________________ पुरवरधम्म 1010- अभिधानराजेन्द्रः - भाग-५ पुरिमड्ढ पुरवरधम्म पुं० (पुरवरधर्म) पुरवर प्रति भिन्ने लौकिकेधम, स चक्वचित्किञ्ििवशिष्टोऽपि पौरभाषाप्रतिपादनाऽऽदिलक्षणः। दश०१ अ०। पुरस्सर त्रि० (पुरस्सर) पूर्वस्मिन्, द्वा० 22 द्वा०। अग्रतःकृते, वाचा पुरा स्वी० (पुर) "रो रा "|81 / 16 / / इति रफेस्य रा इत्यादेशः। नगर्याम्, प्रा०१पाद पुरा अव्यका विवक्षितकालात्पूर्वस्मिन्, तं०। सूत्र० भ० विपा०ा स्था०। प्राग्भवे, जी०३ प्रति०४ अधि० "पुव्वा तत्थेव जत्थ पुरा' आसीदित्यर्थः। नि० चू०६ उ०। सूत्रा०। आचा०। ज्ञा०। विशे० 'पुरा पोराणाणं कम्माणं ।"पुरा पूर्वकाले, कृतानमिति गम्यते। एवं पुराणानां चिरन्तनानाम्। विपा०१ श्रु०१ अ०। कल्प०। पुराकड त्रि० (पुराकृत) जन्मान्तरोपात्ते, दश०६ अगसूत्रा पुराण त्रि०(पुराण) पुरातने, सूत्रा०२ श्रु०६ अ०। ज्ञा०। चिरन्तने,३०२ उ०। बहुकालीने, स्था०६ठा०ा अनेकभवोपात्तत्वेन चिरन्तने, उत्त०१ अ० आचा०ा पश्चात्कृतश्रमणभावे, व्य०७ उ००। पुरातनवस्तुविषये हेतौ, स्था०६ ठा०। पुरातनवस्तुवक्तव्यताप्रतिबद्धे कथानकप्रायेग्रन्थे, 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।धर्म शास्त्रं पुराणंच, विद्या ह्येताश्चतुर्दश / / 1 / " आ० म०१ अ०। पुराणकुम्मास पुं० (पुराणकुल्माष) पुराणाः प्रभूतकालं यावत्सचित्ताः पुराणाश्च ते कुल्माषाश्च पुराणकुल्माषाः। पुरातनराजमाषेषु, उत्त०८ अ०। प्रभूतवर्षधृते कुल्माषे उत्त० 8 अ०। पुराणविणिजरा स्त्री० (पुराणविनिर्जरा) चिरन्तनक्षपणायाम, (33 गाथा) आव०४ अग पुराणसावग पुं० (पुराणश्रावक) पुराणनिगृहीतान्यणुव्रतानियस्य स श्रावकः। अविरतसम्यग्दृष्टौ, नि० चू०१६ अ०) पुराणा स्त्री० (पुराणा) पश्चात्कृतव्रतायां साध्व्याम्, व्य०७ उ०। पुराहिवइ पुं० (पुराधिपति) श्रेष्ठिनि, बृ० 4 उ०। पुरिम त्रि० (पूर्व) "पूर्वस्य पुरिम"।८।२।१३५ / / इति पूर्वस्य पुरिमाऽऽदेशः। प्राग्जाते, पञ्चा० 11 विव०। बृ० / उत्त०। 'पुरिमपच्छिमाणं तित्थयराण। स्था० 4 ठा० 1 उ०। प्रस्फोटके, "छप्पुरिमा गव खोडा।" स्था०६ ठा०। प्रवला पुरिमड्ड न० (पुरिमार्द्ध-पूर्वार्द्ध) पुरिमं पूर्व, तच्च तदर्द्ध च। दिमस्याऽऽद्ये प्रहरद्वये, पञ्चा०५ विव०। पूर्वाह्न, स्था० 5 ठा० 1 उ०। प्रहरद्वयकालावधिप्रत्याख्याने, व्य०१ उ०ा पं० वाधा आव०॥ अथ पूर्वार्द्धप्रत्याख्यानम् - 'सूरे उग्गए पुरिमर्दू पचक्खाइ, चउव्विह पि आहार असणं पाणं खाइमं साइमं अन्नत्थणभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ। पूर्वं च तदर्द्धच पूर्वार्द्ध दिनस्याऽऽद्यं प्रहरद्वयं, पूर्वार्द्ध प्रत्याख्याति पूर्वार्द्धप्रत्याख्यानं करोति, षडाकाराः पूर्ववत् / (महत्तरागारेणं इति) महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसंघाऽऽदिप्रयोजनं तदेवाऽऽप्रकारः। प्रत्याख्यानापवादो महत्तराकारस्तस्मादप्यन्यत्रोति योगः। / यचात्रौव महत्तराकारस्याभिधानं न नमस्कारसहिताऽऽदौ तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते। ध०२ अधिo आ० चू०। पुरिमार्द्धशोध्या अतीचाराः। इदानीं येषु पुरिमार्द्ध प्रायश्चित्तं तान् गाथात्रयेणाऽऽह ओह विभागुद्देसो-वगरणपूइयचिरठवियपागडिए। लोगुत्तरपरियट्टिय - पामिचपरभावकीए च / / 40 // सग्गामाहडदद्दर - जहन्नमालोहदुज्झरे पढमे। सुहमतिगिच्छासंथव-तिगमक्खियदायगोवहए।। 