________________ पुण्णमासिणी 6EE - अभिधानराजेन्द्रः - भाग 5 पुण्णमासिणी कस्यच मुहूर्तस्य एकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाष-ष्टिभागस्य भागेषु एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, सप्तपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां चैत्रीं पौर्णमासी हस्तनक्षत्र-- तृतीया ज्येष्ठामौली पौर्णमासी मूलनक्षत्रं चतुर्दा मुहूर्तेष्वेकस्य च मुहूर्तमेकादशसु मुहूर्तेष्येकस्य च मुहूत्तस्य षट्सु द्वाषष्टिभागेषु एकस्य च स्याऽष्टादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशती सप्तषष्टिद्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां चैत्री भागेषु शेषेषु चतुर्थी ज्येष्ठामौली पौर्णमासी ज्येष्ठानक्षत्रमेकस्य च मुहूर्तस्य पौर्णमासी चित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्तस्य अष्टाविंशतौ पञ्चचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, सप्तषष्टिभागेषु शेषेषु, पञ्चमी ज्येष्ठामौली पौर्णमासीम् अनुराधानक्षत्रं चतुर्थी चैत्री पौर्णमासी चित्रानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य द्वादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य दशसु द्वाषष्टिभागेषु एकस्य च पञ्चपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तदशसु सप्तषष्टि- द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः परिसमाप्तिमुपनयति / / 11 / / भागेषु शेषेषु, पञ्चमी चैत्री पौर्णमासी हस्तनक्षत्रं चतुर्विशतौ मुहूर्तेष्येकस्य आसाहिं णं पुण्णिमं कति णक्खत्ता जोएंति? ता दो पक्खत्ता च मुहूर्तस्य विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्ष जोएंति। तं जहा-पुव्वासादा, उत्तरासाढा य॥१२।। (38 सूत्र) सप्तषष्टिभागेषु शेषेषु परिणमयति॥६ (आसादि णमित्यादि) 'ता' इति पूर्ववत्, आषाढी णमिति वाक्याता वइसाहिं णं पुण्णिमं कति णक्खत्ता जोएंति? दोणि लङ्कारे, पौर्णमासी कति न नक्षत्राणि युञ्जन्ति? भगवानाह- (ता दो णक्खत्ता जोएंति / तं जहा-साती, विसाहाय।।१०।। इत्यादि) 'ता' इति पूर्ववत्, द्वे नक्षत्रे युक्तेः / तद्यथा- पूर्वाषाढा, (ता वइसाहिं णमित्यादि) 'ता' इति पूर्ववत्, वैशाखीं, णमिति उत्तराषाढाच। तत्र प्रथमामाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं षड्विंशती वाक्यालङ्कारे, पौर्णमासी कति नक्षत्राणि युञ्जन्ति? भगवानाह- (ता मुहूर्तेष्वेकस्य च मुहूर्तस्य षड्विशतौ द्वाष्टिभागेषु एकस्यच द्वाषष्टिभागस्य दोण्णीत्यादि) 'ता' इति प्राग्वत्, द्वे नक्षत्रे युक्तः / तद्यथा- स्वातिः, चतुष्पञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयामाषाढी पौर्णमासी पूर्वाषाविशाखा च, चशब्दादनुराधा च / इदं हि-अनुराधानक्षत्रं विशाखातः ढानक्षत्रं सप्तसुमुहूर्तेष्येकस्यच मुहूर्तस्य त्रिपञ्चाशतिद्वाषष्टिभागेष्वेकस्य परं, विशाखा चास्यां पौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां च द्वाषष्टिभागस्यैकचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयामाषाढी तत्साक्षादुपातं, नेहेति, तत्र प्रथमां वैशाखी पौर्णमासी विशाखानक्षत्र- पौर्णमासीम् उत्तराषाढानक्षत्रं त्रयोदशसु मुहूर्तेषु एकस्य च मुहूर्तस्य मष्टसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेषु एकस्य च त्रयोदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तषष्टिद्वाषष्टिभागस्य षट्पञ्चाशति सप्तषष्टिभागेषु शेषेषु द्वितीयां वैशाखीं भागेषु शेषेषु, चतुर्थीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रमेकोनचत्वारिंपौर्णमासी विशाखानक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्यच मुहूर्तस्यैकस्मिन् शति मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागे एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, द्वाषष्टिभागस्य चतुर्दशसु सप्तषष्टिभागेषु शेषेषुपरिसमापयति, पञ्चमीतृतीयां वैशाखी पौर्णमासीम् अनुराधानक्षत्रं पञ्चविंशतौ मुहर्तेष्वेकस्य माषाढी पौर्णमासीमुत्तराषाढानक्षत्र स्वयंपरिसमाप्नुवन् परिसमापयति / चमुहूर्तस्य त्रयोविंशतौ द्वाषष्टिभागेषु एकस्यचद्वाषष्टिभागस्यैकोनत्रिंशति किमुक्तं भवति? एकत्र पञ्चमी आषाढी पौर्णमासी समाप्तिमेति, अन्यत्र सप्तषष्टिभागेषु शेषेषु, चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रमेकविंशतौ चन्द्रयोगमधिकृत्वोत्तराषाढानक्षत्रमिति। इह सूत्रकृत एव शैलीयं यद्यद् मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टि- नक्षत्रं पौर्णम सीममावास्यां या परिसमापयति तद्यावत् शेषे परिसमापयति भागस्य षोडशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमी वैशाखी पौर्णमासी स्वाति- तायत्तस्य शेष कथयति, ततस्तदनुरोधेनास्माभिरप्यत्र तथैवोक्तम्, नक्षत्रं त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चदशसु द्वाषष्टिभागेषु एकस्य च यावता पुनर्यावत्यतिक्रान्ते परिसमापयति तावदेव प्रागुक्तकरणवशात् द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु शेषेषु परिणमयति॥१०॥ कथनीयं, चन्द्रप्रज्ञप्तावपि तथैव वक्ष्यामि, अमावास्याधिकारमपि ता जेवामूलिंणं पुण्णिमासिंणं कति णक्खत्ता जोएंति? ता अनन्तरं तथैव वक्ष्यामः, तदेवं यानि नक्षत्राणि यां पौर्णमासी युञ्जन्ति तिन्नि नक्खत्ता जोएंति / तं जहा- अणुराहा, जेट्ठा, मूलो __ तान्युक्तानि। य॥११|| संप्रति गतार्थामपि मन्दमतिविबोधनार्थ कुलाऽऽदियो(ता जेट्ठामूलिं णमित्यादि) 'ता' इति पूर्ववत्, ज्येष्ठामौली, णमिति जनामाहवाक्यभूषणे, पौर्णमासी कति नक्षत्राणि युञ्जन्ति? भगवानाह- (ता ता साविद्धिं णं पुणिमासिं णं किं कुलं जोएति, उवकुलं इत्यादि)'ता' इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति। तद्यथा-अनुराधा, जो एति, कुलोवकु लं जो एति? ता कुलं वा जो एति, ज्येष्ठा मूलं च। तत्र प्रथमां ज्येष्ठामौली पौर्णमासी मूलनक्षत्रं सप्तदशसु उवकु लं वा जो एति, कु लोवकु लं वा जो एति, कुलं मुहूतेषु एकस्य च मुहूर्तस्यैकत्रिंशति द्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य जोएमाणे धणिट्ठाणक्खत्ते जोएति, उवकुलं जोएमाणे सवणे पञ्चपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां ज्येष्ठामौली पौर्णमासी णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अमिईणक्खत्ते ज्येष्ठानक्षत्रं त्रयोदशसुमुहूर्तेषु एकस्य च मुहूर्तस्य अष्टापञ्चाशतिद्वाषष्टि- | जोएति। साविद्धिं पुण्णिमं कुलं वा जोएति उवकुलं वा जो