________________ पुप्फचूलिया 1003- अभिधानराजेन्द्रः - भाग-५ पुप्फसाल गरूपे विपाकश्रुतोपाङ्गे, जं०१ वक्ष०ा "जइणं भंते ! समणेणं भगवता पुप्फफली स्त्री०(पुष्पफली) कूष्माण्डयाम, आ० म०१ अ०। उक्खेवओ, जाव दस अज्झयणा पन्नत्ता / तं जहा–सिरि'' इत्यादयः। पुप्फबलि पुं०(पुष्पबलि) उपचारे, "उवयारो पुप्फबली।" पाइ० ना० (ते च स्वस्वस्थाने दर्शिताः) नि० 110 4 वर्ग 1 अ०। 206 गाथा। पुष्फछजिया स्त्री० (पुष्पच्छादिका) पुष्पै तायाम् उपरि स्थगनिकायाम, पुप्फभद्दन० (पुष्पभद्र) पुष्पकेतुनृपपालिते गङ्गातीरस्थेनगरभेदे, आ० रा०॥ चू०१ अ० पुष्पपुरमित्यपरमस्य नाम। बृ०१ उ०२ प्रक०। पुष्पभद्रा पुप्फजाइ स्त्री०(पुष्पजाति) मालतीप्रभृतिपुष्पविशेषे, ज्ञा०१ श्रु०१ अ०। इति स्त्रीत्वमपि। ग०२ अधि०। आ० चू०। आ० मा तीता दर्शा आ० पुप्फणंदि(ण) पुं० (पुष्पनन्दिन्) देवदत्तसार्थवाहस्य दुहितुर्देवदत्तायाः क० / आवा पत्यौ स्वनामख्याते राज्ञि, स्था० 10 ठा०। पुप्फभूइ पुं० (पुष्पभूति) सिन्धुवर्धननगरराजप्रबोधके, आचार्य , आ० पुप्फजुय पुं० (पुष्पयुत) ऋषभदेवस्य पुत्रशतकान्तर्गत एकपञ्चाशत्तमे | क०४ अ०।(कथा 'मंडिवग' शब्दे) पुत्रो, कल्प०१ अधि०७क्षण। पुप्फमइ स्त्री० (पुष्पमति)सुव्रतजिनस्य प्रथमशिष्ये, ति०। पुप्फणालिया स्त्री० (पुष्पनालिका) कुसुममध्यभागे, तं०। पुप्फमाला स्त्री० (पुष्पमाला) ऊर्ध्वलोकवास्तव्यायां दिक्कुमारीमहत्तपुप्फणिज्जाससार (पुष्पनिर्याससार) पुष्पसप्रधाने आसवे, जी०३ प्रति० रिकायाम्, स्था० 8 ठा०। अधोलोकवास्तव्यायां स्वनामख्यातायां 4 अधि। दिक्कुमार्याम्, जं०५ वक्ष०ा ती आ० चूल आ० म०। आ०क०। पुप्फदंत पुं० (पुष्पदन्त) पुष्पकलिकामनोहरदन्तत्वात्पुष्पदन्तः। ध०२ | पुप्फमित्त पुं० (पुप्पमित्र) स्थूणानगर्या जाते धीरपूर्वभवजीवे, आ० म० अधिवा सुविधिजिने, (अस्य सर्वावक्तव्यता 'तित्थयर' शब्दे चतुर्थभागे १अग 2261 पृष्ठे उक्ता।) "सुविहिपुप्फदंते णं अरहए एग धणुसयं उड्ढउचत्तेणं पुप्फमिस्सियकेस पुं० (पुष्पमिश्रितकेश) कुसुमवासितकुन्तले, तं०। होत्था। “स० 100 सम०। "सुविहिस्सणंपुप्फदंतस्स अरहओपन्नत्तरि जिणसया होत्था / " सं० 75 सम० / स्था० / "पुप्फदंते णं अरहा पुप्फय न० (पुष्पक) पुष्पाऽऽकृतिललाटाऽऽभरणे, जं०२ वक्ष०ा ईशा नेन्द्रस्य पारियानिके विमाने, ज०५ वक्ष। स्था०। औ०। विशे०। पंचमूले होत्था।' स्था० 5 ठा०१ उ०। ईशानस्य देवेन्द्रस्य