________________ पुरिसजाय 1021- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय पुरओ उदग्गधीरो, सव्वंगसमाधितो भद्दो।।१।। चलबहलविसमचम्मो, थूलसिरो थूलएण पेएण। थूलणहंतबालो, हरिपिंगललोयणो मंदो // 2 // तणुओ तणुयग्गीवो, तणुयतओ तण्णुयदंतणहवालो। भीरू तत्थुव्विग्गो, तासीय भवे मिए णामं / / 3 / / एतेसिं हत्थीणं, थोवं थोवं तु जो हरति हत्थी। रूवेण व सीलेण व, सो संकिन्नो त्ति नायव्वो // 4 // भद्दो मज्जइ सरए, मंदो उण मजते वसंतम्मि। मिउ मज्जति हेमंते, संकिन्नो सव्वकालम्मि॥५॥ हस्तिसूत्रो भद्राऽऽदयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनाऽऽदिविशेषताश्च / यदाह-'भद्रो मन्दो मृगश्चेति विज्ञेयारित्रविधा गजाः / वनप्रचारसारूप्यसवभेदोपलक्षिताः / इति। तत्रा भद्रो हस्ती भद्र एव धीरत्वाऽऽदिगुणयुक्तत्वात् 1, मन्दोमन्द एव धैर्यवेगाऽऽदिगुणेषु मन्दत्वात् 2, मृगो मृग एव तनुस्वभीरुत्वाऽऽदिना, सकीर्णः किञ्चिद्भद्राऽऽदिगुणसंयुक्तत्वात् संकीर्णः एवेति। पुरुषोऽप्येवं भावनीयः। उत्तरसूत्राणि तु चत्वारि सदान्तिकानि भद्राऽऽदिपदानि चत्वारि तदधःक्रमेण चत्वार्येव भद्रमनः प्रभृतीनि च विन्यस्य "भद्दे णाममेगे भद्दभणे' इत्यादिना क्रमेण समवसेयानि। तत्र भद्रो जात्याऽऽकाराभ्यां प्रशस्तः, तथा भद्रं मनो यस्य। अथवा-भजस्येव मनो यस्य स तथा. धीर इत्यर्थः / मन्दं मन्दस्येववामनो यस्य स तथा नात्यन्त धीरः। एवं मृगमना भीरुरित्यर्थः / संकीर्णमना भद्राऽऽदिचित्रालक्षणोपेतमना विचित्रचित्त इत्यर्थः / पुरुषास्तु वक्ष्यमाणभद्राऽदिलक्षणानुसारेण प्रशस्ताप्रशस्तरवरूपा मन्तव्या इति। भद्राऽऽदिलक्षणामिदम्-'महुगाथा' मधुगुटिकेवक्षौद्रवटिकेव पिङ्गले पिङ्गे अक्षिणीलोचने यस्य स तथा आनुपूर्येण परिपाट्य / सुष्टु जातः- उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचिाकालक्रमजातो हि बलरूपाऽऽदिगुणयुक्तो भवति, सचासौ दीर्घलाङ्गलश्वदीर्घपुच्छ इति स तथा, अनुररूपेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घ लाडगूलं यस्य स तथेति, पुरत:-अग्रभागे उदग्र उन्नतः, तथा धीरः-अक्षोभः, तथा सर्वाण्यङ्गानि सम्यकप्रमाणलक्षणोपेतत्वेन आहितानि व्यवस्थितानि यस्य स स सर्वाङ्ग समाहितो भद्रो नाम गजविशेषो भवतीति। 'चलगाहा। चलं लथं बहलं स्थूल विषम-बलियुक्त चर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन / (पएण त्ति) पेचकेन पुच्छमूलेनत्युक्तः स्थूलनखदन्तबालो, हरिपिङ्ग ललोचनः सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति। तंणु गाहा? 'तनुकःकृशः तनुग्रीवः तनुत्वक्तनुचमा तनुकदन्तनखबालः, भीरु:भयशीलः स्वभावत- स्त्रस्तो भयकारणवशात् स्तब्धकर्णकरणाऽदिलक्षणोपेतो भीत एवं उनिः कष्टविहाराऽऽदावुद्वेगवान् स्वयं स्तः परानपि त्रासयतीति त्रासी व भवेन्मगो नाम गजभेद इति / 'एएसिं गाहा।' 'भद्दी गाहा। 