________________ तित्थयरदाण 2314 - अभिधानराजेन्द्रः - भाग 4 तित्थाणुसज्जणा तित्थयरदाण न०(तीर्थकरदान) तीर्थकृद्दीयमाने, वरघोषणायां सत्या भयव ! कि तित्थयरस-तिअं आणं नाइक्कमिज्जा, उदाहु आयरियसंतिअं? श्रावको, योषिच तद्वानं गृहीतः,नवेति प्रश्ने, उत्तरम्-तीर्थकृडानसमये गोयमा ! चउट्विहा आयरिया भवंति / तं जहा-नामायरिया, ज्ञाताधर्मकथाऽऽदिषु सनाथानाथपथिककार्पटिकाऽऽदीनां याचकाना ठवणायरिया, दव्यायरिया, भावायरिया / तत्थ णं जे अवायरिया ते ग्रहणाधिकारो दृश्यते, न तु व्यवहारिणाम, तेन श्रावकोऽपि कश्चिद्यदि तित्थयरसमा चेव दट्टव्वा, तेसिं संति आणं नाइक्कमेज ति।" सः कः याचकीभूय गृह्णाति तदा गृहातु, योषितस्तु प्रायस्तत्राधिकारी न दृश्यत यः सम्यक् यथास्थितं, जिनमतं जगत्प्रभुदर्शन नैगमसंग्रहव्यवहारऋजुइति।३८६प्र०। सेन०३ उल्ला सूत्रशब्दसमभिरूद्वैवंभूतरूपनयसप्तकाऽऽत्मक, प्रकाशयति भव्यानां तित्थयरभत्ति स्वी०(तीर्थकरभक्ति) परमगुरुविनये, पशा०१ विव०। / दर्शयतीत्यर्थः / 27 / ग०१ अधि०। तित्थयरमाइतव न०(तीर्थकरमाततपस्) तीर्थकरमातृपूजायुक्त | तित्थयरसिद्ध-पुं०(तीर्थकरसिद्ध) तीर्थकराः सन्तो ये सिद्धा ऋषभातपस्तीर्थकरमातृतपः / भाद्रपदे सप्तभिरेकाशनकैर्निष्पाद्ये चित्र- ___ऽऽदिवत्ते तीर्थकरसिद्धाः। सिद्धभेदेषु, पा०। ल० नं०। आ० चूल। तपोभेदे, पञ्चा० 16 विवा तित्थयराऽऽणा-स्त्री०(तीर्थकराऽऽज्ञा) जिनोपदेशे, पञ्चा० 16 विव० तित्थयरमोक्खगमणतव न०(तीर्थकरमोक्षगमनतपस्) स्वनाम- "तित्थगराणा मूलं, नियमा धम्मस्सतीऍवायाए। किंधम्मो किमहम्मो, ख्याते चित्रतपसि, पञ्चा०। मूढा ने वि पारिति॥१।।" दर्श० 1 तत्त्व। तत्स्वरूपमाह तित्थयराभिमुह-त्रि०(तीर्थकराभिमुख) तीर्थकरसम्मुखे, बृ० तित्थयरमोक्खगमणं, अहावरो एत्थ होइ विन्नेओ। 10 // जेण परिनिव्वुया ते, महाणुभावा तओ य इमो।।१५।। तित्थयरी-स्त्री०(तीर्थकरी) स्त्रीत्वविशिष्टे तीर्थकरे, यथा बुद्धीतीर्थकरमोक्षगमनं नाम, अथानन्तरम्, (अवरो त्ति) अपरम्, अत्र | मल्लिस्वामिनीप्रभृतिका तीर्थकरी, सामान्यसाध्व्यादिका वा वेतपोऽधिकारे, भवति स्यात्, (विन्नेउ त्ति) विज्ञेयम् / येन तपसा, दितव्या / यतः सिद्धप्राभृतटीकायामेवोक्तम्- "बुद्धीओ वि मल्लीपपरिनिर्वृता निर्वाण गताः, ते तीर्थकराः, महानुभावा अचिन्त्यशक्तयः, __मुहाओ अन्नाओ य सामन्नसाहुणीपमुहाओ व हुंति त्ति।"नंग (तओ य इमो त्ति) तच तीर्थकरनिर्वाणगमनाऽऽख्यं तपः, इदं वक्ष्यगाण तित्थराय-पुं०(तीर्थराज) शत्रुञ्जयपर्वते, ती०१ कल्प। मिति गाथाऽर्थः / / 15 // तित्थसिद्ध-पुं०(तीर्थसिद्ध) तीर्यते संसारसागरोऽनेनेति तीर्थम्, तदेवाऽऽह यथाऽवस्थितसकलजीवाजीवाऽऽदिपदार्थसार्थप्ररूपकं परमगुरुप्रणीत निव्वाणमंतकिरिया, सा चोद्दसमेण पढमनाहस्स। प्रवचन, तच निराधारं न भवतीति सधः, प्रथम-गणधरो वा ; सेसाण मासिएणं, वीरजिणिंदस्स छठेणं // 16 // तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः / प्रज्ञा०१ पद / नं० / धol आ०००। तीर्थ उक्तलक्षणे सति सिद्धा निर्वृता जम्बूस्वाभ्यादिवदिति निर्वाणं निर्वृतिः, अन्तक्रियेति अन्तक्रियाशब्देनोच्यते, साऽन्तक्रिया तीर्थसिद्धाः। पा०। तीर्थेसति सिद्धा निर्वता ऋषभसेनगणधराऽऽदिव(चोद्दसमेण त्ति) चतुर्दशभक्तेनोपवासषट् करूपेण, प्रथमनाथस्य दिति तीर्थसिद्धाः। सिद्धभेदेषु, स्था०१ ठा०। ऋषभजिनस्य, शेषाणामजिताऽऽदीनां मासिकेन मासोपवासरूपेण, वीरजिनेन्द्रस्य षष्टेनेति व्यक्तमिति गाथाऽर्थः / / 16 / / पञ्चा० 16 विव०। तित्थसेवण-न०(तीर्थ सेवन) तीर्थम् उक्तलक्षणं, तस्य सेवन तीर्थ सेवनम् / द्रव्यभावतीर्थसेवायाम, धा तीर्थकरनामकर्मनि('तित्थयर' शब्देऽपि 2266 पृष्ठे गतेयं गाथा) ''समणरस ण भगवओ बन्धनत्वेन प्राधान्यख्यापनार्थम् / तथा-तीर्थं द्रव्यतो जिनदीमहावीरस्स अट्ठसया अणुत्तरोववाइयाणं गइकल्लाणाणाव आगमेरि क्षाज्ञाननिर्वाणस्थानम् / यदाह-'"जम्मं दिक्खा नाणं, तित्थय-राणं भद्दाणं उक्कोसिया अणुत्तरोववाइ-संपया होत्था।'' स्था०८ ठा०। (एते महाणुभावाणं / जत्थय किर निव्वाणं, आगाढ दंसणं होइ।।१।।" इति / 'तित्थयर' शब्दे 2248 पृष्ठे सर्वेषां तीर्थकृतां न्यक्षेण प्रतिपादिताः) भावतस्तु ज्ञानदर्शनचारित्राऽऽधारः श्रमणसंघः, प्रथमगणधरो वा / तित्थयरसम पुं०(तीर्थकरसम) सर्वाऽऽचार्यगुणयुक्ततया सुधर्मा यदाह- "तित्थं भंते ! तित्थं, तित्थयरे तित्थं? गोयमा ! अरिहा ताव ऽऽदिवत्तीर्थकरकल्पे, ग०। नियमा तित्थयरे, तित्थे पुण चाउव्वर्ण समणसंघे, पढमगणहरे वा।" तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ। इति। तस्य सेवनम् / ध०२अधि०| आणं अइक्कमंतो, सो कापुरिसो न सप्पुरिसो॥२७|| तित्थाणुसजणा-रत्री०(तीर्थानुषजना) जिनशास्त्रज्ञनुषज्जनायाम्, स सूरिस्तीर्थकरसमः सर्वाऽऽचार्यगुणयुक्ततया सुधाऽऽदि- कल्प। वत्तीर्थकरकल्पो विज्ञेयः / न च वाच्यं चतुस्त्रिंशदतिशयाऽऽदिगु- जप्पमिइं च णं से खुदाए भासरासी महागहे दोवाससहस्सणविराजमानस्य तीर्थकरस्योपमा सूरेस्तद्रिकलास्याऽनुचिता / यथा द्विई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तीर्थकरोऽर्थ भाषते, एवमाचार्योऽप्यर्थमेव भाषते। तथा यथा तीर्थकर तप्पमिदं च णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिओउत्पन्नकेवलज्ञानो भिक्षार्थन हिण्डते.एवमाचार्योऽपि भिक्षार्थन हिण्डते, दिए पूआसक्कारे पवत्तइ / / 130|| जया णं से खुदाए भासरासी इत्याद्यनेकप्रकारैस्तीर्थकरानुकारित्वस्य सर्वाऽतिशयित्वस्य परमोप- महागहे दोवाससहस्सट्ठिई०जाव जम्मनक्खत्ताओ विइक्कं ते कारित्वाऽऽदेव ख्यापनार्थन, तस्यन्याय्यतरत्वात्। किं च -श्रीमहानि- भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिओदिए शीथपञ्चमाध्ययनेऽपि भावाऽऽचार्यस्य तीर्थकरसाग्यमुक्तम्। यथा- "से | पूआसक्कारे भविस्सइ / / 131 / /