SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ तिरियगइ 2320 - अभिधानराजेन्द्रः - भाग 4 तिरियगइ न्तीति तिर्यशः / ध्युत्पत्तिनिमित्तं चैतत्, प्रवृत्तिनिमित्तं तिर्थग्गति-नाम। एते चैकेन्द्रियाऽऽदयः, ततस्तिर्यक्षु विषये गतिस्तिर्यग्गतिः। कर्म०४ कर्म०। तिर्यङ्नामकर्मोदयसंपाद्ये तिर्यक्त्वलक्षणे पर्याय विशेष, स्था० 10 ठा०। तिर्यकपरिभमणे, चं०प्र०। कथं सूर्यस्तिर्यक् परिभ्रमतीति ततस्तद्विषयं प्रश्नसूत्रमाह - ता कहं ते तिरियगती आहिया ति वदेज्जा? तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पण्णत्ता / तं जहा-तत्थेगे एवमाहंसुता पुरच्छिमिल्लातो लोयंताओ पातो मरीइसंघाए आगासंसि उत्तिट्ठति, से णं इमं लोगं तिरितं करेति, तिरितं करेत्ता पच्चच्छिमिल्लसि लोगंसि सायं मरीइसंघाए आगासंसि विद्धंसति, एगे एवमाहंसु / / 1 / / एगे पुण एवमाहंसु-ता पुरच्छिमिल्लातो लोगतातो पातो सूरिए आगासातो उत्तिट्ठति, सेणं इमं लोगं तिरितं करेति, करेतित्ता पचच्छिमिल्लंसि लोगंतंसि साय सूरिए आगासंसि विद्धंसति, एगे एवमाहसु // 2 // एगे पुण एवमासुता पुरच्छिमिल्लातो लोगंतातो पातो सूरिए सयावट्ठाई आगासातो उत्तिट्ठति, से णं इमं लोगं तिरितं करेति, करेत्ता सायं अहे आगासमणुप्पविसइ, अणुप्पविसित्ता अहे पडिआगच्छइ, अहे पडिआगच्छित्ता पुणरविअवरभुओ पुरच्छि. मिल्लाओ लोयंताओ पातो सूरिए आगासाओ उत्तिट्ठति, एगे एवमाहंसु॥३॥ एगे पुण एवमाहंसुता पुरच्छिमिल्लाओ लोगंतातो पातो सूरिए पुढवियातो उत्तिट्ठति, से णं इमं लोगं तिरितं करेति, करेत्ता पञ्चच्छिमिल्लसि लोगंसि सायं सूरिए पुढविकायंसि विद्धंसति, एगे एवमाहंसु // 4 // एगे पुण एवमाहंसु-ता पुरच्छिमिल्लातो लोगंतातो पातो सूरिए पुढवियातो उत्तिट्ठति, से णं इमं लोगं तिरितं करेति, करेत्ता / पञ्चच्छिमिल्लं सि लोगंसि सायं सूरिए पुढ विकायं अणुप्पविसति, अणुप्पविसित्ता पुढविअहे पडिआगच्छति, अहे आगच्छित्ता पुणरवि अवरभुओ पुरच्छिमिल्लातो लोयंतातो पातो सूरिए पुढवियातो उत्तिट्ठति, एगे एवमाहंसु॥५॥ एगे पुण एवमाहंसु-ता पुरच्छिमिल्लातो लोगंतातो पातो सूरिए आउकायंसि उत्तिट्ठति, से णं इमं लोगं तिरितं करेति, करेत्ता पञ्चच्छिमिल्लसि लोगंसि सायं सूरिए आउक्काए विद्धंसति, एगे एवमाहंसु / 6 / एगे पुण एवमाहंसुता पुरच्छिमिल्लातो लोगंतातो पातो सूरिए आउक्वायंसि उत्तिट्ठति, सेणं इमं लोग तिरितं करेति, करेत्ता पचच्छिमिल्लं सि सायं सूरिए आउकायं अणुप्पविसति, अणुप्पविसित्ता अहे पडिआगच्छति, अहे पडिआगच्छित्ता पुणरवि अवरभुओ पुरच्छिमिल्लातो लोगतातो पातो सूरिए आउक्कायंसि उत्तिट्ठति, एगे एवमाहंसु 7 / एगे पुण एवमाहंसु-ता पुरच्छिमिल्लातो लोगंतातो बहूई जोयणाई, बहूई जोयणसयाई, बहूइंजोयणसहस्साइंदूरं उर्ल्ड उप्पतित्ता एत्थ णं पातो सूरिए आगासातो उत्तिट्ठति, से णं इमं दाहिणालोगं तिरियं