कुञ्जरानीकाधिपतौ हस्तिराजनि, स्था० 5 ठा० 1 उ०। बृहस्पतिशिष्ये गन्धर्व- | | पुप्फलंबूसग पुं० (पुष्पलम्बूसक) गण्डके. जी० 3 प्रति 4 अधिos विशेषे, 'श्रीहीरसूरिसुगुरोः प्रवरौ विनेयौ, जातौ शुभौ सुरगुरोरिव | पुप्फलाई स्त्री० (पुष्पलावी) मालाकारिण्याम्, 'पुप्फचिआओ पुप्फपुष्पदन्तौ / श्रीसोमसोमविजयाभिधवाचकेन्द्रः, सत्कीर्तिकीर्ति - लाईओ।" पाइ० ना० 106 गाथा। विजयाभिधवाचकश्च / / 1 / / " कल्प०३ अधि० 6 क्षण। पुप्फवई स्त्री० (पुष्पवती) पुष्पभद्रनगरराजपुष्पकेतुमहिष्याम्, ग०२ पुप्फदत्त पुं०(पुष्पदत्त) वीरपुरनगरे जातस्य सुजातकुमारस्य पूर्वभवजीवे अधि०। आ० कला ती०। उत्त०। आ० मा मणितोरणपु· मितयशसो इषुकारनगरे ऋषभदत्तगृहपतिपुत्रो, विपा०२ श्रु० 3 अ०। राज्ञः कन्यायाम्, उत्त० 6 अ० विंशतितमतीर्थकरस्य प्रवर्तिन्याम्, पुप्फपाय पु० (पुष्पपात) कुसुमपतने, पञ्चा०२ विव०। सला प्रव०। सुपुरुषस्यकिंपुरुषेन्द्रस्याग्रमहिष्याम्, स्था० 4 ठा०१ उ०। पुप्फपायवियडण न० (पुष्पपातविकटन) कुसुमपतने सतिशङ्काऽऽति तुङ्गि कानगर्या बहिरुत्तरपूर्वस्मिन् दिग्भागे चैत्ये, भ०२ श०५ उ०) चारोऽऽलोचनायाम, स्वाभिप्रायनिवेदनमात्रो च / पञ्चा०२ विव०। / पुप्फवंत पुं० (पुष्पवन्त) द्वि० ब० एकयोक्तया चन्द्रसूर्ययोः, द्रव्या०४ पुप्फपुंज पुं० (पुष्पपुज्ज)पुष्पसंभारे, 'पुप्फपुञ्जोवयारकलितं अध्यान करें ति।" पुष्पपुञ्ज एव उपचारः पूजा पुष्पपुजोपचारस्तेन कलितं पुप्फवद्दलय न० (पुष्पवादलक) पुष्पवृष्टियोग्यं वादलकम्। पुष्पवर्षके मेघे, युक्तम्। जी०३ प्रति०४ अधि० रा० रा०। पुष्पवृष्टिनिमित्ते, आ० म०१ अ० त०] पुप्फपुर न०(पुष्पपुर) पाटलिपुत्रो नगरे, बृ० 1 उ०२ प्रक०। पुप्फविहि पुं० (पुष्पविधि) चम्पकाऽऽदिकायां पुष्पजातौ, बृ०१ उ०१ पुप्फपूरय न० (पुष्पपूरक) पुष्परचनाविशेष, औ०। पुष्पशेखरे, ज्ञा०१ प्रक०। प्रश्न०। उपा०। ('आणंद' शब्दे द्वितीयभागे 106 पृष्ठे सूत्रं गतम्) श्रु०१६ अ०। पुप्फवुट्ठि स्त्री० (पुष्पवृष्टि) पुष्पवर्षणे, आ० म०१ अ०। पुप्फप्पम पुं० (पुष्पप्रभ) अरुणोदसमुद्रे पञ्चानामवासानां चतुर्थे , द्वी० / पुप्फसाल पुं० (पुष्पसाल) वसन्तपुरत्तनीये स्वनामख्याते गायके. पुप्फफलजंभय पुं० (पुष्पफलजृम्भक) पुष्पफलोभयजृम्भके देवे, भ०४ आ०क० 1 अ०। ('सोइंदिय' शब्दे उदाहरणम्) / मागधे गोव्वरग्रामे श०८ उ०। प्रश्न स्वनामख्याते गृहपतौ, आ० क० 1 अ०। आ० म०।