________________ तित्थयर 2312 - अभिधानराजेन्द्रः - भाग 4 तित्थयरणाम (68) तीर्थकृतां केवलज्ञानानन्तरं मुनीना मोक्षगमनमानम्, प्रतिक्रमण- I (121) श्रावकव्रतसंख्या, साधुव्रतसंख्या च। संख्या, प्रथमगणधरनामानि, प्रथमप्रवर्तिन्यः, प्रथमश्रावकाः, (122) तीर्थकरमातुश्चतुर्दश स्वप्नाः, स्वप्नकारणानि, स्वप्नविचाप्रथमश्राविकाः, प्रत्येकबुद्धमुनिसंख्या, तीर्थकृता प्रमादविचारः, रकाः, शेषश्रुतप्रवृत्तिकालः।। तीर्थकृतां परीषहसहनविमर्शश्च / (123) भरतक्षेत्रेऽतीतोत्सर्पिण्या जिनेश्वरनामानि, ऐरवते तीर्थकराः, (EL) जिनानामष्टमहाप्रातिहार्याणि / भविष्यत्तीर्थकराणां पूर्वभवनामानि, तेषां पितृमातृप्रथमशिष्य(१००)जिनानां प्रथमपारणदायकनामानि, तेषां गतिश्च, पारणदाय- प्रथमशिष्याप्रथमभिक्षादायकसंख्या, ऐरवतक्षेत्रभाविनस्ती कार्थं देवकृतदिव्यपञ्चकनामानि, तत्र वसुधाराप्रमाण-प्ररूपणम्, र्थकराः। जिनानां पारणकपुरनामानि। (124) कृतकृत्या अपि तीर्थकरास्तपःकर्मोपधानश्रुतमुपसर्गसह(१०१) तीर्थकराणां पितृनामानि, पितृणां गतिश्च / नाऽऽदिकं कुर्वन्तीति निरूप्य, सर्वेषां तीर्थकराणां सदृशानि (102) पूर्वप्रवृत्तिकालः, पूर्वविच्छेदकालमानं च। सूत्राणीत्यत्र गुरुशिष्ययोः प्रश्नोत्तराणि / (103) सर्वतीर्थकराणा यावन्तः पूर्वभवास्तेषु तेषां नामानि। (125) प्रकीर्णकवार्ताः। (104) तीर्थकृतां पूर्वभवगुरवः, तथा तेषां पूर्वभवायुः, पूर्वभवक्षेत्राणि, तित्थयरगंडिया स्त्री०(तीर्थकरगण्डिका) तीर्थकरैकवक्तव्यतापूर्वभवक्षेत्रदिशा, पूर्वभवजिनहेतवो विंशतिविधाः, पूर्वभवद्वीपाः, ाधिकारानुगताया वाक्यपद्धतौ, स०॥ पूर्वभवनामानि, पूर्वभवनगर्यः, पूर्वभवराज्यम्, पूर्वभवविजयाः, तित्थयरणाणुप्पत्तितव न०(तीर्थकरज्ञानोत्पत्तितपस्) स्वनाम-ख्याते पूर्वभवस्वर्गाः पूर्वभवसूत्राणि, तत्र श्रुतला--भद्वारम्।। चित्रतपसि, पञ्चा०। (105) पार्श्वसुपार्श्वयोः फणकारणानि, तेषां फणसंख्या च, जिना तत्स्वरूपमाहनामारोग्याऽऽदिफलदायकत्वविचारः। तित्थंकरणाणुप्प-त्तिसण्णिओ तहऽवरो तवो होइ। (106) नृपतिबलदेववासुदेवचक्रितीर्थकृतांबलतारतम्यप्रति-पादनम्। पुव्वोइएण विहिणा कायव्वो सो पुण इमो त्ति // 12 // (107) जिनभक्तानां राज्ञां नामानि / तीर्थकरज्ञानोत्पत्तिरिति संज्ञा संजाता यस्य तत्तीर्थकरज्ञानो(१०८) तीर्थकरमनः पर्यवज्ञानिसंख्याकथनम्। त्पत्तिसंज्ञितम्, पुंस्त्वं तु सर्वत्र प्राकृतत्वात् / तथेति समुच्चये, अप रमन्यत, तपो भवति स्यात् / पूर्वोदितेन विधिना ऋषभाऽऽदिक्रमेण (106) तीर्थकरमातृनामानि, तासां गतिश्च / गुर्वाज्ञया विशुद्धक्रियया, मतान्तरणे तन्मासदिनेष्वित्यवं लक्षणेन, (110) तीर्थकराणा मोक्षाऽऽसनं, मोक्षस्थानानि, यावता तपसा तीर्थक्- | (कायव्यो ति) कार्यम् (सो पुण त्ति) तत्पुनः प्रस्तुततपः, (इमो ति) इदं न्मोक्षसिद्धिस्तन्निरूपणम्, मोक्षनक्षत्राणि, मोक्षपरिवारः, वक्ष्यमाणम्, इतिः समाप्तौ / इति गाथाऽर्थः / / 12 / / मोक्षपथः, मोक्षमासपक्षतिथयः मोक्षराशयः, मोक्षविनयः, तदेवाऽऽहमोक्षवेला, मोक्षारकशेषकालः, मोक्षारकप्रतिपादनम, मोक्षगताना अट्ठमभत्तंतम्मि य, पासोसहमल्लिऽरिट्ठनेमीणं / शरीरमानम्। वसुपुज्जस्स चउत्थेण छट्ठभत्तेण से साणं / / 13 / / (111) तीर्थकृतां राज्यकालमानम् / (अस्यार्थोऽनुपदमेव 'तित्थयर' शब्दे 2263 पृष्ठे केवलतपो(११२) तीर्थकृता रुद्रतपःकारकमुनिसंख्या, तत्र प्रसङ्गात् गणधराऽऽदि नामकेऽधिकारा२ गतः) माण्डमलिकान्ताना, देवानां च रूपवर्णनम्। उसभाऽऽइयाणमेत्थं, जायाइं केवलाई णाणाई। (113) तीर्थकृतां लाञ्छनानि, तेषां लक्षणद्वारम्, तीर्थकृत्सु लोका एवं कुणमाणो खलु, अचिरेणं केवलमुवेइ॥१४॥ न्तिकदेवबोधनम्, जिनवस्त्रवर्णानि, जिनानां च वर्णनिरूपणम्। ऋषभाऽऽदिकानां जिनानान्, अत्र तपसि कृते, जातान्युत्प-नानि, (114) तीर्थकृतां पञ्चत्रिंशद्वागगुणाः / के वलानि के वलसंज्ञितानि, ज्ञानानि सवेदनानि / अत एतत् (115) तीर्थकराणां वादिमुनिसंख्या, तीर्थकृता विवाहविषयश्च, येषु तीर्थरज्ञानोत्पत्तिसंज्ञित तपः, कुर्वाणः, खल्वचिरेण केवलं लभत इति ग्रामनगरेषु तेषां विहार आसीत् तन्निरूपणम्। व्यक्तम् / उपैतीति पाठान्तरं चेति // 14 // पञ्चा०१६ विव० (116) तीर्थकृतां वैक्रियक मुनयः, तेषामेवाऽऽर्यिकासंग्रहप्रमाणम्, तित्थयरणाम न०(तीर्थकरनामन) नामकर्मभेदे, यदुदयवशामुनिस्वरूपम्, संयतसंयतीप्रमाणम्, तीर्थकृता संयमप्रतिपादनम्। दष्टमहाप्रातिहार्यप्रमुखाश्चतुस्त्रिंशदतिशयाः प्रादुर्भवन्ति। कर्म०६ कर्म०। (117) परित्यागद्वारे जिनेन्द्राणामभिनिष्क्रमणसमये दानविचारः। श्रा०। पं० सं० (118) जिनश्राविकामानम् / तित्थेण तिहुयणस्स वि, पुज्जो से उदओ के वलिणो (46) (116) उत्कृष्टजघन्याभ्यां विचरतां तीर्थकृता संख्या, तथोत्कृष्ट जघन्या तीर्थेन तीर्थकरनामकर्मवशात्, त्रिभुवनस्याऽपि देवभानवदान-- भ्यां तेषां जन्मसंख्या च। वलक्षणत्रिलोकस्याऽपि, पूज्योऽभ्यर्चनीयो भवति / 'से' तस्य (120) सर्वेषां तीर्थकृतां सर्वायुः, तथा तेषां सामान्यमुनिसंख्या, तीर्थकरनामकर्मण उदयो विपाकः के वलिन उत्पन्न के वलज्ञानतीर्थकृत्सामायिकोपदेशविचारः, सामायिकसंख्या च / स्यैव, यदुदयाजीवः सदेवमनुजासुरलोकपूज्यमुत्तमोत्तमं तीर्थे