________________ पुण्ण 963 - अभिधानराजेन्द्रः - भाग 5 पुण्णट्ठापगड भावे हि हर्षविषादाऽऽदिरूपा कुगतिगमनरूपा वा विपत्तय एवावशिष्यन्त लेणपुन्ने, सयणपुन्ने, मणपुन्ने, वयपुन्ने, कायपुन्ने, नमोकार इति // 7 // अन्ये त्वमुश्लोकं चास्य स्थाने पठन्ति पात्रायान्नदानाद्यस्तीर्थकरनामाऽऽदिपुण्यप्रकृतिबन्धः तदन्नपुण्यम् एवं प्रकृत्या मार्गगामित्वं, सदपि व्यज्यते ध्रुवम् / सर्वत्र नवरं (लेणं ति) लयनं गृहं, शयनं संस्तारकाऽऽदिः, मनसा गुणिषु ज्ञानवृद्धप्रसादेन, वृद्धिं चाऽऽप्नोत्यनुत्तराम् / / 7 / / तोषात् वाचा प्रशंसनात् कायेन पर्युपासनात् नमस्काराच्च यत्पुण्यं आगमविशुद्धं चित्तं ज्ञानवृद्धेभ्यः सकाशादुपजायत इत्युक्तम्, तत्रेदं तन्मनः पुण्याऽऽदीति। उक्तंच- "अन्नपाने च वस्त्रं च, आलयः शयनाकिं सदुत्पद्यते, असता? यदि सदिति पक्षः स न युक्तः, सत उत्पादा ऽऽसनम् / शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविध स्मृतम् // 1 // " इति / योगात्, गगनस्येव सतोऽप्युत्पादे उत्पादाविरामप्रसङ्गात्। अथासदिति स्था०६ ठा० / सूत्र० / अभ्युदयप्राप्ती, सूत्र०१ श्रु०१ अ०१उ०। पक्षः / सोऽप्ययुक्तः, सर्वथा असत उत्पादाभावात्, गगनाम्भोरुहस्ये पुण्यप्रकृती, कर्म०५ कर्म। सुकृते, ज्ञा०१ श्रु०१०। पवित्रे, ज्ञा० वेति। अत्रोत्तरमाह- प्रकृत्या स्वभावेन मार्गागामित्वमागमविशुद्धत्व, १श्रु०८ अ० नि०संविग्नसाधुदानाऽऽदौ, तं०।''णत्थि पुण्णे न पावे चेतस इति गम्यते। सदपि कथञ्चिद्विद्यमानमपि, अपिशब्दाद् व्यक्तितः य, गेव सन्न णिवेसए। अत्थि पुण्णे य पावे य, एवं सणं णिवेसए।।१।।" अविद्यमानमपि, अनेनैकान्तसत्त्वासत्वपक्षोक्तदोषः परिहतो भवति / सूत्र०१ श्रु०११ अ० पापः पापेन कर्मणा पुण्यः पुण्येन कर्मणा। आ० किमित्याह-व्यज्यते व्यक्तभवति, ध्रुवं निश्चितम्, अनेन ज्ञानवृद्धप्रसा म०१ अ०। 'पुण्ण सुकयं च भागहेयं च।" पाइ० ना० 167 गाथा। दस्य मार्गगामित्वव्यञ्जकत्वं प्रत्यव्यभिचारिकारणतामाह- केनाभिव्य पुण्णकंखिय त्रि०(पुण्यकाक्षित) पुण्ये काक्षा संजाताऽस्येति पुण्यज्यते? इत्याह- ज्ञानेन बोधेन बृद्धा महान्तो ज्ञानं वा वृद्ध येषां तेज्ञानवृ कासितः। पुण्यगृहे, तं०।। द्धास्तेषां प्रसादः प्रसन्नता ज्ञानवृद्धप्रसादस्तेन, किमभिव्यक्तिमात्रमेव? पुण्णकलस पु०(पूर्णकलश) जलपरिपूर्णघटे, पञ्चा०८ विव०। रा०11०। नेत्याह- वृद्धिं च विपुलता, चशब्दः समुच्चये, आप्नोति लभते, पुण्णकलसमयणमुत्ति पुं०(पूर्णकलशमदनमूर्ति) उज्जयन्तपर्वते पूज्ये अनुत्तरामविद्यमानप्रधानतरां, मार्गगामित्वमिति प्रकृतमिति शुभानुब नेमिनाथे, श्रीउज्जयन्ते पुण्यकलशमदनमूर्तिः श्रीनेमिनाथः / ती०४३ न्ध्यतः पुण्यं कर्त्तव्यमित्युक्तम् / कल्प। अथ तदुपायोपदर्शनायाऽऽह पुण्णकलसा स्त्री०(पुण्यकलशा) लाददेशीये स्वनामख्याते ग्रामे, आ० दया भूतेषु वैराग्यं, विधिवद् गुरुपूजनम् / म०१ अ०। आ०चू०। विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ||8|| पुण्णकलसाऽऽदिट्ठवण न०(पूर्णकलशाऽऽदिस्थापन) पूर्णकलशानां दया कृपा भूतेषु सामान्यतो जीवेषु, वैराग्यं विरागता, द्वेषाभावाविना मङ्गलदीपाना न्यासे, पञ्चा० 8 विव० / भूतत्वाद्वैराग्यस्येति, विगतद्वेषता च, विधिविधानं शास्त्रोक्तो न्यायः पुण्णकलसाऽऽदिरूव पु०(पुण्यकलशाऽऽदिरूप) जलपरिपूर्णघटपूर्वश्रद्धासत्कारक्रमयोगाऽऽदिः, स विद्यते यत्र तद्विधिवत्, इह यद्यपि विधि भारोद्धृतमृत्तिकाऽऽदिरूपे, जं०१ वक्ष०। मदितिशब्दः सिद्ध्यति तथाऽप्यन्द्राऽऽदिव्याकरणप्रवीणत्वाद्धरिभद्रा पुण्णकामय त्रि०(पुण्यकामक) पुण्ये तत्फलभूतेषु शुभकर्मणि कामो यस्य ऽऽचार्यस्य नापशब्दः शङ्कनीय इति। (इन्द्रव्याकरणं कदा जातमिति स पुण्यकामकः / पुण्येच्छुके, नं०। 'इंदवागरण' शब्दे द्वितीयभागे 547 पृष्ठे निश्चितम्) गुणन्ति शास्त्रार्थ पुण्णकूड न०(पूर्णकूट) कच्छदीर्घवैताढ्यपर्वतस्य अष्टमे कूटे, स्था०६ मिति गुरवः साधवस्तेषां पूजनं भक्तपानवस्त्रपात्रप्रणामाऽऽदिभिरभ्यर्चन ठा / गन्धि लावतीदीर्घवैताढ्यपर्वतस्य षष्ठेकूटे, स्था०६ टा०। गुरुपूजनं, विशुद्धा निरतिचाराशीलवृत्तिर्हिसाऽनृतादत्ताब्रह्मपरिग्रहविर पुण्णघोस पुं०(पूर्णघोष) ऐरवते वर्षे आगमिष्यन्त्यामुत्सर्पिण्यां भविष्यति मणरूपकुशलानुष्ठानवर्तन; चशब्द उक्तसमुच्चये, अनुक्तगुणान्तरसमु एकादशे तीर्थकरे, स० 1 ली। च्चये वा। किमेतदित्याह- पुण्यं शुभं कर्म पुण्यकर्म, बन्धहेतुत्वेनोप- पुण्णचंद पुं०(पूर्णचन्द्र) भारतवर्षे समग्रायामपि मेदिन्याममारघातोद्चारात्। किंभूतमित्याह-पुण्यानुबन्धि शुभकर्मसन्तानवत, अद एतद- घोषके राजनि, संथा०। नन्तरोदितम्। ननु दया भूतेषु इह भूतग्रहणमनर्थकं, यतो दया प्राणिगोच- पुण्णट्ठापगड त्रि०(पुण्यार्थप्रकृत) साधुवादाङ्गीकरणेन पुण्यार्थकृते, रैव दया हि दुःखितेषु भवति, दुःखितत्वं च प्राणिनामेवेति। अत्रोच्यते- दश०। नभूतग्रहणमचेतनव्यवच्छेदार्थमपितुभूतसामान्यग्रहणार्थ, तेन सर्वभूतेषु असणं पाणगं वावि, खाइमं साइमं तहा। तदुचितेषु दया विधेयेत्युक्तं भवति / आह च- "दठूण पाणिनिवहं. जं जाणेज सुणिज्जा वा, पुण्णट्ठा पगडं इमं / / 46 // भीमे भवसायरम्मि दुक्खत्त / अविसेसओऽणुकंपं, दुहा वि सामत्थओ तं भवे भत्तपाणं तु, संजयाण अकप्पियं / कुणइ / / 1 / / " इति। हा० 24 अष्ट० / प्रति० / पञ्चा०। पं० व०। दितियं पडिआइक्खे,न मे कप्पइ तारिसं // 50 // पुण्यानि एवं पुण्यार्थ , पुण्यार्थ प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुनवविहे पुण्णे पण्णत्ते / तं जहा- अण्णपुन्ने, पाणपुन्ने वत्थपुन्ने | ण्यार्थ कृतमिति / अत्राऽऽह- पुण्यार्थप्रकृतपरित्यागे शिष्टकुलेषु