________________ तिरिक्खसामण्ण 2316 - अभिधानराजेन्द्रः - भाग 4 तिरियगइ तिर्यक्सामान्यस्य स्वरूपं सोदाहरणमुपदर्शयन्ति यद् भिन्नव्यक्तिषु भिन्नप्रदेशविशेषेषु, तुल्या समाना एकरूपा एकाकारा प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं, शबलशाबले- परिणतिः द्रव्यशक्तिः, तत्तिर्यक्सामान्यमुच्यते / यथा-घटेषु घटत्वम्, याऽऽदिपिण्डेषु गोत्वं यथा ||4|| गोषु शावलेयाऽऽदिषु गोत्वम्, अश्वेषु अश्वत्वं तिष्ठति सामान्यभूतम्, व्यक्ति व्यक्तिमधिश्रित्य समाना परिणतिस्तिर्यक् सामान्य विज्ञेयम् / तथा अनेकाऽऽकारघटसहसेष्वपि घटत्वमेवेति तिर्यक्सामान्यमिति। अत्र सौगताः संगिरन्तेगौगौरित्याद्यनुगताऽऽकारप्रतिपत्तेरन्यव्या - अत्र कश्चिदाह-यद् घटाऽऽदिभिन्न व्यक्तिषु यथा घटत्वाऽऽदिक वृत्तिमात्रेणैव व्यक्तिषु प्रसिद्धेश्नवसर एव सदृशपरिणामस्वरूपसामा सामान्यमेकमेवास्ति, तथा पिण्डकुशुलाऽऽदिभिन्नय्यक्तिषु मृदादिसान्यस्वीकारः। सर्वतो व्यावृत्तानि हि स्वलक्षणानिन मनागप्यात्मानमन्येन मान्यमेकमेवास्ति तर्हि तिर्यवसामान्योर्द्धतासामान्ययोः को विशेषः? मिश्रयन्तीति / तदेतन्मरुमरीचिकाचक्रोदकाचान्तयेऽञ्जलिपुट- तत्राऽऽह-यत्र देशभेदेन या एकाऽऽकारा प्रतीतिरुत्पद्यते, तत्र तिर्यक्साप्रसारणम्। यत इयमन्यव्यावृत्तिर्बहिः, अन्तर्वा भवेत्। तत्र खण्डमुण्डा- मान्यमभिधीयते। यत्र पुनः कालभेदेन अनुगताऽऽकारा प्रतीतिरुत्पद्यते, ऽऽदिविशेषप्रतिष्ठकान्यव्यावृत्तेर्बहिः सद्भावे सामान्यरूपता दुर्निवारा। तत्र ऊर्द्धता-सामान्यमभिधीयत इति / एवं सति दिगम्बरानुसारी आन्तरत्वे तु तस्याः कथं बहिराभिमुख्येनोल्लेखः स्यात? नान्तः, कश्चिदक्ति-षण्णा द्रव्याणां कालपर्यायरूप ऊर्द्धताप्रचयः, कालं विना बहिर्वा सेत्यपि स्वाभिप्रायप्रकटनमात्रम्। तथाभूतं ह्यन्यव्यावृत्तिस्वरूप पञ्चद्रव्याणामवयवरांघातरूपस्तिर्यक्प्रचयश्चास्ति। एवं वदतां तेषां मते किश्चित्, न किञ्चिद्वा / किञ्चिचेत्,नूनमन्तर्बहिर्वा तेन भाव्य, तत्र च तिर्यक् प्रचयस्याऽऽधारो घटाऽऽदिस्तिर्यसामान्य भवति / तथा प्रतिपादि-तदोषानतिक्रमः / न किञ्चिचेत्, कथं तथाभूतप्रत्ययहेतुः? परमाणुरूपप्रचयपर्यायाणामाधारो भिन्न एव युज्यते, तस्मात्पञ्चवासनामात्रनिर्मित एवायमिति चेत, तर्हि बहिरापेक्षा न भवेत् / न द्रव्याणा स्कन्धदेशप्रदेशभावेन एकानेकव्यवहार उत्पादनीयः; परं तु ह्यन्यकारणको भावोऽन्यदपेक्षते, धूमाऽऽदेः सलिलाऽऽद्यपेक्षाप्रसङ्गात्। तिर्थकप्रचय इति नामान्तरमप्रयोजकं,वालुकापेषवत्, इति नियमः / / 5 / / किंच-दासनाऽप्यनुभूतार्थविषयैवोपजायते। न चात्यन्तासत्त्वेन त्वन्मते द्रव्या०२अध्या०। सामान्यानुभवसम्भवः / अपि च-वासना तथाभूत प्रत्यय विषयतयो- तिरिच्छ त्रि०(तिरश्वीन) तिर्यक्-स्वार्थे खः। तिर्यगते, “गतं तिरश्चीनत्पादयेत्, कारणमात्रतया वा? प्राचि पक्षे सकलविशेषानुयायिनी मनूरुसारथेः" इति माघः। वाचला आचाला नि०चू०।। पारमार्थिकी परिच्छेद्यस्वभावा वासनेति पर्यायान्तरेण सामान्यमेवाऽ- तिरिच्छसंतारिमा