SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2302 - अभिधानराजेन्द्रः - भाग 4 तित्थयर पद्मप्रभवासुपूज्यौ जपायुष्पवद्रता शशिपुष्पदन्तो-चन्द्रप्रभसुविधी शशिगौरी चन्द्रचारुरुची / सुव्रतनेमिनी इन्द्रनीलमणिव कालो। पार्श्वमल्लिजिनो प्रियङ्ग्वाभा, प्रियङ्गुः फलिनीतरुः, तदाभो, नीलावित्यर्थः / वरमकृत्रिम तापितं यत्कनकं तद्वद गीराः शेषाः पोडश तीर्थङ्करा ज्ञातव्याः। एष वर्णविभागश्चतुविंशतेस्तीर्थकराणामिति। प्रव० 30 द्वार। दो तित्थयरा नीलुप्पलसमा वन्नेणं पण्णत्ता / तं जहा- मुणिसुव्वए चेव, अरिट्ठणेमी चेव / दो तित्थयरा पियंगुसमा वन्नेणं पण्णत्ता। तं जहा-मल्ली चेव, पासे चेव / दो तित्थयरा पउमगोरा वण्णेणं पण्णत्ता / तं जहा-पउमप्पहे चेव, वासुपुजे चेव। दो तित्थयरा चंदगोरा वण्णेणं पण्णत्ता। तं जहा-चंदप्पभे चेव, पुप्फदंते चेव। पदा रक्तोत्पलं तद्वद्गौरी, रक्तावित्यर्थः / तथा चन्द्रगोरी चन्द्र-- शुभावित्यर्थः। शेष सुगमम् / स्था०२ ठा०४उ०। (114) अथ तीर्थकृतां पञ्चत्रिंशद्वाग् गुणानाह-- वयणगुणा सग सद्दे, अत्थे अडवीस मिलिय पणतीसं। तेहँ गुणेहिँ मणुण्णं, जिणाण वयणं कमेण इमं / / 202 / / वयणं सक्कयगंभी-रघोसउवयारुदत्तयाजुत्तं / पडिनायकरं दक्खिन्नसहियमुवणीयरागं च / / 203 / / सुमहत्थं अव्वाहयमसंसयं तत्तनिट्ठियं सिटुं। पत्थावुचियं पडिहय-परुत्तरं हिययपीइकरं / / 204 / / अण्णुण्णसाभिकंखं, अभिजायं अइसिणिद्धमजरं च / ससलाहापरनिंदा-वज्जियमपइन्नपसरजुयं / / 205 / / पयमक्खरपयवक्कं , सत्तपहाणं च कारगाइजुयं / ठवियविसेसमुयारं, अणेगजाईविचित्तं च॥२०६।। परमम्मविन्भमाई-विलंबवुच्छेयखेयरहियं च / अदुयं धम्मत्थजुयं, सलाहणिज्जं च चित्तकरं / / 207 / / (वयणगुणा सग सद्दे) भगवद्वचनगुणा एते वक्ष्यमाणा भवन्ति-तत्र शब्दे गुणाः सग। (अत्थे अडवीस) अर्थेऽष्टाविंशतिः / (मिलिअ पणतीसं) उभयेऽपि मिलिताः पशस्त्रिंशत वचनगुणा भवन्ति / (तहि गुणेहि मणुण्णं) तर्गुणमनोज्ञम् (जिणाण वयाणं कमेण इम) जिनानां वचनं क्रमेणे वक्ष्यमाणं ज्ञेयम्। कोऽर्थः? अत्र स्फुटं गुणा न वक्ष्यन्ते, किंतु तैर्विशिष्ट क्रमण वचनं वक्ष्यतीति गाथार्थः ॥२०२सा (वयणं सक्कयगंभीरघोसउवयारुदत्तयाजुत्तं) भगवद्वचनं संस्कृताऽऽदिलक्षणयुक्तम् 1, गम्भीरघोषयुक्तं गम्भीरशब्दोपेतं मेघस्येव 2, उपचारयुक्तमगाम्यमित्यर्थः 3 / उदात्ततायुक्तमुथैर्वृत्तितायुक्तम् 4 ! (पडिनायकर दविखन्नसहिथ प्रतिनादकरं प्रतिरवोपेतम् 5, दाक्षिण्यसहितम, सरलत्वयुक्तं न तु किचिदपि वक्रम 6 / (उवणीअरागं च) उपनीतरागं च मालबकैशिक्यादिग्रामरागयुक्तम् 7 / एते सप्ताऽपि शब्दापेक्षया गुणाः / इतिगाथार्थः // 203 // अथार्थविवक्षया कथ्यन्ते-(सुमहत्थ) सुष्टुमहार्थ बृहृदभिधेयम् 8 / (अव्याहयं) अव्याहतं पूर्वापरवाक्यार्थाविरुद्धम् 6. (असंसय) संशयरहितमसंदिग्धम् 10 / (तत्तनिटिअं) तत्त्वनिष्ठित विवक्षितवस्तुस्वरूपानुसारि 11, (सिह) शिष्टमभिमतसिद्धान्तोक्तार्थ , वक्तुः / शिष्टता सूचक वा 12 // (पत्थावुचिअं) प्रस्तावोचित्त