41|| पत्तेयपरंपरठवि-यपिहियमीसेयणंतराईसु। पुरिमद्धं संकाए, जं संकइ तं समावज्जे // 42 // ओद्य० सामान्येद्दिशिकं, विभागोद्देशे उद्दिष्टोद्देशसमुद्देश उद्दिष्टसमादेशाऽऽख्यं विभागोद्देशिकप्रथमभेदचतुष्टयम् / उपकरणपूतिकाचिरस्थापनाप्रकटकरणम्। एषां द्वन्द्वः तस्मिन्, लोकोत्तरपरिवर्तितप्रामित्ययोः परभावक्रीते च / अत्रापि द्वन्द्वः। स्वग्रामाऽऽहृते दर्दरोद्भिन्ने जघन्यमालापहृते (उज्झरे पढमेत्ति) आवैकारो लाक्षणिकत्वाद् यावदर्थिकमिश्राख्येऽध्यवपूरकप्रथमभेदे। इहापि द्वन्द्वः। सूक्ष्मचिकित्सा वचनसंप्राप्तिका पूर्व पश्चात्संस्तवे उदकादिम्रक्षितमिश्रकर्दमं भ्रक्षितरूपं पृथ्वीभ्रक्षितम् उदकाहुते तं......... (?) कुकृतोत्कृष्ट्याख्यत्रिविधप्रत्येकम्रक्षितं चेति त्रिकं म्रक्षितमपि यत् लोठयन्ती रूत विरलयन्ती कर्तयन्ती, दायकाय दत्ते तद्दायकोपहृतम्। एषामपि द्वन्द्वः। तस्मिन्। यथोक्तम्-''बोले वुड्डे मत्ते, उम्मत्ते थेविरे य जरिए या एए तिसेसवजा एएसिं दायगोवहयं / / 1 // " तदत्रा पुरिमार्द्धप्रस्तावनाद्नेयम्, एतेभ्यो दायकेभ्यो ग्राहकाणामाचामाम्लप्रायश्चित्तस्योक्तत्वात्। (पत्तेयपरंपरठवियपिहिय त्ति) सुप्लोपः प्राकृतत्वात्। प्रत्येकशब्दस्य चोपलक्षणत्वात् सचित्तपृथिव्यादिषट्कायपरस्थापितपिहितेष्विति ज्ञेयम् / स्थापित निक्षिप्तमुच्यते, बहुवचनात् संहतछर्दितयोश्च / (मीसयणंतराईसु त्ति) सूचकत्वात् सूत्रस्य मिश्रपृथ्व्यादिषट्कायानन्तरनिक्षिप्त संहृतोन्मिश्रापरिणतछर्दितेष्वित्यर्थः। उन्मिश्रापरिणतयोश्चानन्तरे विशोधनं योज्यम्। किं तर्हि मिश्रषट्कायोन्मिश्र, मिश्रषट्कायापरिणत चेत्येव योज्यम्। एषु सर्वेषु पुरिमार्द्धप्रायश्चित्तशङ्कायां दोषमाशङ्कते, तस्याप्येकान्तदोषश्च प्रायश्चित्तमापद्यते। जीतका कालाध्वातीतानामधिकीभूतानां वा भक्ताऽऽदीनामन्येषां वा परिष्ठापनीयानां प्रस्रवणानामविधिविवेचनायामशुद्धस्थण्डिलाऽऽदौ परित्यागे पुनः पुरिमार्द्धम् / जीता एयं चिय सामन्नं, तवपडिमाऽभिग्गहाइयाणं पि। निव्विइगाई पक्खिय, पुरिसाइविभागओ नेयं // 51 // एतदेव पुरिमार्द्धरूपं प्रायश्चित्तं सामान्य निर्विशेष तपः-प्रतिमा:भिग्रहाऽऽदीनामापि। अयमर्थः तपो द्वादशविधं यथा-'अनशनमूनोदरता, वृत्तेः संक्षपणं रसत्यागः। कायक्लेशः संलीनतेति बाह्य तपः प्रोक्तम / / 1 / / प्रायश्चित्तं ध्यानं, वैयावृत्यविनयावथोत्सर्गः। स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति // " तस्य तपसोऽकरणे प्रतिमा अपि द्वादश एकमासिकी 1 द्विमासिकी रत्रिमासिकी 3 चातुर्मासिकी 4 पञ्चमासिकी 5