स्त्री०(तिरश्चीनसन्तारिमा) लाडूलवदृजुगामिन्यां भिहितं भवेत् / कारणमात्रतया तु वासनायाः सदृशप्रत्ययजनने ___ नौकायाम्, नि०चू०१ उ०। विषयोऽस्य वक्तव्यः, निर्विषयस्य प्रत्ययस्यैवासंभवात / न च तिरिच्छसंपातिम त्रि०(तिरश्चीनसंपातिम) तिर्यग्गामिनि, आचा०२ सदृशपरिणाम विमुच्यापरस्त-द्विषयः संगच्छते, प्रागुदीरितदोषानुपङ्गात श्रु०१चू०१ अ०३उ०। / किंच-इयमन्यव्या-वृत्तिः स्वयमसमानाऽऽकारस्य, समानाऽऽकारस्य तिरिच्छि त्रि०(तिर्यच) "तिर्यचस्तिरिच्छिः" बा२।१४३।। इति वा वस्तुनः स्यात्। प्राक्तनविकल्पकल्पनायामतिप्रसङ्गः, कुरग तुरङ्ग तिर्यच्छब्दस्य तिरिच्छि' इत्यादेशः / प्रा०२ पाद / वक्रे, वाच०। तरङ्गाऽऽदिष्वपि तत्संभवाऽऽपत्तेः, तथा च तेष्वनुगताऽऽकारेकप्रत्यया तिरिड पुं०(देशी) तिमिरवृक्षे, दे०ना०५ वर्ग 11 गाथा। नुषङ्गः / स्वयं समानाऽऽकारस्य तु वस्तुनोऽभ्युपगमे समुपस्थित तिरिमिअ (देशी) तिमिरयुक्ते, विचिते च। दे०ना०५ वर्ग 21 गाथा। एवायमतिथिः सदृशपरिणामः कथं पराणुद्यताम् ? ननु यया प्रत्यासत्त्या केचन भावाः स्वयं सदृशपरिणामं बिभ्रति, तयैव स्वयमत-दात्मका तिरिड्डी (देशी) उष्णवाते,दे०ना०५ वर्ग 12 गाथा। अपि सन्तस्तथा किं नावभासे रन्निति चेत्? तदनुचितम्। तिरिदुग न०(तिर्यग्द्विक) तिर्यगतितिर्यगानुपूर्वीरूपे, कर्म०५ कर्म०। चेतनेतरभेदाभावप्रसङ्गात्। ययैव हि प्रत्यासत्या चेतनेतरस्वभा-वान् तिरिय त्रि०(तिर्यक) चतसृषु गतिषु चतुर्थगतिमापन्ने, सूत्र०१ श्रु०३ अ०१ भावाः स्वीकुर्वन्ति, तयैव स्वयमतदात्मका अपि सन्तस्तथा किं उ०। स्था० कर्मा आचा० औ०। संथा। तिर्यग्लोके, स्था०३ नावभासेरन्नित्यपि बुवाणस्य ब्रह्माद्वैतवादिनो न वक्त्रं वक्रीभवेत् / ठा०४3०। मध्ये, अनु०॥ चेतनेतरव्यतिरिक्तस्य ब्रह्मणोऽसत्त्वात्कथमस्य तथावभासनम् ? *तीरित त्रि०। पारं प्रापिते, प्रश्न०१ सम्ब० द्वार। अन्तं प्रापिते, व्य०६ इत्यन्यत्राऽपि तुल्यम्। न खलु सदृशपरिणामशून्यं स्वलक्षणमप्यस्ति, उ०। 'पडिमा तीरिया किट्टिया।" तीरं पारं नीता पूर्णेऽपि कलाऽवधी यत्तथाऽवभासेत / ननु स्वलक्षणस्य विसदृशाऽऽकाराऽऽत्मनः किक्षित्कालावस्थानेन / स्था०७ ठा०॥ सदृशपरिणामाऽऽत्मकत्व विरुध्यते। नैवम् / ज्ञानस्य चित्राऽऽकारता- | तिरियंकट्ट अध्य० (तिर्यक्कृत्वा) अपहस्तयित्वेत्यर्थे सूत्र०१ श्रु०३ वद्विकल्पतराऽऽकारतावचैकस्योभयाऽऽत्मकत्वाविरोधात् / ततो अ०३उला व्यावृत्तप्रत्ययहेतुविसदृशाऽऽकारतावद् वस्तुनः सदृशपरिणामाऽऽ- तिरियंगोरवपरिणाम पुं०(तिर्यग् गौरवपरिणाम) आयुःपरिणामभेदे, येन त्मकत्वमप्यनुयायिप्रत्ययहेतुः स्वीकार्यम् / / 4 / / रत्ना० 5 परि०। आयुःस्वभावेन जीवस्य तिर्यग् दिशिगमनशक्तिलक्षणपरिणामो भवति। तिर्यक्सामान्यलक्षणमाह प्राकृतत्वादनुस्वारः / स्था०६ ठा०। तुल्या परिणतिर्भिन्न-व्यक्तिषु यत्तदुच्यते। तिरियगइ स्त्री०(तिर्यग्गति) तिर्यक्षु तिरश्च तिर्यक्त्व प्रसाधिका तिर्यक्सामान्यमित्येव, घटत्वं तु घटेष्विव / / 5 / गतिस्तिर्य गतिः / स्था०५ ठा०३उ०। तिरोऽडान्ति गच्छ