________________ पुरिसजाय 1018- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय जए' चतुर्भङ्गी। एवमेवेत्यादि, पुरुषजातसूत्रचतुर्भगी। "एवं सुद्धे नाम एगे सुद्धरूवे'। चतुर्भङ्गी, एवं पुरुषेणाऽपि, व्याख्या तु पूर्ववत् / (चत्तारित्यादि) शुद्धो बहिः शुद्धमनाअन्तः एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः शुद्धशीलाऽऽचारः शुद्धव्यवहारः शुद्धपराक्रम इति वस्त्रावर्जाः पुरुषा एव चतुर्भङ्ग वन्तो वाच्याः, व्याख्या च प्रागिवेति। अत एवाऽऽहएवमित्यादि। पुरुषभेदाधिकार एवेदमाहचत्तारि सुता पण्णत्ता।तं जहा-अतिजाते, अणुजाते, अवजाते, कुलिंगाले। (240 सूत्र) चत्तारिपुरिसजाता पण्णत्ता। तं जहासच्चे नाम एगे सच्चे, सचे नाम एगे असचे०४, एवं परिणते० जाव परक्कमे। चत्तारि वत्था, पण्णत्ता, तं जहा-सुती नाम एगे सुती, सुई नाम एगे असुई चउभंगो 4aa एवामेव चत्तारि पुरिसजाता पण्णत्ता। तं जहा-सुती णाम एगे सुती० चउभंगो० एवं जहेव सुद्धणं वत्थेणं भणितं तहेव सुतिणा वि० जाव परक्कमे। (241 सूत्रा) चत्तारि कोरवा पण्णत्ता / तं जहा-अंबपलंबकोरवे, तालपलबकोरवे, वल्लिपलंबकोरवे, मेंढविसाणकोरवे। एवामे- 1 ववत्तारि पुरिसजाता पण्णत्ता। तं जहा-अंबपलंबकोरवसमाणे, तालपलबकोरवसमाणे, वल्लिपलंबकोरवसमाणे, मेंढविसाणकोरवसमाणे / (242 सूत्र) सुताः - पुत्राः (अइजाए ति) पितुः सम्पदमतिलडध्य जातः- / संवृत्तौऽतिक्रम्य वातां यातः-प्राप्तो विशिष्टतरसम्पदं समृद्धतर इत्यर्थः, इत्यतिजातोऽतियातो वा, ऋषभक्त्। तथा-(अणुजाए त्ति) अनुरूपः सम्पदा पितुस्तुल्यो जातोऽनुजातः, अनुगतो वा पितृविभूत्याऽनुयातः, पितृसम इत्यर्थः महायशोवत्, आदित्ययशसा पित्रा तुल्यत्वात्तस्य तथा (अवजाए त्ति) अप इत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः, पितुः सकाशादीषद्धीनगुण इत्यर्थः आदित्ययशोवत्, भरताऽपेक्षया तस्य हीनत्वात् / तथा (कुलिंगाले ति) कुलस्यरवगोत्रास्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्धेति, कण्डरीकवत् / एवं शिष्यचातुर्विध्यमप्यवसेयं, सुतशब्दस्थ शिष्येष्वपि प्रवृत्तिदर्शनात्। तत्रातिजातः सिंहगियंपेक्षया वैरस्वामिवत्। अनुजातः शय्यभवापेक्षया यशोभद्रवत्। अपजातो भद्रबाहुस्वाम्यपेक्षया स्थूलभद्रवत् / कुलाङ्गारः कूलबालकवदुदायिनृपमारकवद्वेति। तथा (चनारित्यादि) सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच, पुनः सत्यः संयमित्वेन सद्भ्यो हितत्यात अथवा पूर्व सत्य आसीदिदानीमपि सत्य एवेति चतुर्भड़ी। एव प्रकारसूत्राण्यतिदिशन्नाह- ‘एवं' इत्यादि व्यक्तं, नवरमेव सूत्राणि - "चत्तारि पुरिसजाया-पण्णत्ता। तंजहा–सचेनाम एगो सच्चपरिणए० 4, एवं सचरूवे०४, सचमणे०४, सचसंकप्पे०४, सचपन्ने० 4, सच्चदिट्टी० 4, सञ्चसीलायारे० 4 सच्चववहारे 04. सच्चपरकम त्ति 4 / "पुरुषाधिकार एवेदमपर- | माह-- चत्तारिवत्थेत्यादि) शुचिपवित्र स्वभावेन, पुनः शुचि संस्कारेण कालभेदेन वेति। पुरुषचतुर्भड़यांशुचिः पुरुषोऽपूतिशरीरतया, पुनः शुचिः स्वभावेनेति। 