________________ पुरिसजाय 1016- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय ४।२१चत्तारिपुरिसजाया पण्णत्तातं जहा–अप्पणो णाममेगे वजं उदीरेइणो परस्स०४।३) अप्पणो नाममेगे वजं उवसामेति णो परस्स० 4 / 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहाअन्भुढेइ नाममेगे णो अब्भुट्ठावेति / एवं वंदति णाममेगे णो वंदावेइ।६। एवं सक्कारेइ 7 सम्माणेति 8, पूएइ 6, वाएइ 10, पडिपुच्छति 11, पुच्छइ 12, वागरेति 13, सुत्तधरे णाममेगे णो अत्थधरे, अत्थधरे नाममेगे णो सुत्तधरे। 14 / (255 सूत्र) सुगमानि, नवरमापतनमापातः-प्रथममीलकः, तत्रा भद्रकोभद्रकारी दर्शनाऽऽलापाऽऽदिना सुखकरत्वात्. संवासचिरं सहवासरतस्मिन्नभद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नोआपातभद्रकः अनालापकटोराऽऽलापाऽऽदिना, एवं द्वावन्यौ। (वजं ति) वय॑त इति वय॑म्, अवध वा अकारलोपात्, वज्रवद्वजं वा गुरुत्वाद्धिंसाऽनृताऽऽदि पापं कर्म तदात्मनः सम्बन्धि कलवादौ पश्यति, पश्चात्तापान्वितत्वात्, नपरस्य, तं प्रत्युदासीनत्वात, अन्यस्तु परस्य नाऽऽत्मनः, साभिमानत्वात्, इतर उभयोः, निरनुशयत्वेन यथावस्तु बोधात्, अपरस्तु नोभयोर्विमूढत्वात् इति। दृष्ट्वा चैक आत्मनः संबंधि अवद्यमुदीरयतिभणति यदुत मयाकृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयति, अथवा-वजं कर्म तदुदीरयतिपीडोत्पादनेन उदये प्रवेशयतीति / एवमुपशमयतिनिवर्त्तयति पापं कर्म वा। (अन्भुट्टेइ ति) अभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको लघुपर्यायो वा, कारयत्येव गुरुः, उभयवृत्तिवृषभाऽऽदिः, अनुभयवृत्तिर्जिनकल्पिकोऽविनीतो वेति। एवं वन्दनाऽऽदिसूत्रोष्वपिनवरं वन्दते द्वादशऽऽवर्ताऽऽदिना, सत्करोति वस्त्राऽऽदिदानेन, संमानयतिस्तुत्यादिगुणोन्नति-करणेन, पूजयति उचितपूजाद्रव्यैरिति, वाचयतिपाठयति (नो वायावेइ आत्मानमन्येनेति उपाध्यायऽऽदिः, द्वितीये शैक्षकः, तृतीयेक्वचित् ग्रन्थातरेऽनधीती, चतुर्थे जिनकल्पिकः। स्था० 4 ठा०१ उ०। भृतकदृष्टान्तमाविर्भावयति - चत्तारि भायगा पण्णत्ता / तं जहा-दिवसभयते, जत्ताभयते, उच्चभयते, कव्वालभयते / (271 सूत्रा) चत्तारि पुरिसजाया पण्णत्ता। तं जहा-संपागडपडिसेवी णामेगे णो पच्छण्णपडिसेवी, पच्छण्णपडिसेवी णामेगे णो संपागडपडिसेवी, एगे संपागडपडिसेवी वि पच्छण्णपडिसेवी वि, एगे णो संपागडपडिसेवी, णो पच्छण्णपडिसेवी। (272 सूत्र) भ्रियते पोष्यते स्मेति भृतः, स एवानुकम्पितो भृतकः, कर्मकर इत्यर्थः। प्रतिदिवसं नियतमूल्येन कर्मकरणार्थ यो गृह्यते स दिवसभृतकः 1 / यात्रादेशान्तरगमनं तस्यां सहाय इति भियते यः स यात्राभृतकः 2 / मूल्यकालनियमं कृत्वा यो नियत-यथावसरं कर्म कार्यते स उच्चताभृतकः 3. कव्वाडभृतकः