________________ पुण्णवासिणी 1000 - अभिधानराजेन्द्रः - भाग 5 पुण्णोवाय एति, कुलोवकुलं वा जोएति, कुलेण वा उवकु लेण वा कुलं जोएमाणे कत्तिआणक्खत्ते जोएइ उवकुलंजोएमाणे भरणीनक्खत्ते कुलोवकुलेण वा जुत्ता साविट्ठी पुषिणमा जुत्तातिवत्तव्यं सिया। जोएइ, ता कत्तिअंणं पुण्णिम कुलं वा जोएइ उवकुल वा जोएइ, कुलेण ता पोह्रवतिं णं पुण्णिमं किं कुलं जोएति, उवकुलं जोएति, वा जुत्ता उवकुलेण वा जुत्ता कत्तिय पुण्णिमा जुत्त त्ति वत्तव्वं सिआ कुलोवकुलं वा जोएति? ता कुलं वा जोएति, उवकुलं वा इत्यादि तावद्वक्तव्यं याव-दाषाढीपौर्णमासीसूत्रपर्यन्तः। तथा चाऽऽहजोएति, कुलोवकुलं वा जोएति, कुलंजोएमाणे उत्तरापोट्ठवया 'जाव आसाढी पुन्निमा जुत्त त्ति वत्तव्वं सिया'। तदेवं पौर्णमासी वक्तव्यणक्खत्ते जोएति, उवकुलं जोएमाणे पुव्वापुट्ठयया णक्खत्ते तोक्ता। सू०प्र०१०पाहु०५ पाहु० पाहु०। (पौर्णमास्यानां चन्द्रयोगमजोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति।। धिकृत्य सन्निपातः 'अमावसा' शब्दे प्रथमभागे 646 पृष्ठे गतः) (कियत्सु पोट्ठवतिणं पुण्णमासिंणं कुलं वा जोएति, उवकुलं वा जोएति, मुहूर्तेषु गतेषु पौर्णमास्या अनन्तरममावस्या भवति-कियत्सु मुहूर्तेषु गतेषु कुलोवकुलं वा जोएति, कुलेण वा जुत्ता 3 पुट्ठवता पुण्णिमा अमावस्यातः पौर्णमासीति अमाक्सा' शब्दे प्रथमभागे 745 पृष्ठ गतम्) जुत्तात्ति वत्तव्वं सिया। ता आसोई णं पुण्णिमासिं णं किं कुलं "पंचसंवच्छरिए जुगे वावह्नि पुन्निमाओ।" स०६१ सम०। ('संवच्छर' जोएति, उवकुलं जोएति, कुलोवकुलं जोएति, णो लभति शब्दे व्याख्यास्यते) कुलोवकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उवकुलं | पुण्णमेह पुं०(पूर्णमघ) पुष्कलाऽऽवर्तमेघे, आव०४ अ०। जोएमाणे रेवतीणक्खत्ते जोएति, आसोई णं पुणिमं च कुलं | पुण्णवत्थ न०(पुण्यवस्त्र) "हीरइ जं आणंदे, वत्थं तं पुण्णवत्थं वा जोएति, उवकुलं वा जोएति, कुलेण वा जुत्ता उवकुलेण वा ति।'' पाइ० ना० 212 गाथा। प्रभोदहृतवस्त्रे, दे० ना० 6 वर्ग 53 गाथा। जुत्ता अस्सादिणं पुण्णिमा जुत्त त्ति वत्तव्यं सिया, एवं तव्वाओ, | पुण्णसंभार पुं०(पुण्यसंभार) तीर्थकरनामाऽऽदिशुभकर्मसंचये, “अचिपोसं पुण्णिमं जेट्ठामूलं पुणिमं च कुलोवकुलं पि जोएति, | न्त्यपुण्यसंभार सामर्थ्यादतदीदृशम् / तथा चोत्कृष्टपुण्यानां, नास्त्यअवसेसासु णत्थि कुलोव-कुलं॥ साध्यं जगत्त्रये // 1 // " हा०३१ अष्ट। (ता साविढि णमित्यादि) 'ता' इति पूर्ववत्, श्राविष्ठी पौर्णमासी किं | पुण्णसेस पु०(पूर्णसन) राजगृहे नगरे श्रेणिकस्य राज्ञो धारा जाते कुल युनक्ति उपकुलं युनक्ति कुलोपकुलं वा युनक्ति? भगवानाह- स्वनामख्याते पुत्रे, (स च वीरान्तिके प्रव्रज्यषोडशवर्षपर्यायः संलेखनया 'ता कुलं वा' इत्यादि, कुलं वा युनक्ति,वाशब्दः समुच्चये, ततः कुलमपि मृत्वा सर्वार्थसिद्धे विमाने