________________ पुप्फसालसुय 1004- अभिधानराजेन्द्रः - भाग-५ पुरंदर पुप्फसालसुय पुं० (पुष्पसालसुत) मागधगोव्वरग्रामवास्तव्यपुष्पशाल- संपत्तेण पुष्फियाणं दस अज्झ्ययणा पण्णता। तं जहा-''चंदे 1 सुरे 2 गृहपतिपुत्रो, आ० चू०१ अध०२०। (विनयेऽयमुदाहिरष्यते) सुक्के 3, बहुपुत्तिया 4 पुण्णभद्दे 5 य माणिभद्दे 6 या दत्ते 7 सिवे 8 य पुप्फसिंह पुं० (पुष्पसिंह) जम्बूद्वीपे पुष्कलावतीविजये मणितोरणपुऱ्या बलिया 6, अणाढीए 10 चेव बोधव्वे / / 1 / / नि०१ श्रु०३ वर्ग 1 अ०॥ मितयशसो राज्ञः पुत्रो, उत्त०६ अ०॥ *पुप्पिका स्त्रीला पितृष्वसरि, "पुप्पिआ पिउत्था।'' पाइ० ना० 253 पुप्फसुहम न० (पुष्पसूक्ष्म) वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि गाथा। सूक्ष्माणि पुष्पसूक्ष्माणि / पुष्पवर्णेषु अलक्षणीयेषु सूक्ष्मभेदेषुः स्था०८ | पुप्फत्तरा स्त्री० (पुष्पोत्तरा) शर्कराभेदे, जं० 2 वक्ष०ा जी0। ज्ञान ठा०।दश। पुप्फोदय न० (पुष्पोदक) कुसुमवासितेजले,जं०३ वक्ष पुष्परसमिश्रे से किं तं पुप्फसुहुमे ? पुफसुहुमे पंचविहे पन्नते / तं जहा-- | जले० कल्प०१ अधि०३ क्षण। ज्ञा०ा औ०। किले० जाव सुकिल्ले अत्थि, पुप्फसुहुमे रुक्खसमाणवन्ने नामं पुष्फोवग त्रि० (पुष्पोपग) पुष्पाणि कुसुमान्युपगच्छति इति पुष्पोपगः। पन्नते, जे छउमत्थेणं० जाव पडिलेहियध्वे भवइ, से तं पुप्फ बहलपुष्पे,स्था० 4 ठा०३ उ०। सुहुमे / / 5 / / पुप्फोवयार पुं० (पुष्पोपचार) पुष्पप्रकारे, स०३४ सम० ज०| (से कि तं पुप्फसुहमे) अथ कानितत् सूक्ष्मपुष्पाणि ? गुरुराह-सूक्ष्म पुमत्ता स्त्री० (पुस्ता) पुरुषत्वे, दशा०१० अ०। स्था०। पुष्पाणि पञ्चविधानि, कृष्णानि यावत् शुक्लानि सन्ति, सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि, यानि छद्मस्थेन यावत् पुमपण्णवणी स्त्री० (पुप्रज्ञापनी) पुरुषलक्षणप्रतिपादिकायां मोहनस्वरप्रतिलेखितव्यानि भवन्ति / (से तं पुप्फसुहमे) तानि सूक्ष्मपुष्पाणि / तादाब्यमित्यादिरूपायां भाषायाम्, प्रज्ञा०११ पद। कल्प०३ अधि०६ क्षण। पुय पुं० (पुत) अण्डकोशे, बृ०३ उ०। प्रश्न.। पुप्फसेनपुं० (पुष्पसेन) पुष्पभद्रनगरराजे, आ० चू० 1 अ०। पुष्पवतीपतौ पुयाइ पुं० (पुयादिन्) पिशाचे, "ढयरा पुयाइणो पिप्पया परेया पिसल्लया पुष्पचूडपुष्पचूडापितरि, आ० म०१ अ० भूआ।" पाइ० ना० 30 गाथा। पुप्फा (देशी) पितृष्वसरि, दे० ना०६ वर्ग 52 गाथा / पुयावइत्ता अव्य० (प्लावयित्वा) 'प्लङ्गतावितिवचनात्प्लावयित्वा अन्या नीत्वा प्रव्रज्याभेदे, यथाऽऽर्यरक्षितस्य स्था० 5 ठा० 4 उ०। पुप्फाइय पुं० (पुष्पाऽऽदिक) कुसुमधूपदीपप्रभृती, पञ्जा० 6 विव०॥ पुप्फाराम पुं० (पुष्पाऽऽराम) पुष्पवाटिकायाम् 'अञ्जुणस्स मालागारस्स *पूतयित्वा स्त्री०। पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति / रायगिहरस नगरस्स बहिया एत्थणं मह एणे पुप्फारामे होत्था। अन्त० स्था०५ ठा०४३० १श्रु०६ वर्ग 3 अ० पुर न० (पुर) नगरे अन्तःपुरे, रा.। आ.चू.। ज्ञा.। नगराऽऽद्येकदेशभूते पुप्फारोवण पुं० (पुष्पाऽऽरोपण) पुष्पाणां देवस्य मस्तकेषु आरोपणे, ___प्राकारऽऽवृते नगरैकदेशे, स्था० 5 ठा० 1 उ०। ध०२ अधि०। पुरओ अव्य०(पुरतस्) पुर-तसिल / "अतो डो विसर्गस्य" पुप्फावकिण्णग त्रि० (पुष्पावकीर्णाक) पुष्पाणीव इतस्ततोऽवकीर्णानि // 8/1 / 37 / / इति अतः सेः स्थाने डो। 'पुरओ।' प्रा. 1 पाद। अग्रत विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तेः। आवलिकाबाह्ये विमाने, इत्यर्थे , पञ्चा० 3 विव०। दशा०अनु०। उत्त०। आव०ा नि० चूण जी०४ प्रति०३ उ०। स० / आ० चूल। अग्रभागे, स्था० 4 ठा०२ उ०। ज्ञा०ा आव० "पुरओ य अग्गओ।" पाइ० ना० 274 गाथा। पुप्फासव पुं० (पुष्पाऽऽसव) धातकीपारससाराऽऽसवे, जी० 4 प्रति० '3 अधि०। प्रज्ञा पुरओ कट्ट अव्य० (परतः कृत्य) अग्रतः कृत्वेत्यर्थे , "मणं वा वयं वा णो पुरुओ कट्ट विहरेजा अप्पुस्सुए।"आचा०२ श्रु०१ चू०३ अ०१ उ०। पुप्फाहार पुं० (पुष्पाहार) पुष्पमात्राऽऽहारे, औ०। नि० पुरओकाउं अव्य० (पुरस्कृत्य) प्रधानीकृत्येत्यर्थे , भ०२ श०१ उ०। पुप्फिमन० (पुष्पत्य)"स्वस्य डिमा-तणौ वा" ||8 / 2 / 154 // इति स्वस्य डिमाऽऽदेशः। पुष्पधर्मे , प्रा०२ पाद / इति त्वस्य डिमाऽऽदेशः। पुरओपडिबद्ध त्रि० (पुरतः प्रतिबद्ध) अग्रतः प्रतिबद्धेत्यर्थे प्रव्रज्याभेदे, पुष्पधर्मे, प्रा०२ पाद स्था०३ ठा०२ उ० (विशेषार्थस्तु पव्यज्जा' शब्देऽस्मिन्नेव भागे 730 पृष्ठे गतः) पुफिया स्त्री० (पुष्पिता) प्राणिनः संयमभावना पुष्पिताः सुखिताः भूयः संयमपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः पुनस्तत्परित्यागेन पुरं अव्य० (पुरस्) पूर्वकाले, समक्षे चा स्था० 3 ठा० 1 उ०। पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिताः। नं० / पा० निरयावलिकानां पुरंटिरि पुं० (पुरण्टिरि) काङ्कतीराजवंश्ये, ती०५६ कल्प। तृतीयवर्गाऽऽत्मके प्रश्नव्याकरणानामुपाङ्गे, नि०१ श्रु० 3 वर्ग 1 अ० | पुरंदर पु० (पुरन्दर) पुराणि दैत्यनगराणि दारयति विध्वंसजंग।"उवंगाणं पप्फियाणं के अटे पण्णत्ते? एवं खलु जंबू ! समणेणं जाव | यतीति पुरन्दर / दैत्यनगरविध्वंसके इन्द्रे, उत्त० 4 अ०। स्था०।