SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2310- अभिधानराजेन्द्रः - भाग 4 तित्थयर स आगतोऽस्ति, न वेति प्रश्ने, उत्तरम् दशस्वपि क्षेत्रेशु तीर्थकृता त्वा यथास्थाने निषीदन्तीति हारिभद्र्या, पर तद्वन्दनरीतिः कापि च्यवनाऽऽदीनि कल्याणकान्येकस्मिन्नेव नक्षत्रे भवन्तीत्यागमोक्तत्वा- लिखिता नास्ति, तस्मादाधुनिकवन्दनरीतिरेव संभाव्यत इति / 436 द्भरमग्रहाऽऽदिसंक्रमणं सर्व समानमेवेति / / 3 / प्र०। सेन०२ उल्ला प्र०ा सेन०३ उल्ला०। तीर्थकृतां जन्मभवनानन्तर देवाः कियत्प्रमाणा "वीरस्यायंगुलं दुगुणं ति" कथं सर्वे जिनाः विशत्य-धिकशताङ्गुला: रत्नाऽऽदिवृष्टि कुर्वन्तीतिप्रश्रे, उत्तरम्-"उसभेणं अरहा कोसलिए०जाव कथिताः, प्रमाणाड् गुलसय पञ्चाशद्भागसत्कै कविंशतिभागदेहमान चिट्टइ, ततो वेसमणो सक्कवयणेणं बत्तीस हिरण्णकोडीओ, वत्तीसं वीरस्य कथितमस्ति, तेन चोत्सेधाजुलैकशताष्टषष्टिमानं जायते, नंदासणाई, बत्तीसं भद्दासणाई भगवतो तित्थगरस्स जम्मणभवणम्मि विंशतिशतद्विगुणीकरणे चत्वारिंशदधिकद्विशतागुलानि स्युः, सार्द्ध- साहरइ।" इत्यावश्यकबृहद् वृत्ति 76 पत्रे, एतदनुसारेण, तथात्रयहस्तमाने तु पाश्चात्यमानं विसंवदतीति प्रश्रे, उत्तरम-वीरस्सायंगुल "कुण्डले क्षौमयुग्मं चोच्छीर्षे मुक्त्वा हरिर्व्यधात्। दुगुणं'' इत्येतद्गाथावृत्ती मतत्रयमस्ति, तत्रानुयोगद्वारचूर्ण्यभिप्रायेण श्रीदामरत्नदामाढ्यमूल्लोचे स्वर्णकन्दुकम् / / 4 21 // श्रीवीर आत्माङ्गु लेन चतुरशीत्यड्गुलप्रमाणश्चतुरशीतिद्विगुणी- द्वात्रिंशदुत्तरै रूप्य-कोटिवृष्टि विरच्य सः / करणेऽष्टषष्ट्यधिकशतमुत्सेधागुलानां भवतीति न किशिदनुपपन्नम्, वाढमाघोषयामासेति सुरैराभियोगिकैः // 43 // " एतदा-श्रित्य विस्तरस्तु संग्रहणीवृत्तावस्ति। 115 प्र०ा सेन०२ उल्लाका इतिकल्पकिरणावल्यनुसारेण च,तीर्थकृतां जन्मभवनानन्तरं तीर्थकृतां त्रयोदशाऽऽदिभवाः प्रथमसम्यक्त्वलाभापेक्षयाऽप्रति देवविहिता वृष्टिः द्वात्रिंशद्धिरण्यकोटिप्रमाणा भवतीति।४४४ प्र०। सेन० पत्तिसम्यक्त्वलाभपेक्षया वा, प्रसिद्धमहद्भवापेक्षया वा, किं वा ३उल्ला प्रकारान्तरेणेति प्रश्ने, उत्तरम्- आवश्यकाऽऽद्यभिप्रायेण श्रीऋष 'तित्थयर' शब्दस्थविषयसूचीभाऽऽदितीर्थकृतां त्रयोदशाऽऽदिभवाः प्रथमसम्यक्त्वलाभापेक्षया (1) तीर्थकरशब्दसिद्धिः। गण्यन्ते, न त्वन्यापेक्षयेति।१६५ प्र०ा सेन०२ उल्ला०। सार्द्ध-दीपदये (2) तीर्थकृतां तीर्थकरणशीलत्वम्। जघन्योत्कृष्टत एकस्मिन् समये तीर्थकृता कत्यभिषेकाः? तथा तत्र कत्यरका भवन्तीति प्रश्ने, उत्तरम्-सार्द्धद्वीपद्वये जघन्यत एकसमये दश (3) तीर्थकृतामचेलत्वेऽपि संयमविराधनाऽऽदयो दोषा न भवन्तीति निरूपणम्। तीर्थकरा मेरुपञ्चके शत्रैरभिषिच्यन्ते, उत्कृष्टतस्तु विंशतिः, तथा तत्र जघन्यतश्चत्वारोऽरकाः, उत्कृष्टतस्तु पञ्च भवन्तीति ज्ञायते / 65 प्र०। (4) तीर्थकृतामनुत्तरोपपातिकमुनिसंख्या। से न०३ उल्ला०ा तीर्थकृ जननी चतुर्दश स्वप्नान् स्फुटान्, (5) ये तीर्थकरेषु अष्टादश दोषा न भवन्ति तेषां प्ररूपणम्। चक्रवर्तिजननी