________________ पुण्णमासिणी 968 - अभिधानराजेन्द्रः - भाग 5 पुण्णमासिणी च द्वाषष्टिभागस्य नवसु सप्तषष्टिभागेषु शेषेषु परिसमापयति॥४॥ ता मग्गसिरिं णं पुण्णिमं कइ णक्खत्तां जोएंति? ता दोण्णि णक्खत्ता जोएंति / तं जहा- रोहिणी मग्गसिरो य / / 5 / / 'ता' इति पूर्ववत्, कति नक्षत्राणि मार्गशीर्षी पौर्णमासी युञ्जन्ति? | भगवानाह- (ता दोण्णीत्यादि) 'ता' इति प्राग्वत्, द्वे नक्षत्रे युक्तः , तद्यथा- रोहिणिका, मृगशिरश्च। तत्र प्रथमा मार्गशीर्षी पौर्णमासीं मृगशिरोऽष्टसु मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनोद्वाषष्टिभागस्य सत्केष्वेकषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्र पञ्चसुमुहूर्तेषु एकस्य च मुहूर्तस्य षड्डिशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टाचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रमेकविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी मार्गशीर्षी पौर्णमासी मृगशिरोनक्षत्रं द्वाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रयोदशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकविंशती सप्तषष्टिभागेषु शेषेषु, पञ्चमी मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रम् अष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टसु सप्तषष्टिभागेषु शेषेषु परिणमयति / / 5 / / ता पोसि णं पुण्णिम कति णक्खत्ता जोएंति? ता तिण्णि णक्खत्ता जोएंति। तं जहा-अद्दा, पुणव्वसू, पुस्सो॥६।। (ता पोसिं णमित्यादि) 'ता' इति पूर्ववत्, पौर्षी, णमिति वाक्यालङ्कारे, पौर्णमासी कति नक्षत्राणि युञ्जन्ति?भगवानाह- (ता इत्यादि) 'ता' इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति। तद्यथा- आर्द्रा, पुनर्वसुः, पुष्यश्च / तत्र प्रथमा पोषीं पौर्णमासी पुनर्वसुनक्षत्रं द्वयोर्मुहूर्तयारेकरय च मुहूर्तस्य षट्पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षष्टी सप्तषष्टिभागेषु, द्वितीया पौषीं पौर्णमासी एकोनविंशति मुहूर्तेषु एकस्य च मुहूर्तस्यैकविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां पौषीं पौर्णमासीमधिकमासादक्तिनीमामा॑नक्षत्रं दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टाचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, अधिकमासभाविनी पुनस्तामेव तृतीयां पौर्णमासी पुष्यनक्षत्रमेकोनविंशती मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशतिद्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी पौषीं पौर्णमासी पुनर्वसुनक्षत्रं षोडशसु मुहूर्तेषु एकस्य च मुहूर्तस्य अष्टसु द्वाषष्टिभागेसु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तसष्टिभागेषु शेषेषु, पञ्चमी पौषीं पौर्णमासी पुनर्वसुनक्षत्रं द्विचत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चत्रिंशति द्वाषष्टिभागेसु एकस्य च द्वाषष्टिभागस्य सप्तसु सप्तषष्टिभागेषु शेषेषु, परिसमाप्ति नयति // 6 // ता माहिं णं पुणिमं कति णक्खत्ता जोएंति? ता दोणि नक्खत्ता जोएंति / तं जहा- अस्सेसा, महा य / / 7 / / (ता माहिं णमित्यादि) 'ता' इति पूर्ववत्, माघीं, णमितिवाक्यालङ्कारे, पौर्णमासी कति नक्षत्राणि युञ्जति? भगवानाह-(ता दोण्णीत्यादि) द्वे नक्षत्रे युक्तः / तद्यथा-अश्लेषा, मघा च। चशब्दात्काञ्चिन्माघी पौर्णमासी पूर्वफाल्गुनी नक्षत्र काञ्चिन्पुष्यनक्षत्रं च / तद्यथा- प्रथमा माघीं पौर्णमासी मघानक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीया माघी पौर्णमासीमश्लेषानक्षत्रमष्टसु मुहूर्तेषु एकस्य च मुहूर्तस्य षोडशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां माघी पौर्णमासी पूर्वफाल्गुनीनक्षत्रमष्टाविंशतौ मुहूर्तषु एकस्य च मुहूर्तस्य अष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी मार्षी पौर्णमासी मघानक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनविंशतो सप्तषष्टिभागेषु शेषेषु, पञ्चमी माघी पौर्णमासी पुष्यनक्षत्रं षट्सु मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिंशतिद्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु परिसमापयति // 7 // ता फग्गुणिं णं पुण्णिमं कति णक्खत्ता जोएंति? ता दुन्नि नक्खत्ता। जोएंतितं जहा- पुव्वफग्गुणी, उत्तराफग्गुणी य॥८॥ (ता फग्गुणिं णमित्यादि) 'ता' इति पूर्ववत्, फाल्गुनी, णमिति वाक्यालङ्कारे, पौर्णमासी कति नक्षत्राणि युञ्जन्ति? भगवानाह-(ता दोण्णीत्यादि) 'ता' इति प्राग्वत, वनक्षत्रे, तद्यथा-पूर्वफाल्गुनी, उत्तरफाल्गुनी च / तत्र प्रथमा फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं विंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टापञ्चाशति समषष्टिभागेषु शेषेषु, द्वितीयां फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं द्वयोर्मुहूर्तयोरेकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्र सप्तसु मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनी पौर्णमासीमुत्तरफाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य षष्टी द्वाषष्टिभागेष्येकस्य च द्वाषष्टिभागस्याऽष्टादशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमी फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चविंशतौ द्वाषष्टिसङ्ख्येषु भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु शेषेषु परिसमापयति / / 8 / / ता चित्तिं णं पुण्णिम कति णक्खत्ता जोएंति? ता दोण्णि नक्खत्ता जोएंति। तं जहा- हत्थो, चित्ताय // 6 // (ता चित्तिं णमित्यादि) 'ता' इति पूर्ववत्, चैत्री पौर्णमासी कति नक्षत्राणि युञ्जन्ति? भगवानाह- (ता इत्यादि) द्वे नक्षत्रे युक्तः / तद्यथाहस्तः, चित्रा चा तत्र प्रथमां चैत्री पौर्णमासी चित्रानक्षत्रं चतुर्दशसुमुहूर्तेष्वे