उपपद्य महाविदेहे सेत्स्यतीति) अनुत्तरोपयुनक्तीत्यर्थः / एवमुपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जन् पातिकदशानां द्वितीयवर्गे त्रयोदशे अध्ययने सूचितम् / अणु०। धनिष्ठानक्षत्रं युनक्ति, तस्यैव कुलं (लतया) प्रसिद्धस्य सतः श्राविष्ट्यां | पुण्णा स्त्री०(पूर्णा) पक्षस्य पञ्चम्यां दशमं पञ्चदश्याच तिथौ, सू०प्र०१० पौर्णमास्यां भावात्, उपकुलं युञ्जन् श्रवणनक्षत्रं युनवित, कुलोपकुलं | पाहु०१३ पाहु० पाहु० / च० प्र०। द०प०। पूर्णभद्रस्य यक्षेन्द्रस्याग्रमयुञ्जन् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां श्राविष्ठयां पौर्णमास्या हिष्याम, स्था० 4 ठा० 1 उ०। (अस्याः पूर्वोत्तरभवकथा 'अग्गमहिसी' द्वादशसु मुहूर्तेषु किश्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः शब्दे प्रथमभागे 171 पृष्ठे गता) श्रवणेन सह सहचरत्वात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्त्तित्वात् | पुण्णाग पुं०(पुन्नाग) पुमान् नाग इव श्रेष्ठः, प्रधानत्वात स एव / स्वनामतदपि तां परिसमापयतीति विवक्षितत्वात् युनक्तीत्युक्तम् / सम्प्रति ख्याते पुण्यप्रधाने, वृक्षभेदे, श्वेतोत्पले, जातीफले, पाण्हुवर्णहस्तिनि, उपसंहारमाह- (साविढि णमित्यादि) यत एवं त्रिभिरपि कुलाऽऽदिभिः | नरश्रेष्ठे च / वाच०॥ अनु०। प्रज्ञा०। कल्प०ा आचाला श्राविष्ठ्याः पौर्णमास्या योजनाऽस्ति, ततः श्राविष्ठी पौर्णमासी कुलं वा | पुण्णाणुभाव पु०(पुण्यानुभाव) पुरुषाणा पुण्यविपाक, षा०५ युनक्ति उपकुलं वायुनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात्- | पुण्णाम पुं०(पुन्नाग) "पुन्नागभागिन्योर्गो मः" ||8/1/190|| इति इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदि वा-कुलेन वा युक्ता सती गस्य मः / स्वनामख्याते पुष्पप्रधाने वनस्पतौ प्रा० १पाद। श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेनवा युक्तति वक्तव्यं पुण्णाली (देशी) असत्याम, दे० ना० 6 वर्ग 53 गाथा। स्यात्, एवं शेषमपि सूत्रं निगमनीयं, यावत्- ‘एवं नेयवाओ' इत्यादि, पुण्णिमा स्त्री०(पूर्णिमा) पौर्णमास्याम्, आ०म०१ अ०।"पंचसंवच्छरिए एवमुक्तेन प्रकारेण शेषा अपि पौर्णमास्यो नेतव्याः-पाठक्रमेण वक्तव्याः, | णं जुगे वाट्ठि पुन्निमाओ।" स०६१ सम० नवरं पौषी पौर्णमासी ज्येष्ठामूलींच पौर्णमासी कुलोपकुलमपि युनक्ति, पुण्णोदयसहाय त्रि०(पुण्योदयसहाय) पुण्यानुभावसहिते, पा० 10 विवा अवशेषासु च पौर्णमासीषु कुलोपकुले नास्तीति परिभाव्य वक्त-व्याः। | पुण्णोवाय पुं०(पुण्योत्पाद) पुण्योत्पादने, "दया भूतेषु वैराग्यं विधिदानं ताश्चयम्- 'ता कत्तियं णं पुन्निमासिणी किं कुलं वा जोएइ, उपकुलं वा / यथोचितम् / विशुद्धा शीलवृत्तिश्च, पुण्योणयाः प्रकीर्तिताः॥१॥" षो० जोएइ? ता कुलं पि जोएइ उवकुलं पि जोएइ. नो लभेइ कुलोबकुलं, विवा