त्वस्फुटान् इत्यक्षराणि सन्ति, प्रघोषो वेति प्रश्ने, उत्तरम् (6) तीर्थकराणामभिग्रहाः। चक्रवर्तिमाताऽस्फुटान् पश्यति / तदुक्तम्-'"चतुर्दशाप्यमून् स्वप्नान, (7) अङ्गोपाङ्गाऽऽदिष्वबद्धा अपि ये आदेशपदाभिधेयाः पदार्था साऽपश्यत् किञ्चिदरफुटान्। सा प्रभोः प्रमदा सूते, नन्दनं चक्रवर्तिनम् ज्ञानिभिः प्रकाशिताः तेषां सख्यानिरूपणा। / / 1 / / 'इति वासुपूज्य-चरित्रे / 105 प्र०ा सेन० ३उल्ला०। जनन्या (8) तीर्थकराणां तीर्थे षडावश्यक यस्मिन् समये क्रियतेतन्निरूपणम्। द्विश्चतुर्दशस्वप्ना दृष्टाः, उत्त एकवारम् ? इति प्रश्ने, उत्तरम्शान्तिनाथजनन्या द्विश्चतुर्दश स्वप्ना दृष्टाः। यदुक्तं शत्रुञ्जयमाहात्म्येऽ- (10) तीर्थकृज्जन्मावसरे शक्रस्याऽऽसनचलनानन्तरमवधिना तीर्थकरएमपवर्णि "द्विः स्वप्नदर्शनादर्हचक्रिजन्मसुनिश्चया। रत्नगर्भव सा गर्ने, जन्मावबुध्य हरिनैगमेष्याज्ञाप्रतिपादनम्। बभार शुभदोहदा // 76 / / '' इति / एवमन्यत्रापीति। १०७प्र०। सेन०३ , (11) आदेशानन्तरं हरिनैगमेषी यत्कृतवान् तद्वर्णनम् / उल्ला०। भरतैरवततीर्थकृव्यतिरिक्तानां तीर्थकृतां कीदृग वर्ण- (12) हरिनैगमेषिकृतघण्टानादेन यदभूत्तन्निरूपणम्। विभाग:? इति प्रश्रे, उत्तरम्--पञ्चवर्णान्यतरवर्ण रूपो वर्णविभागो (13) ततश्च घण्टानादतो यद् प्रवृत्तं तत्प्रतिपादनम्। ज्ञयाऽत्रापि पूर्वोक्त एव हेतुरिति / 350 प्र०। सेन०३ उल्ला०) (14) सौधर्मे कल्पे पदातिपतिकर्तव्यनिरूपणम्। (देवानां चिन्तानम्) बलदेवकर्णद्वैपायनशङ्गाऽऽद्याख्या आगमिष्यचतुर्विशती तीर्थकृतो (15) सौधर्मे शक्राऽऽदेशानन्तरं यज्जातं तन्निरूपणम्। भविष्यन्ति, ते किं नवमराम्१ कौन्तेय 2 द्वारकादाहकाः 3 (16) इन्द्रो यत् पालकमादिष्टवान् तदुक्तिवर्णनम्। श्रीवीरप्रथमश्रावका एव? अथवा किमन्ये वेति प्रश्रे, उत्तरम्-शङ्खः (17) तदनु यदनुतिष्ठति स्म पालकस्तन्निरूपणम्। श्रीवीरप्रथमश्रावकादन्यस्तीर्थकृत् श्रीस्थानाङ्ग वृत्तावुक्तोऽस्ति / (18) तत्कृतप्रेक्षागृहमण्डपवर्णनम्। द्वैपायनो द्वारिकादाहकोऽन्यो वेति निर्णयः केवलिगम्यः / कृष्ण-भाता (16) मण्डपमणिपीठिकावर्णनम्। . बलदेव आवश्यकनियुक्त्यादावागमिष्यचतुर्विशतिकायां कृष्णतीर्थ सेत्स्यत्युक्तोऽस्ति. तेन बलदेवः कश्चिन्नामान्तरेणावगन्तव्यः। कर्णस्थाने (20) आस्थाननिवेशनप्रक्रियाप्रतिपादनम् / तुशास्त्रे कृष्णः प्रोक्तोऽस्ति, सोऽपिनामान्तरेण बोध्योऽत एव शास्त्रान्तरः (21) तदनन्तरं शक्रक्रियाप्ररूपणम्। सह विसंवादं संभाव्य प्रवचनसारोद्धारवृत्तिकारणाऽपि द्वित्रा एव (22) सामानिकाऽऽदिभिरास्थानस्य पूर्ते : प्ररूपणम्। भावितीर्थकृजीवा व्यक्ता विवृताः सन्ति, न शेषा इति। 360 प्र०। सेन० (23) प्रतिष्ठासोः शक्रस्य पुरः प्रस्थायिनां क्रमवर्णनम् / 3 उल्ला०। समवसरणस्थस्य तीर्थङ्करस्य श्राद्धा यतयश्च कथं वन्दन्ते? (24) ततो यदकार्षीत् शक्रस्तन्निरूपणम्। इति प्रश्ने, उत्तरम्-समवरारणस्थस्य तीर्थकृतः श्राद्धा यतयश्च वन्दि- (25) गेरुगमनवर्णनम्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy