________________ तित्थयर 2303 - अभिधानराजेन्द्रः - भाग 4 तित्थयर श्रीसुपार्श्वजिनस्य चतुरशीतिः चतुर्भिः शतैरधिका अष्टौ सहपाणि . चन्द्रप्रभस्य षट् सप्ततिः शतानाम्, षड्डिः शतैरधिकानि सप्त सहरनापीत्यर्थः। श्रीसुविधिजिनस्य पष्टिः शताना, षट् सहसाणीत्यर्थः / श्रीशीतलजिनस्य अष्टपञ्चाशच्छताना, पशसहस्राण्यष्टशताधिकानीत्यर्थः / श्रीश्रेयांसस्य पञ्चाशत् शताना, पञ्च सहस्राणीत्यर्थः / श्रीवासुपूज्यस्य सप्तचत्वा-रिंशच्छतानि, चत्वारि सहसाणि सप्तशताधिकानीत्यर्थः / (अहव वायाल ति) अथवा मतान्तरेणश्रीवासुपूज्यस्य द्विचत्वारिंशच्छतानि, चत्वारि सहस्राणि शतद्वयाधिकानीत्यर्थः / श्रीविमलजिनस्थ द्वात्रिंशच्छतानि, त्रीणि रहखाणि शतद्वयाधिकानीत्यर्थः / श्रीअनन्तजिनस्य द्वात्रिंशच्छतानि। श्रीधर्मजिनस्य अष्टाविंशतिः शताना, सहसद्वयमष्ट-शताधिकमित्यर्थः / श्रीशान्तिनाथस्य शतानां चतुर्विशतिः, द्वेसहस्रेशतचतुथ्याधिके इत्यर्थः / श्रीकुन्थुजिनस्य द्वे सहस्रे। श्रीअरनाथस्य षोडश शतानि, षट् शताधिक सहस्रमित्यर्थः / श्रीमल्लिजिनस्य चतुर्दश शतानि, शतचतुष्टयाधिक सहसमित्यर्थः। श्रीमुनिसुव्रतस्य द्वादशशतानि, सहस्रमेकं शतद्वयाधितमित्यर्थः / श्रीनिमिजिनस्य दश शतानि, सहरसमित्यर्थः / श्रीनेमिलिनस्य अष्टौ शतानि। श्रीपार्श्वजिनस्य षट् शतानि / श्रीवीरजिनस्य चत्वारि शतानि भवन्ति / इति वादिमुनीनां वादसभरेषु सुरासुरैरप्यजेयानां प्रमाण चतुर्विशतेर्जिनवराणामिति / / प्रव० 16 द्वार / स्था०। तीर्थकरविवाहविषयःमल्लिं नेमिं मुत्तुं, तेसि विवाहो य भोगफला। (135) मल्लिजिनं ने मिजिनं च मुक्त्वा, तेषां द्वाविंशतिजिनानामुक्तव्यतिरिक्तानां विवाहश्च जातो भोग्यफलाद्, भोग्यफलकर्मोदयादित्यर्थः / सत्त०५३ द्वार। तीर्थकृतां येषु ग्रामनगराऽदिषु विहार आसीत्तदेवाऽऽहमगहारायगिहाइसु, मुणओ खेत्तारिएसु विहरिंसु / उसभो य नेमि पासो, वीरो य अणारिएसुं पि।। मन्यन्ते स्म जगतः समस्तस्यापि त्रिकालावस्थामिति मुनयो भगवतस्तीर्थकृतः, ते सर्वेऽपि मगधाऽऽदिषु जनपदेषु राजगृहाऽऽदिपु नगरेषु, क्षेत्रार्येषु आर्यक्षेत्रेषु, विहृतवन्तः / इह आर्यक्षेत्रचिन्तायां शारत्रान्तरेषु मगधाऽऽदयो जनपदाः, राजगृहाऽऽदीनि च नगराण्युक्तानीत्यत्रापि "मगहारायगिहाइसु" इत्युक्तम्, अन्यथा ऋषभस्वामिन आदितीर्थकरत्वात्तदनुरोधेन नगरचिन्तायां विनीताऽऽदिष्वित्युच्येतेति / ऋपभस्वामी, अरिष्टनेमिः, पार्श्वनाथो, वीरश्च भगवानित्येते चत्वारस्तीर्थकृतोऽनार्थेष्वपि क्षेत्रेषु विहृतवन्तः। आ०म०१ अ०१ खण्ड। (116) वैक्रियकमुनयःवेउव्वियलद्धीणं, वीससहस्सा य सयछगऽभहिया। वीससहस्सा चउसय, इगुणीससहस्स अट्ठसया // 342 / / इगुणिससहस्स अट्ठार चउसया सोलसहस अट्ठ सया। सतिसय पनरस चउदस,तेरस वारस सहस दसमे // 343 / / इक्कारस दस नव अट्ठ सत्त छ सहस्स एगवन्न सया। सत्त सहस्स सतिसया, दुन्नि य सहसा नवसयाई॥३४४।। दुन्नि सहस्सा पंच य, सहस्स पनरस सयाइ नेमिम्मि। इक्कारससय पासे, सयाइँ सत्तेव वीरजिणे // 345|| ''वेउटिवयलद्धीण'' इत्यादिगाथाचतुष्टयम् / वैक्रि यलब्धिमतां नानाविध क्रियरूपकरणशक्तानां मुनीनामादिजिनेन्द्रस्यविंशतिः सहस्राणि, पट् शताभ्यधिकानि। श्रीअजितजिनस्य विंशतिसहस्राणि सवतुःशतानि, शतचतुएयाधिकानि / श्रीशंभवजिनस्यैकोनविंशतिः सहस्राणि शताष्टकाधिकानि। श्रीअभिनन्दनस्यैकोनविंशतिः सहस्राणि / श्रीसुमतिजिनस्य चतुःशताधिकानि अष्टादश सहस्राणि। श्रीषद्मप्रभस्य पोडश सहस्राणि अष्टोत्तरशताधि-कानि / श्रीसुपाश्वजिनस्य शतत्रयाधिकानि पञ्चदश सहस्राणि। श्रीचन्द्रप्रभस्य चतुर्दश सहस्त्राणि। श्रीसुविधे खयोदश राहसाणि / श्रीशीतलस्य द्वादश सहस्राणि / श्री श्रेयांसस्थकादश सहस्राणि / श्रीवासुपूज्यस्य दश सहस्राणि / श्रीविमलस्य नवसहसाणि / श्रीअनन्तजिनस्याष्टौ सहस्राणि / श्रीधर्मजिनस्य सप्त सहस्राणि। श्रीशान्तिनाथस्य षट् सहस्राणि / श्रीकुन्थुजिनस्थकपशाशत् शतानि, पञ्चसहस्राण्येकशताधिकानीत्यर्थः / श्रीअरजिनस्य सप्त राहस्राणि त्रिभिः शतैरधिकानि। श्रीमल्लिजिनस्य द्वे सहरो नव--शताधिके / श्रीमुनिसुव्रतस्य द्वे सहस्रे / श्रीनमिजिनस्य पञ्चसह-त्राणि / श्रीनेमिजिनस्य पञ्चदशशतानि / श्रीपार्श्वजिनस्य एकादश शतानि / श्रीवीरजिनस्य शतानि सप्तैवेति॥ प्रव०१८ द्वार / आर्यासंग्रहप्रमाणमृषभाऽऽदिजिनानाम्तिणेव य लक्खाई, तिण्णि य तीसाइँ तिन्नि छत्तीसा। तीसा य छच पंच य, तीसा चउरो य वीसाइं। चत्तारि यतीसाइं, तिण्णि असीया य तिण्णि मित्तो य। वीसुत्तरं बलहियं, तिसहस्सऽहियं च लक्खं च / / लक्खं अट्ठ सयाणि य, वासट्ठिसहस्स चउसयसमग्गा। एगट्ठी छच सया, सद्विसहस्सा सया छच्च / / सट्ठि पणपन्न पन्ने-गचत्त चत्तातहऽद्वतीसं च / छत्तीसं च सहस्सा, अज्जाणं संगहो एसो।। भगवत आदितीर्थकरस्थाऽऽर्यिकाणां त्रीणि लक्षाणि / अजितस्वामिनरसीणि लक्षाणि, त्रिशानि-त्रिंशत्सहस्राभ्यधिकानि / शंभवनाथस्य त्रीणि लक्षाणि षट् त्रिंशत्सहस्राभ्यधिकानि। अभिनन्दनस्य षट् लक्षाणि, त्रिंशानि-त्रिंशत् हसाभ्यधिकानि / सुमतिनाथस्य पञ्च लक्षाणि विशत्सहस्राधिक नि। पद्मप्रभस्य चत्वारि लक्षाणि विंशतिसहस्राधिक.नि / सुपार्श्वस्य चत्वारि लक्षाणि त्रिंशत्सहस्राभ्यधिकानि। चन्द्रप्रभस्वामिनस्त्रीणि लक्षाण्यशीतिसहस्रोत्तराणि / सुविधिस्वामिन-स्त्रीणि परिपूर्णानि लक्षाणि / (तिन्नि मित्तो य इति) त्रिलक्षमात्रमायसिंग्रह इति गम्यते इत्यर्थः / शीतलनाथस्य विंशत्युत्तरं विंशतिसहस्राधिक लक्षम् / श्रेयांसस्य षट् सहस्राधिकं लक्षम् / वासुपूज्यस्य त्रिसहरसाधिकं लक्षम्। विमलनाथस्य परिपूर्ण लक्षम्। अनन्तजितो लक्षमेकमही च शतानि / धर्मनाथस्य द्वाषष्टिसहस्राणि चतुःशतसमग्राणिवतुः शताभ्यधिकानि। शान्तिनाथस्य एकषष्टिः सहस्राणि पट्शतानि / कुन्थुनाथस्य षष्टिः सहस्राणि षट्शतानि। अरनाथस्य षष्टिः राहगाणि / मल्लिस्वामिनः पञ्चपञ्चाशत्सहस्राणि / मुनिसुव्रतस्वामिनः पक्षाशत्सहस्राणि / नभिनाथस्यैकचत्वारिंशत्सहस्राणि / अरिहने मश्वत्वारिंशतसहसाणि / पार्श्वनाथस्याऽष्टात्रिंशत्सरमाणि /