________________ पुरिसजाय 1026- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय वचित्तु-" जुग्गायरिय त्ति' 'पाठः / तत्राऽपि युग्याचर्येति पथयाय्येक युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युगस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोक्तत्वात्तच्चर्याया एवोद्देशनोक्तं चातुर्विध्यमवेसेयमिति। भावयुग्यपक्षे तु युग्यमिव युग्यं संयमयोगभरवोढा साधुरेव, स च पथि याय्यप्रमत्त उत्पथयायी लिङ्गावशेष उभययायी प्रमत्तश्चतुर्थः सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात्। अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वात् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमयबोधापेक्षयेय चतुर्भङ्गी नेयेति। पुष्पाणिचत्तारि पुप्फा पण्णत्ता / तं जहा-रूवसंपण्णे णाममेगे णो गंधसंपण्णे, गंधसंपण्णे णाममेगे णो रूवसंपण्णे, एगे रूवसंपन्ने वि गंध संपन्ने वि, एगे णो रूवसंपन्ने णो गंधसंपन्ने / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-रूवसंपन्ने णाममेगे, णो सीलसंपन्ने० 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहाजाइसंपन्ने णाममेगे णो कुलसंपन्ने०४।१। चत्तारि पुरिसजाया पण्णत्ता। तं जहा-जाइसंपन्ने णाममेगे णो वलसंपन्ने, बलसंपण्णे णाममेगे णो जाइसंपन्न०४।२। एवं जाईए रूवेण०४ / चत्तारि आलावगा।३। एवं जाईए सुरण य०४१४ / एवं जाईए सीसेण० 4 / 5 / एवं जाईए चरित्तेण० 4 / 6 / एवं कुलेण य बलेण०४ / 7 / एवं कुलेण रुवेण य०४८ ! कुलेण सुएण य०४६ कुलेण य सीलेण य०४।१०। कुलेण च चरित्तेण य०४।११। चत्तारि पुरिसजाया पण्णत्ता / तं जहा-बलसंपन्ने णाममेगे णो रूवसंपन्ने०४।१२। एवं बलेण य सुएण य०४।१३. एवं बलेण य सीलेण य० 4 / 15 / एवं बलेण य चरित्तेणय० 4 / 15 / चत्तारि पुरिसजाया पण्णत्ता, तं जहा-रूपसंपन्ने णाममेगे गो सुयसंपन्न०४।१६। एवं रूवेण य सीलेण य०४।१७। रूवेण य चरित्तेण य० 4 / 18 / चत्तारि पुरिसजाया पण्णत्ता / तं जहासुयसंपन्ने णाममेगे, णो सीललंपन्ने० 4 / 16 / एवं सुएण य चरित्तेण य०५।२०। चत्तारि पुरिसजाया पण्णत्ता! तं जहासीलसंपन्ने णामभेगेणो चरित्तसंपन्ने०४।२१ / एए एक्षवीस भाणियव्या। एकं पुष्पं रूपसंपन्नं न गन्धसम्पन्नमाकुली पुष्पवत्, द्वितीय च बकुलस्येव, तृतीयं जातेरिय, चतुर्थ वददिरिवेति, पुरुषो रूपसंपन्नो रूपवान सुविहितरूपयुक्तो वेति।७ जाति 6 कुल 5 बल 4 रूप 3 श्रुत 2 शील 1 चारित्रालक्षणेषु सप्तसु पदेषु एकविंशतौ द्धिकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः, सुगमाश्चेति। फलानिचत्तारि फला पण्णत्ता। तं जहा-आमलगमहुरे, मुद्दियामहुरे, | खीरमहुरे, खंडमहुरे, / एवामेव चत्तारि आयरिया पण्णत्ता / तं जहा-आमलगमहुरफलसमाणे० जाव खंडमहुर फलसमाणे, चत्तारि पुरिसजाया पण्णत्ता। तं जहा आयवेयावचकरे नाममेगे णो पावेयावचकरे० 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहाकरेइ णाममेगे वेयावचं णो पडिच्छइ, पडिच्छइ णाममेगे वेयावचं नो करेइ०४ / चत्तारि पुरिसजाया पण्णत्ता / तं जहाअट्ठकरे णाममेगे णो माणकरे, माणकरे णाममेगे णो अट्टकरे, एगे अट्ठकरे वि माणकरे वि, एगे णो अट्ठकरे णो माणकरे। चत्तारि पुरिसजाया पण्णत्ता / तं जहा गणट्टकरे णाममेगे णो माणकरे० 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-गणसंगहकरे णाममेगे णो माणकर० 1 चत्तारि पुरिसजाया पण्णत्ता। तं जहा-गणसोभकरे णाम एगे णो माणकरे० 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-गणसोहिकरे णाममेगे णो माणकरे०४ / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-रूवं णाममेगे जहइनो धम्म, धम्म णाममेगे जहइनो रूवं, पि जहइ धम्म पि जहइ, एगे णो रूवं जहइ णो धम्म जहइ / / चत्तारि पुरिसजाया पण्णत्ता। तं जहा-धम्म णाममेगे जहइ णो गणसंठिइं० 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-पियधम्मे णाममेगे णो दढधम्मे, दढधम्मे णाममेगे णो पियधम्मे, एगे पियधम्मे वि दढधम्मे वि, एगे णो पियधम्मे णो दढधम्मे। आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरम् / (मुद्विय त्ति) मृगीकाद्राक्षा तद्वत्सैव वा मधुरं मृद्रीक्रामधुरम् / क्षीरवत् खण्डवच मधुरमिति विग्रहः / यथैतानि क्रमेणेषबहुबहुतरबहुतमममाधुर्यवन्ति तथा ये आचार्य ईषदबहुबहुतरबहुतमोपशमाऽऽदिगुणलक्षणमाधुर्यवन्तस्ते तत्समानयता व्यपदिश्यन्त इति। आत्मवैयावृत्यकरोऽलसो विसम्भोगिको वा परवैयावृत्यकरः स्वार्थनिरपेक्षः स्वपरवैयावृत्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकाऽऽदिरिति, करोत्येवैको वैयावृत्यं निःस्पृहत्वात? प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वाऽऽदिना 2, अन्यः करोति प्रतीच्छति च स्थविरकल्पिकविशेषः 3, उभयनिवृत्तन्तु जिनवाल्पिकाऽऽदिरिति 4 / (अट्टकरे त्ति) अर्थान हिताहित प्राप्तिपरिहाराऽऽदीन् राजादीनां दिग्यात्रादौ तथोपदेशतः करोतीत्यर्थकरो मन्त्री, नैमित्तिको वा, स चार्थकरो नामैको न मानकरः / कथमहमनभ्यर्थितः कथयिष्यमीत्यवलेपवर्जितः। एवभितरे त्रयः / अत्र च व्यवहारभष्यगाथा-"पुट्टा-पुट्ठो पढमो, जत्ताः द्वियाहिय परिकहेइ / तइओ पुट्ठो सेसा, उ णिप्फला, एव गच्छे वि // 1 // इति / गणस्यसाधुसमुदायस्याऽर्थान-प्रयोजनानि करोतीति गणार्थकरः आहाराऽऽदिभिरुषष्टम्भकः, नचमानकरोऽभ्यर्थनानपेक्षवात्। एवं त्रयोऽन्ये। उक्तंच-'"आहारउवहिसयणाइएहिँ गच्छस्सुवागहंकुणइ। वीओनजाइमाण, दोन्नि वि तइओन उ चउत्थो ॥१॥"इति / अथवा (नो माणकरो त्ति) ग