________________ पुरिसक्कार 1015- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय पुरुषजाता:वमा.. पुरुषकारोऽपि कारणं यस्मात् न पुरुषकारमन्तरेण किञ्चित - त्सिद्धयति / तथा चोक्तम ---- "न देवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। अनुधमन कस्तैल, तिलेभ्यः प्राप्तुमर्हति / / 1 / / तथा उद्यमाच्चरुचित्राङ्गि! नरो भद्राणि पश्यति। उद्यमात्कृमिकीटोऽपि, भिनति महतो द्रुमान् // 2 / '' सूत्रा०१ श्रु०१२अ01 पुरिसक्कारसक्क हा स्त्री०(पुरुषकारसक्तथा)पुरुषकारस्योत्साह लक्षणस्य महात्म्यप्रशंसने, ध०१ अधिo पुरिसच्छाया स्त्री०(पुरुषच्छाया) पुरुषस्य छाया यतो भवति। सूर्योदयमानस्य दृष्टिपथप्राप्ततायाम्, चं० प्र०२ पाहु० 3 पाहु० पाहु०। सू०प्र० पुरिसजाय पुं० (पुरुषजात) पुरुष एव पुरुषजातः। पुरुषजातीये, सूत्रा०२ श्रु०२ अ०। पुरुषप्रकारे, स०३ अङ्ग। भ० सम्म०। पुरुषजाताः वृक्षा:तओ रुक्खा पण्णत्ता। तं ज़हा-पत्तोवए फलोवए पुप्फोवए? एवामेव तओ पुरिसजाता पण्णत्ता। तं जहा--पत्तोवारुक्खसामाण्णा, पुप्फोवारुक्खसामाणा, फलोवारुक्ख सामाग्रा / तओ पुरिसजाया पण्णत्ता। तं जहानामपुरिसे, ठवणपुरिसे, दव्यपुरिसे 3 / तओ पुरिसजाया पण्णत्ता / तं जहा-नाणपुरिसे, दंसण पुरिसे, चरित्तपुरिसे / तओ पुरिसजाया पण्णत्ता। तं जहावेदपुरिसे, चिंधपुरिसे, अभिलावपुरिसे 5 / तिविहा पुरिसजाया पण्णत्ता। तं जहा–उत्तमपुरिसा, मज्झिमपुरिसा, जहन्नपुरिसा 6 / उत्तमपुरिसा तिविहा पण्णत्ता / तं जहा-धम्मपुरिसा, भोगपुरिसा, कम्मपुरिसा। धम्मपुरिसाअरिहंता, भोगपुरिसाचक्कवट्टी, कम्मपुरिसावासुदेवा 7 मज्झिमपुरिसा तिविहा पण्णत्ता। तं जहा-उग्गा, भोगा, रायन्ना 8 जद्दन्नपुरिसा तिविहा पण्णत्ता। तं जहा-दोसा, भयगा, भातिल्लगा। (128 सूत्र) 'तओ रुक्खा' इत्यादि सूत्राद्वयम्। पत्राण्युगच्छति प्राप्नोति पत्रोपगः, एवमितरी। एवमेवेति दान्तिकोपनयनार्थः पुरुषजातानिपुरुषप्रकारा यथा पत्राऽऽदियुक्तत्वेनोपकार मात्राविशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः, तथा लोकोत्तपुरुषा सूत्रार्थो भयदानाऽऽदिनायथोत्तमुपकाराविशेषकारित्वात् तत्समाना मन्तव्याः। एवं लौकिका अपीति, इह च 'पत्तोवग' इत्यादिवाच्ये 'पत्तोवा' इत्यादिकं प्राकृतलक्षणवशादुक्तम्।' समाणे' इत्यत्राऽपि च 'सामाणे' इति। अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाइ-'तओ' इत्यादि कण्ठ्यं नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमाऽऽदि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽत्रेन्द्रसूत्राद् द्रष्टव्यो भवति / अत्र भाष्यगाथा-"आगमओणुवउत्तो, इयरो दव्वपुरिसो निहा ताओ। एगभवियाइ तिविहो, मूलत्तरनिम्मिओ वा वि / / 1 / / " मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येवेति। भावपुरुषभेदाः पुनर्ज्ञानपुरुषऽऽदयः ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः। एवमितरावपि। वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः स च स्त्रीपुनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति। तथा पुरुषचिन्है: - श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिपुरुषो, यथा नपुसक इमश्रुचिह्नमिति / पुरुषवेदो वा चिह्नपुरुषतेन चियते पुरुष इति कृत्वेति, पुरुषवेषधारी वा स्त्र्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः शब्दः स एव पुरुषः पुल्लिङ्गतया अभिधानात्, यथा घटः कुटो वेति। आह च-"अभिलावो पुल्लिगाभिहाणमेत्तं घडो व चिंधे उ / पुरिसाकिई नपुंसो, वेओ वा पुरिसवेसो वा।।१।। वेयपुरिसो तिलिंगोऽविपुस्सो वेदारुभूइकालम्मि''। इति। (धम्मपुरिसत्ति) धर्मः क्षायिकचारित्राऽऽदिस्तदर्जनपराः पुरुषाः धर्मापुरुषाः। उक्तं च- "धम्मपुरिसो तयज्जणवावारपरो जह सुसाहू।" इति। भोगाः मनोज्ञाः शब्दाऽऽदयस्तत्पराः पुरुषा भोगपुरुषाः 1 / आह च - "भोगपुरिसो समज्जियविसय्सुहो चक्कवट्टिव्या " इति। कर्माणि महारम्भाऽऽदिसम्पाद्यानि नरकाऽऽयुष्काऽऽदीनीति। उग्रा भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन् भोगारतत्रौव गुरवः, राजन्यास्तत्रौव वयस्याः। तदुक्तम् - 'उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा। आरविख गुरु वयंसा, सेसा जे खत्तिया तेउ।।१।।" इति। तद्वंशजा अपि तत्तद्व्यपदेशा इति। एषां च मध्यमत्वमनुष्कृष्टत्वा जघन्यत्याभ्यामिति। दासा-दा-सीपुत्राऽऽदयः, भृतकाः - मूल्यतः कर्मकराः, (भाइल्लग त्ति) भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकाऽऽदय इति।। उक्त मनुष्यपुरुषाणां त्रैविध्यम्। स्था० 3 ठा० 1 उ०। पुरुषप्रकारानेवाऽऽहतओ पुरिसजाया पण्णत्ता। तं जहा-सुमणे, दुम्मणे, णो सुमणे णो दुम्मणे 1 तओ पुरिसजाया पण्णत्ता / तं जहा गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णो सुमणे णो दुम्मणे भवति / तओ पुरिसजाया पण्णत्ता। तं जहा जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णो सुमणे णो दुम्मणे भवति। एवं जाइस्सामीतेगे सुमणे भवति०३।४। तओ पुरिसजाया पण्णत्ता। तं जहा–अगंता णामेगे सुमणे भवति० 3 / 5 / तओ पुरिसजाता पण्णत्ता / तं जहा-ण जामि एगे सुमणे भवति० 36 तओ पुरिसजाया पण्णत्ता / तं जहा णजाइस्सामि एगे सुमणे भवति०३७। एवं आगंताणामेगेसुमणे भवति०३८। एमितेगेसुमणे भवति०३, एस्सामीति एगे सुमणे भवति०३1 एवं एएणं अभिलावेणं