________________ पुरिसजाय 1037- अभिधानराजेन्द्रः - भाग-५ पुरिसलक्खण पूर्वप्रकारेण गणसंस्थितौ धर्मे च भङ्गाश्चत्वारो भवन्ति ज्ञातव्या, तेच कामस्य वित्तं च य पुर्वयश्च, मोक्षस्य सर्वोपरमः क्रिया सु॥१॥" स्था० तत्र पाठसिद्धा एव / गणसंस्थिति म गणस्य मर्यादा, यथा अशिष्ये- 3 ठा०३ उ०। अयोग्ये शिष्ये महाकल्पश्रुतं न दातव्यम्। पुरिसद्देय न० (पुरुषाद्वैत) द्वयोर्भावो द्विता, तस्यां भवम्, सैव वा द्वैत संप्रति चतुर्णमपि भङ्गानां विषयविभागमाह - पुरुषस्याद्वैतम्। पुरुषैकत्वे,तच विशिष्टं केवलं रागाऽऽदिवासनारहितसातिसयं इयरं वा, अन्नगण्णत्ते न देयमज्झयणं। भवबोधमात्र वा, बोधस्वलक्षणं वाऽऽत्मानं वदतां वेदान्तिनामभिप्रेतम्। षो०१६ विव०। इई गणसंठितीओ, करेंति सच्छंदतो केई॥३०॥ पुरिसधम्म पुं०(पुरुषधर्म) प्राकृतपुरुषाणां ज्ञानपर्यायलक्षणे पुरुष, पत्ते दत्तो पढमो, बितितो भंगो न कस्सइ वि दत्ते। "पुरिसधम्माओ वा मे उच्चरिए अहोवहिएणाणदंसणे समुप्पन्ने।" स्था० जो पुण अपत्तदाई, तइओ भंगो उतं पप्प // 31 // १०ठा०। सयमेव दिसाबंधं, काऊण पडिच्छगस्स जो देइ। पुरिसनाणन० (पुरुषज्ञान) किमयं प्रतिवादी पुरुषः सांख्यः सौगतोऽन्यो उभयमवलंबमाणं, कामं तु तगं पि पुजामो // 32 // वा तथाप्रतिभाऽऽदिमानितरो वेति परिभावने, अयं च मतिसंपदभेः। सातिशयं-देवेन्द्रोपपातिकाऽऽदि, इतरद्वा-महाकल्पश्रुतम्, अन्यद्वा उत्त०१ अ०। अध्ययनमन्यगणसक्तस्य न दातव्यमिति। एवं प्रकारा गणसंस्थितीः पुरिसपरिण्णाण न० (पुरुषपरिज्ञान) किं नयोऽयं बाद्यादिरितिपरिज्ञाने, त्वच्छन्दं तीर्थकरानुपदेशेन कुर्वन्ति / तत्रौवं गणसंस्थितौ कृतायां | प्रयोगसम्पढ़ेद एषः। स्था० 8 ठा०। योऽन्यगणसक्तोऽपि पात्रो महाकल्पश्रताऽऽदिकमध्ययनं ददाति तेन पुरिसपुंडरीय पुं० (पुरुषपुण्डरीक) अस्यामवसर्पिण्या भरतक्षेत्रो जाते गणसंस्थितिस्त्यल्कान धर्मः, तीर्थकरोपदेशे वर्तमानत्वात्। एष हि षष्ठे वासुदेवे, आव०१ अ०। प्रव० 1 ति०। सुखार्थिना पुरुषाणां पूज्ये भगवतां तीर्थकृतामुपदेशः-सर्वस्यापि पात्रस्याविशेषेण दातव्यः। यस्तु सेव्ये च तीर्थकराऽऽदौ, स्था०६ ठा०। औ०। शषोः सः / / 8111 गणसंस्थितौ कृतायां न कस्यापिपरगणसक्तस्य पात्रस्य ददाति तं प्राप्य 260 // इति सः। प्रा०। द्वितीयो भङ्गः। यः पुनरपात्रस्य दाता तं माप्य तृतीयो भङ्गगः, तेन्न पुरिसपुर न० (पुरुषपुर) स्वनामख्याते नगरे, पाटलिपुरनगरे मुरुण्डो गणस्थितेः तीर्थकराऽऽज्ञाखण्डनतोधर्मस्य च त्यक्तत्वात्। यस्त्वनयो- नाम राजा, तदीयदूतस्य पुरुषपुरे नगरे गमनं, तासचिवेन सह मीलनं, व्यवच्छेदं पश्यन मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यगदिगुणस मन्वितं तेन च तस्याऽऽवासोऽदायि। ततो राजानं द्रष्टुमागतो, रक्तपटा अपशकुना प्रातीच्छिकमुपलभ्य तस्य तस्य स्वयमेवं निजं दिग्बन्ध कृत्या साति- भवन्तीति कृत्वा स दूतो न राजभवनं प्रतिशति। बृ० 1 उ०३ प्रक० / शयमन्यता अध्ययनं ददाति, तमप्यास्तां प्रथमभङ्गवर्तिनमित्य आव०॥ पिशब्दार्थः। उभयं गणसंस्थितिधर्म चावलम्बमानं पूजयामः। एष चतुर्थः। पुरिसप्पणीय त्रि० (पुरुषप्रणीत) ईश्वरेण आत्मना वा प्रणीते, सूत्र०२ व्य०१० उ०1 श्रु०१ अ०। सर्वत्र लवरामवन्द्रे / / 8 / 276 / / इति रलुकि। समासे पुरिसजुग न० (पुरुषयुग) पुरुषाः शिष्यप्रशिष्याऽऽदिकमव्यवस्थिता वा।।८।२।१७॥पद्वित्वम्। प्रा०। युगानीवकालविशेषा इव क्रमसाधात् पुरुष युगानि। स०४४ सम० / पुरिसमेह पुं० (पुरुषमेध) पुरुषयज्ञे, व्य० 130 / शिष्याऽऽदिक्रमप्राप्ते पुरुषान्तरे, व्य० 3 उ०। कल्प० / स्था०। (कस्मात् पुरिसरयण न० (पुरुषरत्न) पुरुषाणां मध्ये रत्न इवोत्कृष्ट पुरुष, पुरुषयुगात्कस्य तीर्थकरस्य कियती युगान्तकृदभूमिरिति 'तित्थयर' अङ्ग। पुरुष रोगाचा१1१।। इति इः।। प्रा० / क्ष्माश्लाघा-रत्ने० शब्दे चतुर्थ भागे 2271 पृष्ठे उक्तम्) // 8 / 21101 / / इति नात् पूर्वमत्॥प्रा० पुरिसजेड पुं० (पुरुषज्येष्ठ) पुरुषः एव ज्येष्ठः पुरुषज्येष्ठः। स्त्रयपेक्षया पुरुषरत्नानिप्रशस्ते पुरुष, पञ्चा० 17 विव०। के ते भयवं ! पंच पुरिसरयणा पण्णत्ता / जंबू! आयरियसर्वेषामपि तीर्थकृतां पुरुषस्य साधोः स्त्रियः साध्वयो वन्दनं पुरिसरयणे १,उवज्झायपुरिसयणे 2, पवत्ति यपुरिसरयणे 3, ददति / तथा चाऽऽह थेरे पुरिसरयणे ४,रायणिए पुरिसरयणे / एएपंच पुरिसरयणा। कहं णं भंते ! साहूणं मज्झे आयरिए० जाव रायणिए पुरिससिज्जायरपिंडम्मिय, चाउज्जामे य पुरिसजेट्टे य। रयणे, अण्णे पंचमहव्वयधरणसीला साहू पुरिसरयणा ण कितिकम्मस्सय करणे, ठियकप्पो मज्झिमाणं पि॥१०॥ हवंति? जंबू ! ते विपुरिसरयणा, परं आयरियाणं परंपराए वा पञ्चा०१७ विव०। (अस्या (10) गाथाया व्याख्या 'अद्वियकप्प' / उववण्णे समणसंघे संकाकंखाइदोसरहिए विहरंति अओ ते शब्दे प्रथमभागे 255 पृष्ठे गता) पुरिसरयणे / अङ्ग। पुरिसत्थपुं० (पुरुषार्थ) धर्मार्थकामनोक्षेषु, प०व० 1 द्वारा इच्छाविषयेषु, / पुरिसलक्खण न० (पुरुषलेक्षण) सामुद्रिकप्रसिद्धपुंलक्षण परिक्षानलक्षणे "अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं 260 च दया दमश्च। कलाभेदे, जं०२ वक्ष० / सूत्र० / स०। ज्ञा०।