'सुइपरिणए सुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदान्तिकोपेतम्, 'सुइमणे' इत्यादि च पुरुषमात्राऽऽश्रितमेव सूत्र सप्तक्रमतिदिशनाह-एवमित्यादि कण्ठ्यम्। पुरुषाधिकार एवेदमपरमाह-(चत्तारि कोरवे इत्यादि) का आम्र:-चूतः तस्य प्रलम्बः-फलं तस्य कोरकतन्निष्पादक मुकुलम्-आम्रप्रलम्यकोरकम्, एत्रमन्येऽपि, नवरम् तालो वृक्षविशेषः, वल्लीकालिगयादिका, मेण्ढविषाणामेषशृङ्ग समानफला वनस्पतिजातिः, आउ (तु) लिविशेष इत्यर्थः। तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, न तु चत्वार्येव लोके कोरकाणि, बहुत्तरोपालम्भादिति। 'एवेत्यादि' सुगम, नवरमुपनय एवं यः पुरुषः सेव्यमान उचितकाले उचितमुफ्कारफलं जनयत्य सावामप्रलम्बकोरकसभानः, यस्त्वतिचिरेण सेवकस्य कष्टन महदुपकारफलं करोति स तालप्रलम्ब कोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपि शोभनवचनान्येव ब्रूते, उपकारंतुन कञ्चन करोति स मेण्डविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाचेति / स्था०४ ठा०१ उ०। ___ फलदृष्टान्तेन पुरुषानाहचत्तारि फला पण्णत्ता। तं जहा-आमे णामं एगे आममहुरे 1, आमे णाममेगे पक्कमहुरे 2, पक्के णाममेगे आममहुरे 3, पक्के णामगेगे पक्कमहुरे 4 / एवामेव चत्तारि पुरिसजाता पण्णत्ता / तं जहा-आमे णाममेगे आममहुरफलसमाणे 04 / (253 सूत्र) तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रम्। आमम्-अपकंसत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत पक्वमिव मधुरप्रत्यन्तमधुरमित्यर्थः, तथा पक्वं सत् आममधुर प्राग्वत्, तथा पक्वं सत् पक्वमधुरं प्राग्वदेवेति। पुरुषस्तु आमोवयः श्रुताभ्यामव्यक्तः आममधुरफलसमानः, उपशमाऽऽदिलक्षणस्य माधुर्यस्याऽल्पस्यैव भावात, तथा आम एव पक्वमधुरफलसमानः-पक्वफलवन्मधुरस्वभावः, प्रधानोपशमाऽऽदिगुणयुक्तत्वादिति, तथा पक्वोऽन्यो वयःश्रुताभ्यां परिणतः आममधुरफलसमानः, उपशमाऽऽदिमाधुर्यस्याल्पत्वात्, तथा पक्ववस्तथैव, पक्वमधुरफलसमानोऽपि तथैवेति। अनन्तरं पक्वमधुर उक्तः, स च सत्यगुणयोगात् भवतीति। स्था० 4 ठा० 1 उ०। पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दशचत्तारि पुरिसजाता पण्णत्ता। तंजहा–आवातभहते णाममेगे णो संवासभहते 1, संवासभद्दए णाममेगे णो आवातभद्दए 2, एगे आवातभद्दते विसंवासभद्दए० वि३,एगे णो,आवायभहते नोवा संवासभद्दए०४११चत्तारिपुरिसजाया पण्णत्ता। तं जहा–अप्पणो नाममेगे वजं पासति णो परस्स, परस्स णाममेगे वजं पासति०