'कण्ढये। तथा 'दंतेहिं हणइ भद्दो, मंदो हत्थेण आहणा इहत्थी / गत्ताधरेहि य मिओ,सकिन्नो सव्वहणइ / / 1 / / इति। स्था० 4 ठा०२ उम अधुना पुरुषजातप्रधानतया कायविशेषमाह - चसारिपुरिसजाया पण्णत्ता / तं जहा-किसे णाममेगे से, किसे णाममेगे दढे, ददे णाममेगे किसे, दढे णाममेगे दढे / वत्तारिपुरिसजाया पण्णत्ता। त जहा-किसे णाममेगे किससरीरे, किसे णाममेगे दढसरीरे, दढे णाममेगे किससरीरे, दढे णाममेगे दढसरीरे 4 / चत्तारि पुरिसजाया पण्णत्ता / त जहा-किससरीरस्य णाममेगस्सणाणदसणे समुप्पञ्जइ णो दढसरीरस्स, दढ़सरीरस्स णाममेगस्स णाणदंसणे समुप्पज्जइ णो किससरीरस्स, एगस्स किससरीरस्स विनाणदसणे समुप्पज्जइ दढसरीरस्स वि, एगस्य णो किससरीरस्सनाणदंसणे समुप्पञ्जइ णो दढसरीरस्स। (283 सूत्र) (चत्तारि पुरिसेत्यादि) कण्ठ्य, नवरं कृशस्तनुशरीरः पूर्व पश्चादपि कृश एव. अथवा-कृशो भावेन हीनसस्वाऽऽदित्वात्पुनः कृशः शरीराऽऽदिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थाविशषाऽऽश्रितमेव द्वितीय सूती, ता कृशो भावतः, शेष सुगमम् / कृशस्यैव चतुर्भडग्या ज्ञानोत्पादमाह (चत्तारीत्यादि) व्यक्तं, किन्तु कृशशरीरस्य विविधतपसा भावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानं च दर्शनञ्च ज्ञानदर्शन ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाद्यस्थिक केवलिकं वा, तत्समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाऽऽधभावादित्येकः / तथा-मन्दसंहनन स्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते स्वस्थशरीरतया मनः स्वास्थ्येन शुभपरिणामभावतः क्षयोपशमाऽऽदिभावान्न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः / तथा कृशस्य दृढस्य वा तदुत्पद्यते विशिष्ट सहननस्याल्पमोहस्योभयथाऽपि शुभपरिणामभावात् कृशत्वदृढत्वेनापेक्षत इति तृतीयः / चतुर्थः सुज्ञातः / ज्ञान-दर्शनयोरुत्पाद उक्तः / स्था०४ ठा०२ उ०।। चत्तारि पुरिसजाता पण्णत्ता / तं जहा-तहेनाममेगे, नोतहे नाममेगे, सोवत्थी नामगंगे, पधाणे नाममेगे 4 / चत्तारि पुरिसजाया पण्णत्ता। तं जहा-आयतकरे नाममेगे णो परंतकरे। 1 / परंतकरे णाममेगे णो आतंतकरे 2, एगे आतंतकरे विपरंतकरे वि३, एगे णो आतंतकरे णो परंतकरे 4 / 2 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-आतंतमे णाममंगेनो परंतमे, परतमे नाममेगे, नो आतंतमे०४ / 3 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-आयंदमे नाममेगे णो परंदमे०४।४। (286 सूत्रा) "चत्तारि" इत्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रः स्वरूप दर्शयति। कण्ठ्यानि चैतानि, केवलं (तह त्ति) सेवकः सन यथैवाऽदिश्यते तथैव यः प्रवर्तते स तथा, अन्यस्तुनो तथैवान्यथाऽपीत्यर्थइतिनोतथः, तथा स्वस्तीत्याह, चरति वा सौवस्तिकः, प्राकृतत्वात्ककारलोपे दीर्घत्वेच 'सोवत्थी' माङ्गलिकाभिधायी मागधाऽऽदिरन्यः। एतेषामेयाऽऽराध्यतया प्रधानः प्रभुरम्य