करेति, करेत्ता उत्तरहूं लोगं तमेव रातो, से णं इमं उत्तरड़े लोगं तिरितं करेति, करेत्ता दाहिणढं लोगं तमेव रातो, सेणं इमाइंदाहिणुत्तरलोगाइं तिरितं करेति, करेत्ता पुरच्छिमिल्लातो लोगंतातो बहूई जोयणाई तं चेव जाव दूर उर्ल्ड उप्पतित्ता, एत्थ णं पातो सूरिए आगासातो उत्तिट्ठति, एगे एवमाहंसु वयं पुण एवं वयामो-ता जंबुद्दीवस्स दीवस्स पाईणपडीणा-- यताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सत्तेणं छेत्ता दाहिणपुरच्छिमंसि उत्तरपञ्चच्छिमंसि य चउब्भाग-मंडलंसि इमीसे रयणप्पभाए पुढचीए बहुसमरमणिज्जातो भूमि-भागातो अट्ट जोयणसताई उट्ठे उप्पतित्ता एत्थ णं पातो दुवे सूरिया आगासातो उत्तिट्ठति, ते णं इमाइंदाहिणुत्तराइं जंबु-द्दीवभागाइं तिरितं करें ति, करेत्ता पुरच्छिमपञ्चच्छिमाइं जंबु-द्दीवभागाई तामेव रातो, ते णं इमाइं पुरच्छिमपञ्चच्छिमाइं जंबुद्दीवभागाई तिरितं करेंति, करेत्ता दाहिणुत्तराई जंबुद्दीव-भागाइं तमेव रातो, ते णं इमाई दाहिणुत्तराई पुरच्छिमपचच्छि-माणि य जंबुद्दीवभागाइं तिरितं करेंति, करेत्ता पुरच्छिमपच्च-च्छिमाई जंबुद्दीवस्स दीवस्स पाईणपडीणायता०जाव एत्थ णं पातो दुवे सूरिया आगासातो उत्तिटुंति / (ता कह ते तिरियगई इत्यादि) अस्त्यन्यदपि प्रभूतं प्रष्टव्यं, परमेतावदेव तावत् पृच्छामि--कथं 'ते' त्वया भगवन् ! सूर्यस्य तिर्यगतिस्तिर्यक् परिभ्रमणमाख्यातमिति वदेत्? एवमुक्तो भगवाने-तद्विषये परतीर्थिक प्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्रतिपत्तीरुपन्यस्यति (तत्थ खलु इत्यादि) तत्र तस्यां सूर्यस्य तिर्यग्गती तिर्यग्गतिविषये,खल्विमा वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः परतीर्थकाभ्युपगमरूपाः प्रज्ञप्ता / ता एव क्रमेणाऽऽह-(तत्थेगे इत्यादि) तत्र तेषां परतीथिकानामष्टानां मध्ये एके परती-र्थिका एवमाहुः। 'ता' इति पूर्ववत, पौरस्त्याल्लोकान्तात, ऊर्द्धमिति गम्यते. पूर्वस्यां दिशीति भावार्थः / प्रातः प्रभातसमये मरीचिसंघातः, विकाशसंघात इत्यर्थः / आकाशे उत्तिष्ठति उत्पद्यते। एतेन एतदुक्तं भवति-नैतद्विमानं, नाऽपि स्थो, नापि देवतारूपः सूर्यः, यथाऽपरे वदन्ति, किंतु किरणसंघात एवैष वर्तुलगोलाऽऽकारो लोकस्वाभाव्यात्प्रतिदिवस पूर्वस्यां दिशि प्रातराकाशे समु-त्पद्यते, यतः सर्वत्र प्रकाशः प्रसरमधिरोहति। स इत्थम्भूतो मरी-चिराघातः, उपर्युद्यतः सन्, णमिति वाक्यालङ्कारे। इमं प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक् करोति / किमुक्त भवति?-तिर्यक्परिभ्रमन् इम तिर्यगलोकं प्रकाशयतीति, तिर्यक्कृत्वा पश्चिम लोकान्ते सायं सान्ध्ये समये तथाजगत् स्वाभाव्यात्स मरीचिसंघात आकाशे विध्वसले ध्वंसमुपयाति / एवं सकलकालमपि अत्रैवोपसंहारः-(एगे एवमाहंसु) 11 एके पुनरेवमाहुः-पोरस्त्याल्लो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy