________________ पुरंदर १००७-अभिधानराजेन्द्रः - भाग-५ पुरंदर सा पचक्खीभूया, पुट्ठा कुमरेण कहसु निवधूया। केणं हरिय त्ति तओ, सो भणइ इहऽस्थि वेयले / / 8 / / गधसमिद्धाभिहपुर-सामी विजाहरो मणिकिरीडो। नंदीसरवरवलिओ, बंधुमई इह निएसीय // 86|| मयणसरसल्लिओ सो, तंबालं हरिय धवल कूडनगे। पत्तो अद्द कुणमाणो, चिट्टइ वीवाहसामग्गिं / / 8 / / ता एवं सुविमाणं, आरोहसुजेण नेमितं तत्था तेण वि तह चेव कए, नीओ कुमरो तहिं तीए॥९८|| दिट्टोय तत्थ खयरो, बंधुमई अंसुपुन्ननयणजुय। परिणयणं पत्थंतो, य हक्किओनरवरसुएणं / / 86| रे रे सरेसु सत्थं, सुट्ट गविट्ट करेसु जियलोय। अविदिन्नकन्नअवहर-णपवण संपइ विणडो सि / / 10 / तं सोऊणं खयरो, संभंतो विम्हियाय रायसुया। किमियं ति नियंतेहिं, दिवो अमरु व्व निवतणओ।।११।। नूणं बंधुमईए, कुढियत्ते कोवि आगओ एस। इय चिंतिय करपगहिय-कोदंडो खेयरो भणई / / 2 / / रे बाल ओसरलहं,मा मह सरपसरजलिरजलणम्मि। सलभु देव देसु झंप, ता हसिरो भणइ रायसुओ।।६३|| जो मुज्झइ कजेसुं. तं चिय बालं भणंति समयविऊ। तं पुण तिहुयणपयड, बंधुमईहरणओ तुज्झ॥६४|| किह तुह पहरेमि अहं, नियदुचरिएहि चेव पहयस्स?। जइ पुण अखव्यगव्यो, अज्ज विता पहरसतमेव / / 5|| तो कोवदहउट्ठो, खयरो मुंचेइ निसियसरनियरं। विजाबलेण कुमरे–ण तं हयं निययबाणेहिं / / 16 / / एवं खेयरमुक्क, नीरत्येण हणेइजलणत्या सप्पत्थंगरुडत्थे-ण वायवत्थेण मेहत्थं / / 67|| अह मुक्को अयगोलो, खयरेणं बहुफुलिंगसयभीमो। चुण्णीकओ खणणं पडिगोलेणं निवसुएण // 18 // इय असमसुहडभावं, बंधुमई पिच्छिरी निवसुयस्स। विद्धा मयणेण सरे-ण खेयरो पुण कुमारेण / / 66| गाढप्पहारविहुरो, खयरो सहस त्ति निवडिओ धरणिं। पवणाइणा पउणिय, निवपुत्तेण पुणो भणियं / / 10 / / उद्देसु सुहड! गिण्हसु, धणुमतणुबलो हवेसु रणसज्जो। कापुरिस त्रिय जम्हा, न संठवंते पुणे अप्पं / / 101 / / तो अणुवमसुहडत्तण, हयहियओ खेयरो भणइ कुमरं। तुह किंकरु च्चिय अहं, जं उचियं तं समाइससु॥१०२।। चिंतइ नरिंदधूया, सुहडा वुचंति ते चिय जयम्मि। जे थुव्वते एवं, दप्पुद्धरवइरिवग्गेण।।१०३॥ अह तं बालं आसा-सिऊण गहिउंचजा निवंगरुहो। नंदिपुरं पइ वलिही, तो भणियं मणिकिरीडण / / 104 / / अज्जप्पभिई भगिणी, बंधुमई तं च कुमर! मह सामी। ता पसिय नियपरहि, लहु मह नयरं पवित्तेसु॥१०५।। दक्खिन्नसारयाए, गंधसमिद्ध पुरंगओ कुमरो। नियतणयाइसमेओ, तेण कया गरुयपडिवत्ती॥१०६।। तत्तो नरिंदपुत्तो, जुत्तो खयरेण निवसुयाए या पवरविमाणारूढो, पत्तो नंदिउरआसन्नं / / 107 / / वद्धाविओय गंतु, एगेणं खेयरेण सूरनिवो। सो गुरुसामगीए, चलिओ कुमरस्स पच्चोणिं / / 108 / / तो विहियहट्टसोहे, पुरो पविट्ठो महाविभूईए। कुमरो कुमरी य तहा, ओयरिउ वरविमाणाओ।।१०।। पणया य निवइचरणे, तेण वि अभिणदिया पहि?ण। सव्वो रन्नो सिट्टो,खयरेणं कुमरबुत्तंतो॥११०।। अइहरिसपवरक्सेणं, सूरनिवेण पुरंदरो तत्तो। बंधुमइपाणिगहणं कराविओ गुरुविभूईए॥१११॥ वरपासायतलगओ, मणइच्छियसयलविसयदुल्ललिओ। दोगुंदुगु व्व अमरो, कुमरो अक्कमइ बहुकालं / / 112 / / अन्नदिणे जाव इमो, चिट्टइभडकोडिसंकडत्थाणे। करकलियकणयदंडे–ण वित्तिणा ताव इय भणिओ // 113 // देव! तुह दंसणत्थी, बहि चिट्ठइचउरवयणनामनरो। लहु मुंच मुंच इय कुम-रेणुते सि पवेसिओ तेणं / / 114|| तं नियजणयपहाणं, जाणिय अवगहियं च पूच्छेद। कुसलं अम्मापिउणो, एवं चिय आह सो किं तु॥११५।। तुह अइदुस्सहविरहे, ज ते पिउणो दुहं अणुहवंति। बाहजलाऽऽविलनयणा, सव्वन्नू चेव तं मुणइ॥११६|| तं सुणिय विसन्नमणो, कुमरो पुच्छित्तु सूरनरनाह! बंधुमईए सहिओ, हयगयरहसुहड़परिकलिओ॥११७॥ समुहआगयसिरिविजय-सेणनिवविहियगरुयपरितोसो। अइसयविच्छड्डेणं, इमो पविट्ठो नियं नयरि।।११८|| कमरो दइयासहिओ, पणओ अम्मापिऊण पयकमला तेहिं वि आसीवाए-हिं नंदिओ नंदिसहिएहि॥११६।। अह हरिसियसयलजण-स्स निवइतणयस्स दंसणत्थं च। संपत्तो हेमंतो, फुडपयडियकुंदकुसुमभरो॥१२०॥ अत्रान्तरे क्षितिपतिं सविनयमुद्यानपालका एत्या श्रीविमलबोधसुगुरो-रागमनमचीकथन्नुच्चैः / / 121 / / तच्छुत्वा धरणिधव-स्तेभ्यो दत्त्वा च दानमतिमानमा युवराजपौरसाम-न्तसचिवशुद्धान्तपरिकलितः।।१२२॥ उद्दामगन्धसिन्धुर-मधिरूढः प्रौढभक्तिसंभारः। यतिपतिविनतिनिमित्तं, निरगच्छदतुच्छपरिवारः।।१२३।। हृदयाऽऽकर्षितनिर्मथि-तरागरसरञ्जितैरिव प्रसभम्। सिन्दूरसुपूरारुण-करचरणतलैर्विराजन्तम्॥१२४॥ पुरपरिघप्रतिमभुज, सुरशैलशिलाविशालवक्षस्कम्। पार्वणमृगाङ्कवदनं, राजा मुनिराजमैक्षिष्ट / / 12 / / (युग्मम्) तत उत्तीर्य करीन्द्रा-दुन्मुच्य च चामराऽऽदि चिहानि। नत्या गुरुपदकमलं, प्रोवाच सुवाचमिति हृष्टः / / 126 / / किं युष्माभिर्भगवन्निति सत्यपि रूपलवणिमप्रसरे। नृपवैभवोचितैरपि,सुदुष्करं व्रतमिदं जगृहे॥१२७|| जगदे जगदेकहितेन सूरिणा शृणु समाहितो भूप!। सुजनहदिवातिविस्तरमस्तीह पुरं, भवाऽऽवतम्॥१२८॥ तस्मिन्नहं कुटुम्बी, संसारिकजीवनामकोऽभूवम्। सोदर्याश्च ममैव हि, तन्नगरं वसन्ति सकलमपि।।१२६॥ तन्न च वयं वसन्तः, सर्वे ऽप्येकेन निष्ठुरविषेण। निःशूकदन्दशूकेन नवघनाभेन किलदष्टाः॥१३०।। तदनु विषमविषभावितत्वेन समागच्छन्त्यस्माकमतुच्छमूच्छाः, निमीलन्ति लोचनानि, श्लथीभवन्ति अङ्गानि, विगलन्ति मतयः, न बुध्यते कार्याऽऽदिविभागः, न परिज्ञायते निजमपि स्वरूपं, तथाऽस्माभिर्न गण्यन्ते हितोपदेशाः, न दृश्यन्ते समविषमाणि, न विधीयन्ते औचित्यप्रतिपत्तयः नालप्यन्ते, समीपस्थास्यपि स्वजनवृ