________________ पुरिसजाय 1026- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय द्वेषाभ्यां हीयत इति चतुर्थः / अथवा-क्रोधेन वर्द्धते मायया हीयते कोपेन वर्द्धते मायालोभाभ्या हीयते क्रोधमानाभ्यां वर्द्धते हीयते क्रोधमानाभ्यां वर्द्धत मायालोभाभ्यां हीयत इति। प्रकन्थकाःचत्तारि पकथंगा पण्णत्ता / तं जहा-आइन्ने णाममेगे आइन्ने, आइन्ने नाममेगे खलुंके, खलुंके णाममेगे आइन्ने, खलुंके णाममेगे खलुंके 4 / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-आइन्ने णाममेगे आइन्ने. च उभंगो / चत्तारि पकंथगा पण्णत्ता / तं जहा-आइन्ने णाममेगे आइन्नयाए विहरइ, आइन्ने णाममेगे खलुंकयाए विहरइ०४ / एवामेव चत्तारि पुरिसजाया पण्णत्ता।तं जहा-आइन्ने णाममेगे आइन्नत्ताए विहग्इ० चउभंगो। चत्तारि पकंथगा पण्णत्ता / तं जहा-जाइसंपन्ने णाममेगे णो कुलसंपन्न०४ / एवामेव चत्तारिपुरिसजाया पण्णत्ता / तं जहाजाइसंपन्ने णाम एगे० चउभंगो। चत्तारि कंथगा पणत्ता। तं जहाजाइसंपण्णे णाममेगे। णो बलसंपन्न० 4 / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-जाइसंपन्ने णाममेगे णो बलसंपण्णे०।। चत्तारि कंथगा पन्नता / तं जहा-जाइसंपण्णे णाममेगे णो रूवसंपन्ने० 4 / एवामेव चत्तारि पुरसिजाया पण्णत्ता / तं जहा-जाइसंपन्ने णाममेगे णो रूवसंपन्ने०४ / चत्तारि कंथगा पन्नत्ता / तं जहा- जाइसंपन्ने णाममेगे णो जयसंपन्ने० 4 एवामेव चत्तारि पुरिसजाया पन्नत्ता / तं जहा-जाइसंपन्ने० 4 / एवं कुलसंपन्नेण य, बलसंपन्नेण य 04 / कुलसंपन्नेण य रूवसंपन्नेण य० 4 / कुलसंपन्नेण य,जयसंपन्नेण य० / बलसंपन्नेण य रूवसंपन्नेण य०४।बलसंपन्नेण य, जयसंपन्नेण य०४। सव्वत्थ पुरिसजाया पडिवक्खो। चत्तारि कंथगा पन्नता। तं जहा-रुवसंपन्ने णाममेगे णो जयसंपन्ने०४ / एवामेव चत्तारि पुरिसजाया पन्नत्ता। तं जहा रूवसंपन्ने णाममेगे णो जयसंपन्ने०४। प्रकन्थकाः, पाठान्तरतः कन्थका वा-अश्वविशेषः, आकीर्णो व्यस्तो जवाऽऽदिगुणैः पूर्व पश्चादपि तथैव। अन्यस्त्वाकीर्णः पूर्व पश्चात् खलुङ्कोगलिर विनीत इति। अन्यः पूर्व खलुङ्कपश्चादाकीर्णोगुणवानिति चतुर्थः / पूर्व पश्चादपि खलुङ्कः एवेति। आकीर्णोगुणवान् आकीर्णतया गुणवत्तया विनयवेगाऽऽदिभिरित्यर्थः / वहति प्रवर्तते, विहरतीति पाठान्तरम् / सिंहतया - चत्तारि पुरिसजाया पन्नता।तं जहा-सीहत्ताए णाममेगे निक्खंते सीहत्ताए विहरइ, सीहत्ताए णाममेगे निक्खंते सियालत्ताए विहरइ, सियालत्ताए णाममेगे निक्खंते सीहत्ताए विहरइ, सियालत्ताए णाममेगे निक्खंते सियालत्ताए विहरह। (327 सूत्र) सिंहतया-ऊर्जवृत्या निष्कान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति / शृगालतया दीनवृत्येति। स्था० 4 ठा० 3 उ० / तिर्यग्लोकाधिकारातत्सम्भवं संयताऽऽदि पुरुष भेदैराहचत्तारि पुरिसजाया पन्नता / तं जहा-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते। (330 सूत्र) (चत्तारि इत्यादि) हिया-लजया सत्वं-परीषहाऽऽदिसहने-रणाडणे वा अवष्टम्भो यस्य स हीसत्वः। तथा हिया हसिष्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पाऽऽदिभयलिङ्गोपदर्शनात् सत्वं यरय सहीमनःसत्वः, चलम्-अस्थिर परीषहाऽऽदिसम्पाते ध्वंसात्सत्वं यस्य स चलसत्वः, एतद्विपर्ययात्स्थिरसत्त्व इति। स्था०४ ठा०३ उ०। चत्तारि पुरिसजाया पन्नता / तं जहा-वणकरे नाममेगे नो वणपरिमासी, वणपरिमासी णाममेगे नो वणकरे, एगे वणकरे चत्तारि पुरिसजाया पन्नता / तं जहा-वणकरे णाममेगे नो वणसारक्खी०४ 12 / चत्तारि पुरिसजाया पन्नता / तं जहावणकरे णाममेगे नो वणसरोही०४।३। चत्तारिवणा पन्नता। तं जहा-अंतो सल्ले णाममेगे णो बाहिं सल्ले०४।१। एवामेव पुरिसजाया पन्नता / तं जहा-अंतो सल्ले णाममेगे णो बाहिं सल्ले०४।२। चत्तारिवणा पन्नता। तं जहा-अंतो दुखू नाममेगे नो बाहिं दुढे, बाहिं दुढे नाममेगे नो अंतो दु४० 4 / 3 / एवामेव चत्तारि पुरिसजाया पन्नता। तं जहा-अंतो दुढे नाममेगे नो बाहिं दुद्वे०४।४। अथाऽऽत्वचिकित्सकान् भेदतः सूत्रत्रयेणाऽऽह- 'चत्तारि इत्यादि कण्ठ्या नवरं व्रण देएक्षतं स्वयं करोति रुधिराऽऽदिनिर्गालनार्थमिति व्रणकरो नो-नैव व्रण परिमृशतीत्ये वंशीलोव्रणपरिमीत्येकः। अन्यस्त्वन्यकृतं व्रणं परिमृशति न च तत् करोतीति / एवं भावव्रणम् अतिचारलक्षण करोति कायेन न च तदैव परिमृशतिपुनः पुनः संस्मरणेन स्पृशति। अन्यस्तु तत्परिभृशत्यभिलाषान्न च करोति कायतः संसारभयाऽऽदिभिरिति। व्रणं करोति न च तत्पट्टबन्धाऽऽदिना संरक्षति, अन्यस्तु कृतं संरक्षित न च करोति, भावव्रणं त्वाथित्यातिचार करोति न च तं सानुबन्धं भवन्तं कुशीलाऽऽदिसं आरोहकगुणात् आकीर्णगुणतया वहति / चतुर्थः प्रतीतः। सूत्रद्वयेऽपि पुरुषाः दार्टान्तिका योज्याः, सूत्रे तु कृचिन्नोक्ताः, विचित्रात्वात् सूत्रा गतेरिति 5 / जाति कुल ३बलररूप१जयपदेषु दशभिर्दिकसंयोगेर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येक तान्येवानुसरन्ति सन्ति दश दार्शन्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयः-पराभिभव इति।