देशकालानुगुणम् 13 / (पडिहयपरुत्तरं) निराकृतान्योत्तर परदूषण--विषयम् 14 (हिअयपीइकर) हृदयप्रीतिकरमिति गाथार्थः 15 // 204: / (अन्नन्नसाभिकखं) मिशः साभिकास मन्योन्यगृहीतं परस्परेण पदानां वाक्यानां वा सापेक्षतायुक्तम् 16 / (अभिजायं) अभिजात वक्तुः प्रतिपाद्यस्य वा भूमिकाऽनुसारि 17 / (अइसिणि-द्धमहुरं च ) अतिरिनग्धमधुर च, घृतगुडाऽऽदिवत् सुखकारि 18 (ससलाहापरनिंदावञ्जिअं स्वश्लाघापरनिन्दार्जितमात्मोत्कर्षपरनिन्दाविप्रमुक्तम् 16 / (अपइन्नपसरजुयं) अप्रकीर्णप्रसरयुक्तं सुसंबद्ध सत् प्रसरणयुक्तम्। असंबद्धाधिकारत्यानिविस्तरयोरभावयुक्तमिति गाथार्थः 20 // 2053 / (पयडक्खरपयवक्क) प्रकटाक्षरपदवाक्यं वर्णाऽऽदीनां विच्छिन्नत्वयुक्तम् 21 / (सत्तप्पहाणं च) सत्त्वप्रधानं च साहसोपेतम् 22 / (कारगाइजुअं) कारकाऽऽदियुतम, कारकवचनलिङ्गाऽऽदियुतं तद्विपर्यासरहितम् 23 / (टविअविरलेस) स्थापितविशेषमारोपितविशेष वचनान्तरापेक्षयाऽऽहितविशेषम् 24 // (उआरं) उदारमभिधेयस्याऽर्थस्यातुच्छत्व-युतम् 25 / (अणेगजाईविचित्तं च ) अनेकजातिविचित्र जात्या वर्णनीयं वस्तुस्वरूपवर्णनानि तत्संश्रयाद्विचित्रं 26 , चः पुनरर्थे इति गाथार्थः // 206 // (परमम्मविन्भमाईविलंबवुच्छेअखेअरहिअंच) परमर्मरहित परमर्भानुवघटनस्वरूपम् 27 / विभ्रमाऽऽदिर-हितं विभ्रमो वक्रमनसोभ्रान्तता, स आदिर्येषां विक्षेपाऽऽदीनां ते विभ्रमाऽऽदिमनोदोषास्तैर्विप्रमुक्तम् 28 / विलम्बरहितम् 26 पदवाक्यवर्णाऽऽदीनां व्युच्छेदरहित विवक्षार्थसिद्धिं यावदव्यव-च्छिन्नवचनप्रमेयम् 30 / खेदरहितं च अनायास संभवम् 31 / (अदुयं) अदुतमत्योत्सुक्यरहितम् 32 : (धम्मत्थजुय) धर्मार्थ-युतं धर्माभ्यामनपेतम् 331 (सलाहणिज्जं च श्लाघनीयं च उक्तगुणयोगात् प्रशसनीयम् 34 / (चित्तकर) चित्रकरम उत्पादिताविच्छिन्नकौतूहलम् 35 इति गाथार्थः // 207 // सत्त०६८ द्वार (जिनवण्यतिशयाः ‘अइसेस' शब्दे प्रथमभागे 32 पृष्ठेदर्शिताः) (115) तीर्थकराणां वादिमुनिसंख्याप्रतिपादनार्थमाहसडछसया दुवालस, सहस्स वारस य चउसयऽन्भहिया। वारेकारससहसा, दससहसा छसय पन्नासा।।३४६|| छन्नउई चुलसीई, बहत्तरी सट्ठि अट्ठपन्ना य। पन्नासा य सयाणं, सीयाला अहव वायाला॥३४७।। बत्तीसा बत्तीसा, अट्ठावीसा सयाण चउवीसा। विसहस्सा सोलसया, चउदस वारस दस सयाइँ / / 348 // अट्ठसया छच सया, चत्तारि सयाइँ हुंति वीरम्भि। वाइमुणीण पमाणं, चउवीसाए जिनवराणं // 346 / / "सच सया'' इत्यादिगाथाचतुष्टयम् / प्रथमजिनस्य वादियतीनां द्वादशसहसाणि सार्द्धपट्शतानि, पञ्चाशदधिकैः षद्धि शतैरधिकानीत्यर्थः। श्रीअजितजिनस्य द्वादशसहस्राणि चतुःशताधिकानि / श्रीशंभवस्य द्वादशसहसाणि / श्रीअभिनन्दनस्य एकादशसहस्राणि। श्रीसुमतिजिनस्य दशसहरमाणि पशाशदधिकषट् शताभ्यधिकानि "छन्नउई" इत्यादिगाथायागुवरावर्ति शतानामिति पदं सर्वत्र संबध्यते। ततः श्रीपद्मप्रभस्य वादिना पम्गवतिः शतानाम्, कोऽर्थः? नवसहस्राणि षट्शतैरधिकानीत
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy