________________ पुरिसजाय 1036- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय अा भाष्यम् -- एवं गणसोहम्मि वि, चउरो पुरिसा हवंति नायव्वा। सो मावेति गणं खलु, इमेहिं ते कारणेहिं तु॥२१|| एवम्-उक्तेन प्रकारेण शोभायामपि क व्यायां चत्वारः पुरुषा भवन्तिज्ञाताव्याः, ते व सूत्रपाठसिद्धा एव गणशोभा करो नाम यो गणं शोभयति। ते च गणं शोभयन्ति। शोभाखलु एभिः-वदयमाणैः कारणैः-प्रयोजनदाऽऽदिभिः। तानेव वादाऽऽदीन् दर्शयतिगणसोभी खलु वादी, उद्देसे सो उ पढ़मए भणितो। धम्मकहि निमित्ती वा, विजातिसएण वा जुत्तो।।२२।। गणं वादप्रदामतः शोभयतीत्येवंशीलो गणशोभी खलु वादी, सच वादेन यथा गणं शोभयति तथा प्रथमे उद्देशके भणितः। न केवलं वादी गणशोभी किं तु धर्मकथी। तथाहि-धर्मकथा सत्कस्वरुपमाक्षेपतः कथयितुं जनयति गणस्य महतीं शोभा, तथा निमित्ती अतीताऽऽदिनिमित्तकथनतो, विद्याऽतिशयेन वा युक्तो गणशोभी, महतोऽपि संघप्रयोजनस्य विद्याप्रभावतः साधनात्। चतारि पुरिसजाया पण्णत्ता। तं जहागणसोहिकरे नाम एगे नो माणकरे, एगे माणकरे नो गणसोहिकरे, एगे माणकरे विगणसोहि करे वि, एगे नो गणसोहिकरे नो माणकरे।। अत्रभाष्यम्एवं गणसोहिकरो, चउरो पुरिसा हवंति विनेया। किह पुण गणस्स सोहिं, करेज सो कारणा एहिं / / 23 / / एवम्-उक्तप्रकारेण शोधिकराश्चत्वारः पुरुषा भवन्तिविज्ञेयाः। कथंपुनः स प्रथमः तृतीयो वा गणस्य शोधिं कुर्यात? सूरिराह-एभिः वक्ष्यमाणैः कारणैरोजस्वित्वादिभिः। तान्येवाऽऽहएगदेव संघाडेण लद्धमाऽऽलोअणाए संका उ। ओयस्सि सम्मओ सं-थुओ यतं दुप्पवेसं च // 24 // एकस्मिन् गृहे अनेकैः सङ्गाटकैः एक द्रव्यं लब्धम् / तद्यथा-एकेन सङ्गाटकेन एकस्मिन् गृहे पूपलिक लब्धाः / अन्येनापि सङ्गाटकेन तस्मिन्नेव गृहे तादृश्य एव पूपलिकाःलब्धा / एवं तृतीयने चतुर्थेन पञ्चमेन वा लब्धाः / तैः सन्निवृत्तैर्गुरुसमीपमागत्याऽऽलोचितं, दर्शिताश्च पूपलिकाः, ततो जाता सर्वेषां शङ्का, उद्गमाशुद्धा भवेयुः / एवं शङ्किते गत्वा तद्गृहं द्रष्टव्यं, कि युष्माकं गृहेऽद्य संखडिभक्तलाभनक समागतम्, अथवा-प्राघूर्णकाः समागताः, यदि वा-साधूनामर्थाय कृताः क्रीता वा। तत्र गृहे भिक्षावेलायां न कोऽपि प्रवेश लभते, तत्र साधुरेक ओजस्वी मानुषाणां संस्तुतः, संस्तुततया च तस्मिन् गृहे संमतोऽनिवारितप्रसरस्तत् दुःप्रवेश गृहं प्रविशति, प्रविश्य च निःशङ्कित करोति / अत्रा योऽप्रेषितो गत्वा निःशङ्कितः शीघ्रमागच्छति स प्रथमः पुरुषजातः। यस्तु मानेन गच्छति एवं नो धर्म जहति............(?) अस्य संबन्धमाह - हेट्ठाणंतरसुत्ते, गणसोही एस सुत्तसंबंधो। सोहि त्ति व धम्मो त्ति व, एगटुं सो दुहा होइ / / 25 / / अधस्तने अनन्तरसूत्रो गणस्य शोधिरुक्ता। शोधिरिति वा धर्म इति वा एकार्थम् / स च धर्मो द्विधा भवतिरूपतो भावतश्च। तत्र तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्रसंबन्धः। सम्प्रति रूपधर्मव्याख्यानार्थमाह - रूवं होति सलिंगं, धम्मो नाणादियं तियं होइ। रूवेण य धम्मेण य, जढमजढे भंग चत्तारि // 26 / / रूपं नाम भवति साधुलिङ्ग रजोहरणाऽऽदि, धर्मोज्ञानाऽऽदिकं त्रिकम्। रूपेण धर्मेण च त्यक्तेऽत्यक्ते च भङ्गाश्चत्वारः। ते च सूत्रपाठसिद्धा एव। तेषां विषयविभागमाहरूवजढमन्नलिंगे, धम्मजढे खलु तहा सलिंगम्मि। उभयजढो गिहिलिंगे, उभओ सहिओ सलिंगेणं / / 27 / / रूपं त्यक्तं येन स रुपत्यक्तः, सुखाऽदिदर्शनात् क्रान्तस्य परनिगातः। सोऽस्त्यस्य लिङ्गे द्रष्टव्यः / इयमत्र भावना--भावतो ज्ञानाऽदित्रिकसमन्वितः कारणवशेनाभ्यलिङ्ग गृहिलिङ्ग वा यः प्रतिपद्यते / अत्र निदर्शनं यथा-कोऽपि राजा महामिथ्यादृष्टिनास्तिकवादी वावदूकः पण्डिताभिमानी दर्शनिभिः सह वादं दत्वा तद्वादमुपजीव्य दर्शनिनो हीलयति अन्यदासाधूनुप्रदावयितुं प्रवृत्तो, मथा सह वादो दीयता, तत्रैक: साधुर्वादिलब्धिसंपन्नः खचरलब्धिगान् अभूत, संघस्यापभ्राजनेति अन्यलिङ्ग गृहिलिङ्ग वा कृत्वा राज्ञः समीपे वादेनोपस्थितः, प्रवत्तो द्वयोरपि वादः, तत्रा राजा 'अल्पशक्तिकत्वात् स्वपक्ष निर्वाहयितुमशकनुवन् हीलनां तस्य कृतवान्, ततः स वाददर्पस्फेटनाय तस्य राज्ञो मूर्धानम् पदेनाऽऽक्रम्याऽऽकाशेन वायुरिव पलायित्वा स्वस्थानं गतः। एतदेवाऽऽहतस्स पंडियमाणिस्स, बुद्धिलस्स दुरप्पणो। मुद्धं पाएण अक्कम्म, वादी वाउरिवाऽऽगतो॥२८॥ तस्य नास्तिकवादिनो राज्ञः पण्डितमानिनो बुद्धिपरस्य बुद्धिलातिउपजीवति इति बुद्धिलः, तस्य दुरात्मनो मूनि पादेनाऽऽकम्य वादी वायुरिव पलायित्वा स्वस्थानमागतः / एषः प्रथमः पुरुषः। द्वितीयो धर्मत्यक्तो न रुपत्यक्त इत्येवं रुपः खलु स्वलिङ्गे प्रति पत्तव्यः / स च पार्श्वस्थाऽऽदीनामन्यतमो, निष्कारणप्रतिसेवी, अवधावितुकामो वा वेदितव्यः / तस्य भावतस्त्यक्तधर्मत्वात्स्वलिङ्गस्य च धारणादिति। (उभयजढो गिहिलिंगे इति) उभयत्यक्तो मिथ्यादृष्टिहिलिङ्गे वर्तमानः / उभयसहितः स्वलिङ्गेन सहितो, ज्ञानाऽऽदित्रिकोपेतश्च / सूत्रम् चत्तारि पुरिसजाया पण्णत्ता / तं जहा-गणसंठिति नाममेगे जहति नो धम्म, धम्म नामेगे जहति नो गणसंठिति, एगे धम्म पि जहति गणसंठिति पि जहति, एगे नो धम्मं जहति नो गणसंठिति। अत्र भाष्यम्गणसंठिति धम्मे वा, चउरो भंपा हवंति नायव्वा। गणसंठिति असिस्से, महकप्पसुयं न दायव्वं // 26 //