SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2311 - अभिधानराजेन्द्रः - भाग 4 तित्थयर 26) तत ईशानेन्द्राऽऽगमनावसरः। (63) ऋषभाऽऽदीनां क्रमतश्चयुतिराशयः / (27) वमरबलिधरणभवनवासिवाणमन्तरज्योतिष्काऽऽदीनामागम- (64) जिनानां च्यवनवेला। ननिरूपणम्। (65) सर्वजिनानां छद्मस्थकालमानम्। (28) ततोऽच्युतेन्द्रोयदकात्तिन्निरूपणम्। (66) तीर्थकृतां छद्मस्थतपोमानम्। (26) तत्रेन्द्राऽऽदयो यत्कुर्वन्ति तत्प्रतिपादनम्, ततस्तत्रैवाभिषेकनिग- | (67) तीर्थकरयक्षाणां नामानि / मनपूर्वकमाशीर्वादकरणम्। (68) तीर्थकरदेवीनां नामानि। (30) अवशिष्ानामिन्द्राणां वक्तव्यता। (66) तीर्थकरजन्मनगर्यः। (31) तत्रावशिष्टशककृताभिषेकावसरः। (70) तीर्थकरजन्मदेशाः। (32) ततः कृतकृत्येन शक्रेण भगवतो जन्मपुरप्रापणम्। (71) तीर्थकरजन्ममासाऽऽदिप्ररूपणम्। (33: वैश्रवणद्वारा शक्रकृत्यप्ररूपणम्। (72) तीर्थकरजन्मारकप्ररूपणानन्तरं जन्मारकाणां शेषकालविचारः / (34) अस्मासुस्वस्थान प्राप्तेषु भगवति मा दुर्दृष्टिं केऽपि निक्षि-पन्विति (73) तीर्थप्रसिद्धजिनजीवप्रतिपादनम्। शक्राऽऽज्ञोद्घोषणा। (74) भविष्यत्तीर्थकरवर्णनम्। (35) अष्टाहिकामहोत्सवः। (75) युगान्तकृद भूमिप्ररूपणम्। (36) भवनपत्यादीनामिन्द्रसंख्याप्रतिपादनम्। (76) तीर्थकृता स्थितिकल्पः। (37) तीर्थकरकृतोपदेश प्ररूप्य ये धर्मोपायस्य देशकास्तेषां प्ररूपणम्। | (77) सर्वेषां जिनानां शासने तत्त्वसंख्या। (38) तीर्थकरप्रसङ्गात् साधूनां द्वादशोपकरणसख्यायाः, साध्वीना (78) तीर्थप्रवृत्तिकालप्रतिपादनम् / पञ्चविंशत्युपकरणसंख्यायाश्व व्यावर्णनम्। (76) तीर्थकरकल्याणकतपोविधानम्। (36) श्रीपार्श्ववीरतीर्थकरयोरुपसर्गप्ररूपणम्। (80) तीर्थकरणप्रयोजनवर्णनम् / (40) उत्सेधाङ्गुलेनाऽऽत्मागुलेन च जिनानां देहमानम्। (81) तीर्थोच्छेदकालः। (41) चतुर्विशतिजिनानामवधिज्ञानिमुनिसंख्यावर्णनम्। (82) तीर्थकरप्रसङ्गात् द्वादशचक्रि नववासुदेवनवबलदेवनामानि, (42) तीर्थकृतां कल्पशोधिः / त्रिपष्टिशलाकापुरुषमानम्, प्रतिवासुदेवनामानि, यस्य तीर्थे ये (43) तीर्थकृद्भिः कर्मव्यावर्णनं, तैरपि कर्मवेदनं च। चक्रिवासुदेवबलदेवा जातास्तेषां च निरूपणम्। 54) जिनानां कुमारवासकालमानम् / (83) वर्तमानकालीनचतुर्विशतितीर्थकरनामानि, बलदेववासुदेवपितृ(४५) केवलोत्पत्तिस्थानानि / मातृनामानि, दशारमण्डलानि, वासुदेवबलदेवानां पूर्वभवना मानि, तेषां पूर्वभवधर्माऽऽचार्यनामानि, तन्निदानभूमयः, तन्नि(४६) जिनानां केवलोत्पादकं तपः। दानकारणानि, तेषां प्रतिशत्रुनामानि, तेषा मध्ये ये यत्र यान्ति (47) तीर्थकृता केवलोत्पत्तिमासतिथीनां प्ररूपणम्। तन्निरूपणम्। () यस्य वक्षस्याधो यस्य तीर्थकृतः केवलज्ञानमुत्पन्नं तन्निरूप्य | Le तीर्थात्पत्तिणरूपणम / केवलवृक्षप्रमाणनिरूपणम् / तत्राऽपि चैत्यतरूणां विशेषतः (85) तीर्थकराणां निर्गमनकालस्य प्रतिपादनम्। प्रमाणकथनम्। (86) दर्शननामनिरूपणानन्तरं यस्य तीर्थकरस्य समये यदर्शनमुत्पन्नं (46) यस्मिन् वने यस्य केवलज्ञानमुत्पन्नं तन्नामनिर्देशः। तन्निरूपणम्। (50) यस्यां वेलायां केवलज्ञानमुत्पन्नं तन्निरूपणम्। (87) ऋषभाऽऽदितीर्थकृतां व्रतपर्यायः, दीक्षातरूणां च नामप्रति(५१) जिनानां गृहस्थकाल-केवलिकालमानं निरूप्य श्रामण्यपर्यायात् पादनम्। छद्मस्थपयायापगमे केवलिपर्यायः स्वयमेव ज्ञेय इति श्रामण्यप (88) यस्तीर्थकरो येन तपसा निष्क्रान्तस्तदभिधानम्। यनिरूपणम् / तथा तीर्थकृतां केवलिमानविमर्शः। (86) यावत्परिवारेण भगवन्तो दीक्षामशिश्रियन, तन्निरूपणम्। (52) तीर्थकृद् गणसंख्याप्रतिपादनम्। (10) तीर्थकृता दीक्षापुरम्, दीक्षासमये मनःपर्यवज्ञानोत्पहत्तेः प्ररूपणम्। (53) तीर्थकृतां गणधराणां संख्याप्ररूपणम्। (61) तीर्थकराणा दीक्षामासपक्षतिथिप्रतिपादनम्. दीक्षालिङ्गम्, (55) जिनाना गर्भस्थितिमानम्। दीक्षासमये लोचमुष्टिः,दीक्षावनानि, यस्मिन् वयसि ते निष्क्रान्ता(५५) गृहवासे यावन्ति ज्ञानानि तीर्थकृता भवन्ति तन्निरूपणम्। स्तन्निरूपणं च। (56) तीर्थकरगोत्राणां, तीर्थकरवंशानां च वर्णनम्। (62) दीक्षाशिविकाऽऽदिप्रतिपादनम् / (57) तीर्थकृतां चतुर्दशपूर्विणः / (63) पट्पञ्चाशद् दिकुमारीनामानि, तासां करणीयनिरूपणं च / (58) श्रावकसंख्या चतुर्विशतितीर्थकृताम्। (64) देवदूष्यप्ररूपणम्, देवदूष्यवस्त्रस्थितिमानाऽऽदिनिर्देशः। (56) जिनानां चक्रित्वकालः / (65) प्रसङ्गतस्तीर्थकरप्रतिपादितत्वेन धर्मभेदप्ररूपणं, तथौचि(६०) जिनाना सामायिकाऽऽदिचारित्रस्य प्रतिपादनम् / त्याष्टकं च। (61) च्यवननक्षत्रमृषभाऽऽदिजिनानाम्। (66) चतुर्विशतिजिननामसामान्यार्थस्तद् विशेषार्थश्च / (62) च्यवनकल्याणकतिथयश्च्यवनमासाश्च / (17) तीर्थकृता पञ्चकल्याणके नक्षत्रैक्यप्ररूपणम्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy