलापश्च येन स तथा, तदेवमसौ शिरसि स्नातः नानाविधविलेपनावलिप्तश्च कण्टे कृतमालस्तथाऽपरयथोक्तभूषणभूषितः सन्महत्यामुचायाम् (महालियाए त्ति) विस्तीर्णाया कूटागारशालायां तथा महति महालये विस्तीर्णे सिंहाऽऽसने भद्राऽऽसने समुपविष्ट : स्त्रीगुल्मेन युवतिज ने न सार्द्धमपरपरिवारेण संपरिवृतो वेष्ठितो यस्तथा, महता बृहत्तरेण प्रहत