________________ तित्थाणुसज्जणा 2315 - अभिधानराजेन्द्रः - भाग 4 तित्थाणुसज्जणा यतः प्रभुमि स क्षुद्राऽऽत्मा भस्मराशिनामा ग्रहो द्विवर्पसहस्रस्थि-तिः / जंबुद्दीवे णं दीवे मारहे वासे इमीसे उस्सप्पिणीए ममं एग श्रमागस्य भगवतो महावीरस्य जन्मनक्षत्रं संक्रान्तः, ततः प्रभृति श्रमणाना वाससहस्सं पुव्वगए अणुसिजिस्सइ / जहा णं भंते ! जंबुद्दीवे तपस्विना, निर्ग्रन्थानां साधूनां, निर्ग्रन्थीनां साध्वीनां च उदितोदित / दीवे भारहे वासे इमीसे उस्सप्पिणीए देवाणुप्पियाणं एगं उत्तरोत्तर वृद्धिमान् ईदृशः यः पूजा वन्दनाऽऽदिसत्कारो वरदाना- वाससहस्सं पुव्वगए अणुसिज्जिस्सइ, तहा णं भंते ! जंबुद्दीवे ऽदिबहुमानः, स न प्रवर्तते / अत एव शक्रेण स्वामी विज्ञप्तः--यत् दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं क्षमनायुबर्दयत, येन भवत्सु जीवत्सु भवजन्मनक्षत्र संक्रान्तो केवइयं कालं पुव्वगए अणुसिज्जित्था? गोयमा ! अत्थेगइयाणं भस्मराशिग्रहो भवच्छासन पीडयितुं न शक्ष्यति / ततः प्रभुणोक्तम्-न संखेनं कालं, अत्थेगइयाणं असंखेनं कालं जंबुद्धीवे गंदीवे खलु शक्र ! कदाचिदपि इदं भूत--पूर्व , प्रक्षीणमायुर्जिनेन्ट्रैरपि न वर्द्धयितुं भारहे वासे इमीसे उस्सप्पिणीए देवाणुप्पियाणं केवइयं कालं शक्यते, ततोऽवश्यंभाविनो तीर्थबाधा भविष्यत्येव, किं तु षडशीति- तित्थे अणुसिजिस्सइ ? गोयमा ! जंबुद्दीवे दीवे भारहे वासे वर्षायुपि कल्किनि कुनृपतौ त्वया निगृहीते सति वर्षसहस्रद्ये पूर्णे इमीसे उस्सप्पिणीए ममं एगवीसं वाससहस्साई तित्थे अणुमजन्मनक्षत्राद्भस्मग्रहे व्यतिक्रान्ते च त्वत्स्थापितकल्किपुत्रधर्म - सिजिस्सइ / जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे दत्तासज्यादारभ्य साधुसाध्वीनाम् उदितोदितः पूजासत्कारो उस्सप्पिणीए देवाणुप्पियाणं, एकवीसं वाससहस्साई तित्थे भविष्यतीति / / 130 // सूत्रकारा अपि तदेवाऽऽहु:-(जया णमित्यादि) अणुसिज्जिस्सइ, तहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे आगयदा च क्षुद्रात्मा भरभराशिमहाग्रहः द्विवर्षसहसस्थितिकः यावद भगवद् मेस्साणं चरमतित्थगरस्स केवइयं कालं तित्थे अणुसिज्जिजन्मन–क्षत्राद व्यतिक्रान्तो भविष्यति, तदा श्रमणानां निर्ग्रन्थानां निर्ग- स्सइ? गोयमा ! जावइएणं उसभस्स अरहओ कोसलियस्स न्थीनां च उदितोदितः पूजासत्कारो भविष्यति। कल्प०६ क्षण। जिणपरियाए तावइयाए संखेजाइं आगमेस्साणं चरमतित्थ से भयवं ! केवइएणं कालेणं पहे कुगुरुभावी होति? गोयमा ! गरस्स तित्थे अणुसिज्जिस्सइ। इओ य अद्धतेरसण्हं वाससयागं साइरेगाणं समइक्कंताणं परओ (जंबुद्दीवे णमित्यादि) (देवाणु प्पियाणं ति) युष्माकं संबन्धि भविंसु / से भयवं ! केणं अटेणं ? गोयमा ! तझालं इड्डीरस- (अत्यंगइयाणं संखेज कालं ति) पश्चानुपूर्व्या पार्श्वनाथाऽऽदीनां संख्यात सायगारवसंगए ममीकारअहंकारऽग्गीए अंतो संपज्जलंतबोदी कालम् / (अत्थेगइयाणं असंखेज कालं ति) ऋषभाऽऽदीनाम् अहमहं ति कयमाणसे अमुणियसमयसब्भावे गणी भविंसु, एएणं (आगमेस्साण ति) आगमिष्यतां भविष्यता महापद्माऽऽदीनां जिनानाम् / अटेणं / से भयवं ! किं सव्वे वि एवंविहे तक्कालगणी भविंसु? (कोसलियरस ति) कोशलदेशे जातस्य / (जिणपरियाए त्ति) गोयमा ! एंगतेणं नो सव्वे, के य पुण दुरंतपंतलक्खणे अदट्ठ- केवलिपर्यायः, स च वर्षसहस्त्रन्यूनं पूर्वलक्षमिति। भ०२० श०८उ०॥ व्वे णं एगाए जणणीए जमगसमगं पसूए निम्मेरे पावसीले अधुना.........''अणुसज्जणा य दस चोद्दस अट्ट दुप्पसहे' दुजायजम्मे सुरोद्दपयंडाभिग्गहियदूरमहामिच्छदिट्ठी भविंसु / (334) इत्यस्य व्याख्यानमाहसे भयवं ! कहं ते समुवलक्खेज्जा? गोयमा ! उस्सुत्तउम्भग्गा- दस ता अणुसजंती, जा चोद्दसपुट्वि-पढमसंघयणं / पवत्तणुदिस्सए, अणुमईपचएण वा। महा०७ अ०१चू०। तेण परेणऽट्ठविहं, जा तित्थं ताव बोधव्वं / / 341 / / उत्सर्पिण्यामन्तिमजिनस्य तीर्थानुषजना यावत्प्रथमसंहननं चतुर्दशपूर्वी च, तावद्दश प्रायश्चित्तानि अनुष–जन्ति उस्सप्पिणि अंतिमजिण--तित्थं सिरिरिसहनाणपज्जाया। स्म। एतौ च प्रथमसंहननचतुर्दशपूर्विणौ समक व्यवच्छिन्नौ, तयोश्च संखेजा जावइआ, ताव पमाणं धुवं भविही / / 452 / / व्यवच्छिन्नयो रनवस्थाप्यं, पाराशितं च व्यवच्छिन्नम् / ततः इह श्रीऋषभस्वामिनः केवलज्ञानपर्यायो वर्षसहस्रोन एकपूर्वलक्षः, तत परेणानवस्थाप्यपाराशितव्यवच्छे दादक, अष्ट विधं प्रायश्चित्तं एवंस्वरूपा ज्ञानपर्यायाः संख्येया यावन्तो भवन्ति तावत्प्रमाणमुत्स- तावदनुपजते, अनुवर्तमानं बोद्धव्यं, यावत्तीर्थव्यवच्छेदकाले चतुःप्रसभो पिण्यामन्तिमजिनस्य चतुर्विंशतितमस्य भद्रकृन्नाम्नस्तीर्थकृतस्तीर्थ नाम सूरिभविष्यति, तस्मिन् कालगते तीर्थ, चरित्रं च व्यवच्छेदमयते। ध्रुवं निश्चितं भविष्यति। सख्येयपूर्व-लक्षणं तत्तीर्थमित्यर्थः। प्रव०२६६ यदप्युक्तं "देता विन दीसंति' (330) इत्यादि। तत्राऽऽहद्वार। दर्श० / ति० (कदा कस्य श्रुतस्य व्यवच्छेद इति तु 'तित्थयर' दोसु उ वोच्छिन्नेसुं, अट्ठविहं देंतया करेंता य / शब्दे 2273 पृष्ठे निरूपितः) न वि केई दीसंती, वयमाणे भारिया चउरो॥३४२।। व्यवच्छेदाधिकारादेवेदमाह द्वयोरनवस्थाप्यपाराञ्चितयोः, अथवा-प्रथमसंहननचतुर्दशपूजंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे उस्सप्पिणीए र्विणोः, व्यवच्छिन्नयोरष्टविध प्रायश्चित्तं ददतः, कुर्वन्तो वा केचिन्न देवाणुप्पियाणं केवइयं कालं पुटवगए अणुसिज्जिस्सइ? गोयमा! दृश्यन्ते, इति वदति परस्मिन्प्रायश्चित्तं चत्वारो भारिता गुरुका मासाः /