________________ पुरिसजाय 1025 - अभिधानराजेन्द्रः - भाग-५ पुरिसजाय म्राज्यत्वेन व पश्चादस्तमितः, अतथाविधकारणकुपित ब्राह्मणप्रयुक्तपशुपालधुनर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षि गोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति चेति / तथा अस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्व दुर्गत्वाऽऽदिना उदित च समृद्धिकीर्ति सुगतिलाभाऽऽदिनेति अस्तमितोदितो यथा-हरिकेशबलाभिधानोऽनगारः, सहि जन्मान्तरोपात्तनीचैर्गोत्रकर्मवशवाप्तहरिकेशाभिनन चाण्डालकुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमिताऽऽदित्य इवानभ्युदयष्वादस्तमित इति पश्चात्तु प्रतिपन्नप्रव्रज्यो निष्प्रकम्पचरणगुणाऽऽवर्जितदेवकृतसानिध्यतया प्राप्तप्रसिद्धितया सुगतिगतया च उदित इति 3 तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्तिसमृद्धिलक्षणतेजो विवर्जितत्वादस्तमितश्च दुर्गा तिगमनादित्यस्तमितास्तमितो, यथा कालाभिधानः सौकरिकः, स हिसूकरैश्वरति मृगया करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिन महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इति अस्तमित एवेति। 4 / 'भरहे त्यादि तूदाहरणसूत्र भाक्तिार्थमेवेति / स्था० 4 ठा० 3 उ०। चत्तारिपुरिसजाया पण्णत्तानं जहा-उच्चे णाममेगे उच्चच्छंदे, उच्चे नाममेगे णीयच्छंदे, णीए णाममेगे उच्चछंदे णीए णाममेगे णीयच्छंदे। (318 सूत्र) उच्चः पुरुषः शरीरकुलविभवाऽऽदिभिः, तथा-उच्चच्छन्दः उन्नताभिप्रायः, औदार्याऽऽदियुक्तत्वात्। नीचच्छन्दस्तु विपरीतो नीचोऽप्युच्चविपर्ययादिति। स्था० 4 ठा०३ उ०। यानानिचत्तारि जाणा पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्ते, जुत्ते नाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते, अजुत्ते णामेगे अजुत्ते। एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते,०४। चत्तारिजाणा पण्णत्ता! तं जहा-जुत्ते णाममेगे जुत्तपरिणए, जुत्ते णाममेगे अजुत्तपरिणण०४ एवामेव चत्तारिपुरिसजाया पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्तपरिणए० 4 / चत्तारि जाणा पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्तरूवे, जुत्ते णाममेगे अजुत्तरूवे, अजुत्ते णाममेगे जुत्तरूवे० 4 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्तरूवे० 4 / चत्तारि जाणा पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्तसोभे०४। एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा जुत्ते णाममेगे जुत्तसोभे० 4 / चत्तारि जुग्गा पण्णत्ता। तं जहा जुत्ते णाममेगे जुत्ते० 4 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-जुत्ते गाममेगे जुत्ते० 4 / एवं जहा-जाणेणं चत्तारि अलावगा तहा जुग्गेण वि, पडिवक्खो तहेव पुरिसजाया० जाव सोभे त्ति।। (चत्तारित्यादि) कण्ठ्यश्चायं, नवरं यानं-शकटाऽऽदि, तद्युक्तं बलीवाऽऽदिभिः पुनर्युक्तसङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया | वेत्येकम् अन्यत् युक्तं तथैवायुक्तं तूक्तविपरीतत्वादिति / एवमितरौ / फुरुषस्तु युक्तो धनाऽऽदिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधर्मानुष्ठानाऽऽदिभिः पश्चादपि तथैवेति चतुर्भङ्गी। अथवायुक्तो द्रव्यलिगङ्गेन भावलिङ्गेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निवाऽऽदिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति तृतीयः, प्रत्येक बुद्धाऽऽदिः, उभयवियुक्तश्चतुर्थीगृहस्थाऽदिरिति। एवं सूत्रान्तराण्यपि, नवरं युक्तं गोभिर्युक्तपरिणतं तु अयुक्तं सत्सामय्या युक्ततया परिणतमिति / पुरुषः पूर्ववत्, युक्तरूपं संगतस्वभावं प्रशस्तं वा युक्त युक्तरूपमिति। पुरुषपक्षे तुयुक्तो धनाऽऽदिना ज्ञानाऽऽदिगुणैर्वा युक्तरूप उचितवेषः सुविहितनेपथ्यो वेति, तथा युक्तं तथैव युक्तं शोभते युक्तस्य वा शोभा यस्य तत् युक्तशोभमिति / पुरुषस्तु युक्तो गुणैस्तथा युक्ताउविता शोभा यस्य स तथेति, युग्यम्-वाहनम् अश्वादि, अथवा गोल्लविषये जम्पानं द्विहस्तप्रमाणं चतुरस्त्र सवेदिकमुपशोभितं युग्यक मुच्यते, तयुक्तमारोहणसामग्या पर्याणाऽऽदिकया पुनर्युक्त वेगाऽऽदिभिरित्येवं यानवव्याख्येयम्। एतदेवाऽऽह-(एवं जहेत्यादि) प्रतिपक्षो दार्शन्तिकस्तथैव / कोऽसावित्याह-(पुरिसजायत्ति) पुरुषजातानीत्येव परिणतरूपशोभसूत्र चतुर्भङ्गिकाः सप्रतिपक्षा वाच्याः, यावच्छोभसूत्र चतुर्भङ्गी। यथा- (अजुत्तेणाम एगे अजुत्तसोभे) एतदेवाऽऽह - (जाव सोभेत्ति)। सारथय:चत्तारि सारही पण्णत्ता / तं जहा-जोयावइत्ता णाममेगेणो विजोयावाइत्ता, विजोयावइत्ता णाममेगे णो जोयावइत्ता, एगे जोयवइत्ता वि विजोयावइत्ता वि, एगे णो जोयावइत्ता णो विजोयावइत्ता 4 / एवामेव चत्तारि हया पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते० 4 / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-जुत्ते णाममेगे जुत्ते, एवं जुत्तपरिणए, जुत्तरूवे, जुत्तसोभे, सव्वेसिं पडिवक्खो पुरिसजाया। चत्तारि गया पण्णत्ता। तं जहा-जुत्तेणाममेगे जुत्ते०४ / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्ते०४१ एवं जहा हयाणं तहा गयाण वि भाणियव्यं, पडिवक्खो तहेव पुरिसजाया / चत्तारि जुग्गारिया पण्णत्ता / तं जहा-पंथजाई णाममेगे णो उप्पहजाई, उप्पहजाई णाममेगे णो पंथजाई, एगे णो पंथजाई णो उप्पहजाई वि, एगे णो पंथजाई णो उप्पहजाई / एवामेव चत्तारिपुरिसजाया। सारथिः-शाकटिको, योजयिता शकटे गवदीनां न वियोजयितामोक्ता, अन्यस्तु वियोजयिता न तु योजयितेति / एवं शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवा-योकायन्तं प्रयुक्तेयः स योक्त्रापयिता वियोक्त्रयतः प्रयोक्ता तु वियोकत्रापयितेति / लोकोत्तरपुरुष विवक्षायां तु सारथिरिव सारथिर्योजयितासंयमयोगेषु साधूनां प्रवर्त्तयिता, चियोजयिता तु तेषामेवानुचिताना निवर्तयितेति, यानसूत्रवत् हयगजसूत्राणीति। (जुग्गारिय त्ति)। युग्मस्य चर्यावहनं गमनमित्यर्थः /