________________ पुरिसजाय १०१६-अभिधानराजेन्द्रः - भाग-५ पुरिसजाय 'गंता य अगता य 1, आगंता खलु तथा अणागंता 2 3. पीत्वा 3, (नो चेव त्ति) अपीत्वा 3, सुप्त्वा 3, असुप्त्या 3 युद्ध्वा चिट्ठित्तमचिट्ठित्ता 3, णिसितित्ता चेव नो चेव / / 1 / / 3, अयुदध्वा 3, (जइत्तत्ति) जित्वा परम् 3, अजित्वा परमेव 3 हंता या अहंताय 5, छिंदित्ता खलु तहा अछिंदित्ता 6 / (पराजिणित्ता) भृशं जित्वा 3 परिभङ्ग वा प्राप्य सुमना भवति, वर्द्धनकबूतित्ता अबुतिता 7, भासित्ताचेवणो चेव // 8|| भाविमहावित्तव्ययविनिर्मुक्तत्वात्, पराजितान् प्रतिवादिनः, सम्भाविदचा या अदचा य 6, भुंजिता खलु तथा अभुंजित्ता 10 तानर्थविनिर्मुक्तत्वाद्वा. (नो चेव ति) अपराजिजित्य 3 / / 4 / / सद्देत्यादि गाथा 5 सूत्रत एव बोद्धव्या, प्रपञ्चितत्वात् तत्रौवास्या इति।(एवमिक्के लंमिता अलँभित्ता ११,पीइत्ता चेव नो चेव 12 // 3 // इत्यादि) एवमिति गत्वाऽऽदिसूत्रोक्तक्रमेण एकैककस्मिन् शब्दाऽऽदी सुत्तित्ता असुतित्ता 13, जुज्झिता खलु तहा अजुज्झिता 14 विषये विधिप्रतिषेधाभ्यां प्रत्येक त्रायस्त्रयं आलापकाऽसूत्राणि कालविजतित्ता अजयित्ता य 15, पराजिणित्ता य नो चेव 16 // 4 // शेषाऽऽश्रयाः सुमनाः दुर्माना नो सुमना नो दुर्माना इत्येतत्पदत्रयवन्तो सदा १७रूवा १६गंधा 16, रसा 20 य फासा 21 तहेव भणितव्याः। एतदेव दर्शयन्नाह (सद्दमित्यादि) भावितार्थम, एवं रूवाई ठाणा या (21-6-126-1-127) गधाई'इत्यादि, यथा शब्दे, विधिनिषेधाभ्यां त्रयस्त्रय आलापका निस्सीलस्स गरहिता, पसत्था पुण सीलवंतस्स ||5|| भणित्ता एवं 'रूवाई पासित्ता' इत्यादयः त्रयस्त्रयं एवं दर्शनीयाः। एवञ्च एवमिकेके तिन्नि उ तिन्नि उ आलावगा भाणियव्वा। सई सुणेता यद्भवति तदाह--(एक्के इत्यादि) एकैकस्मिन् विषये षडालापका भाणिणामेगे सुभणे भवति० 3, एवं सुणेमि त्ति०३ सुणिस्सामिति / तव्या भवन्तीति, तत्र शब्दे दर्शिता एवं, रूपादिषु पुनरेवम् रूपाणि दृष्ट्वा 03, एवं असुणेता णामेगे सुभणे भवति०३न सुणेभीति०३, सुमनां दुर्मनां अनुभयम् 1, एवं पश्यामीति 2, एवं द्रक्ष्यामीति३. एवम् ण सुणिस्सामिति०३, एवं रूवाई गंधाइं रसाइं फासाई, एक्के अदृष्ट्वा 4, न पश्यामीति५, नद्रक्ष्यामीति षट्। एवं गन्धान घ्रात्वा 6, के छ छ आलावगा भाणियव्वा, 127 आलावगा भवंति। रसानास्वाद्य 6, स्पर्शान स्पष्ट्वेति 6 / स्था० 3 ठा० 2 उ०॥ (160 सूत्रा) तओ पुरिसजाया पण्णत्ता। तं जहा-सुत्तधरे, अत्थधरे तदुभ(तओ पुरिसेत्यादि) पुरुषजातानि-पुरुषमकाराः, सुष्टु मनो यस्याऽसौ यधरे (166 सूत्र) सुमनाः-हर्षवान, रक्त इत्यर्थः-एवं दुर्माना दैन्याऽऽदिमान, द्विष्ट इत्यर्थः। 'तओ'इत्यादि सुबोधम्, नवरमेते यथोत्तरं प्रधाना इति स्था० 3 ठा० नो सुमना मो दुर्मानाः-मध्यस्थः, सामायिकवानित्यर्थः। सामान्यतः 3 उ०। पुरुषप्रकारा उक्ताः, एतानेव विशेषतो गत्यादिक्रियाऽपेक्षया पुरुषप्रकारानेव वृक्षाऽऽदिदृष्टान्तेनाऽऽह'तओ'इत्यादिभिः सूत्रैराह-तत्र 'गत्वा' यात्या क्वचिद्रिहारक्षेत्राऽऽदी, चनारि रुक्खा पण्णत्ता। तं जहा-उन्नए नामेगे उन्नए 1 उन्नते नामेति सम्भावनायाम् एकः कश्चित् सुमना भवति-हृष्यति, तथैवान्यो नाममेगे पण्णते 2, पण्णते नाममेगे उन्नवे 3, पण्णते नामवेगे दुर्मानाः शोचति, अन्यः सम एवेति, अतीतकाल सूत्रमिव वर्तमान- पणते / / 1 / एवामेव चत्तारि पुरिसजाता पण्णत्ता / तं जहा भविष्यत्कालसूत्रो, नवरं 'जामीतेगे' इत्यादिषु इतिशब्दो हेत्वर्थः। उन्नते नामेगे उन्नते, तहेव० जाव पण्णते नामेगे पण्णते / / 'एवमगंता इत्यादि प्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि एवम् चत्तारि रुक्खा पण्णत्ता / तं जहा-उन्नते नाममेगे उन्नतपरिणते एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राणमपि वक्तव्यानि / अथोक्तीन्य- 1, उण्णए नाममेगे पणतपरिणते 2, पण्णते णाममेगे उन्नतपनुक्तानि च सूत्राणि संगृह्वन गाथापञ्चकमाह (गंतेत्यादि) गंता अगंता रिणते 3, पण्णए नाममेगे पणयपरिणए 4 / 3 / एवामेव चत्तारि आगन्तेत्युक्तम्, (अणागंता त्ति) "अणागंता नामेगे सुमणे भवइ, पुरिसजाया पण्णत्ता / तं जहा-उन्नते नाममेगे उन्नयपरिणए० अणागंता नामेगे दुम्मणे भवइ, अणागंता नामेगे नो सुमणे नो दुम्मणे चउभंगो 4 / 4 / चत्तारि रुक्खा पण्णत्ता। तं जहा--उन्नते नामेगे भवइ 3, एवं न आगच्छामीति० 3, एवं न आगमिस्सामीति० 3." उन्नतरूवे० तहेव चउभंगो 4 // 5 // एवामेव चत्तारि पुरिसजाया (चिट्टित त्ति) स्थित्वा ऊवस्थाने नसुमनादुर्माना असुभयं च भाषति, पण्णत्ता / तं जहा-उन्नए नाममेगे० 4 / 6 / चत्तारि पुरिस जाया एवं-'चिट्ठामीति, चिट्ठिस्सामीति अचिट्ठित्ता' इहापि कालतःसूत्रायम्, पण्णत्ता / तं जहा-उन्नते नाममेगे उन्नतभणे उन्नए०४७। एवं एवं सर्वत्र नवरं 'निषद्य' उपविश्य (नो चेवत्ति) अनिषद्य अनुपविश्य 3, संकप्पे०८, पन्ने०६, दिट्ठी०१०, सीलायारे०११, ववहारे, हत्वा--विनाश्य किञ्चित् 3, अहत्वा-अविनाश्य 3, छित्वा द्विधा कृत्वा 12, परकमे०१३, एगे पुरिसजाए पडिवक्खो नत्थिा चत्तारि 3, अच्छित्वा प्रतीतम् 3. (बुइत्ति) उक्त्वाभाणेत्वा पदवाक्यादिकम रुक्खा पण्णत्ता / तं जहा-उज्जू नाममेगे उज्जू, उज्जू नाममेगे 3. (अबुइत्त ति) अबुक्तवा 3, (भासितेति) भाषित्वासंभाष्य कञ्चन वंके० चउभंगो० 4 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। उं सम्भाषणोयम् ३,(नो चेव त्ति) (अभासिता) असंभाष्य कश्च। 3. (दच जहा-उजू नाममेगे० 4 / एवं जहा उन्नतपण्णतेहिं गमो तहा त्ति) दत्वा 3, अदत्वा 3. भुक्त्वा 3. अभुक्त्वा 3, लब्ध्वा 3, अलब्ध्वा ! उज्जुविकेहि वि भाणियव्वो० जाव परकम्मे।२६। (236 सूत्र)