क्षितिखानक ओडाऽऽदिर्यस्य एवं कार्यत द्विहस्ता निहस्ता वा त्वया भूमिः खनितव्यैतावत्ते धनं दास्यामीत्ये- | वन्नियम्येति। इह गाथे"दिवसभयओ उपेप्पइ, छिण्णेण धणेण दिवसदेवसियं। जत्ता उ होइ गभणं, उभयं वा एतियधणेणं / / / कव्वालओडमाई, इत्थमियं कम्म एत्तिय धणेणं / एचिरकालुव्वते, कायव्वं कम्मजं वेंति।।।" उक्तं लौकिकस्य पुरुषविशेषस्यान्तरम्, अधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेविसूत्रम्, तत्र संप्रकटम् अगीतार्थसमक्षमकल्प्यभक्ताऽऽदिप्रतिषेवितु शीलं यस्य स संप्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्रच्छन्नमगीतार्थासमक्षम्। अत्र चाऽऽद्ये भङ्गकत्राये पुष्टाऽऽलम्बनो वकुशाऽऽदिः निरालम्बनोवा पार्श्वस्थाऽऽदिः द्रष्टव्यः। स्था० 4 ठा० 1 उ०॥ दीनाऽऽदिभेदमाह - चत्तारि पुरिसजाया पण्णत्ता / तं जहा-दीणे णाममेगे दीणे, दीणे णाममेगे अदीणे, अदीणे णाममेगे दीणे, अदीणे णाममेगे अदीणे। चत्तारि पुरिसजाया पण्णत्ता / तं जहा-दीणे णामेगे दीणपरिणए० दीणे णामेगे अदीणपरिणए, अदीणे णामेगे दीणपरिणए, अदीणे णामेगे अदीणपरिणए 2 / चत्तारि पुरिसजाया पण्णत्ता। तं जहा-दीणे णामेगे दीणरूवे० (5) 3 / एवं दीणमणे० ४।४।दीणसंकप्पे०४।५। दीणपन्ने०४।६।दीणदिट्टी०४ / 7 / दीणसीलायारे०४।८। दीणववहारे० 4 / 6 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-दीणे णाममेगे दीण परक्कमे, दीणे णामेगे अदीणपरक्कमे०४।१०। एवं सव्वेसिं चउभंगो भाणियव्वो। दीनो दैन्यवान्, क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव, अथवा दीनो बहिर्वृत्या पुनर्दीनोऽन्तर्वृत्या इत्यादिश्चतुर्भङ्गी 1 / तथा दीनो बहिर्वृत्या म्लानवदनत्वा ऽऽदिगुणयुक्तशरीरणेत्यर्थः। एवं प्रज्ञासूत्र यावदादिपदं व्याख्येयं, दीनपरिणतः अदीनः सनदीनतया परिणतोऽन्तर्वृत्या इत्यादिश्चतुर्भडी ।श तथा दीनरूपो मलिनजीर्णवस्त्राऽऽदिनेपथ्यापेक्षया / 3 / तथा दीनमनास्वभावत एवानुन्नराचेताः।४। दीनसंकल्प उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्दीनविमर्शः 15 तथा दीनप्रज्ञः हीनसूक्ष्मार्थाऽऽलोचनः / 6 / तथा दीनश्चित्तादिभिरेवमुत्तरत्रापि आदिपदं, तथा दीनदृष्टिर्विच्छायचक्षुः७ तथा दीनशीलसमाचारो हीनधर्मानुष्ठानः 8) तथा दीनव्यवहारो दीनान्योऽन्यदानप्रतिदानाऽऽदिक्रियः, हीनविवादो वा।६। तथा दीनपराक्रमो हीनपुरुषकार इति / 10 / दीनो दीनवृत्ति :चत्तारि पुरिसजाया पण्णत्ता / तं जहा--दीणे णामेगे दीणवित्ती० 4 / 11 / एवं दीणजाई 12, दीणभासी 13, दीणोभासो 14 / चत्तारि पुरिसजाया पण्णत्ता। तं जहा-दीणेणामेगे दीणसेवी०। 4 / 15 / एवं दीणे णामेगे दीणपरियाए०१६ / एवं दीणे णामेगे दीणपरियाले०।४।१७। सव्वत्थ चउभंगो।। 266 सूत्रा।