________________ तित्थयर 2302 - अभिधानराजेन्द्रः - भाग 4 तित्थयर पद्मप्रभवासुपूज्यौ जपायुष्पवद्रता शशिपुष्पदन्तो-चन्द्रप्रभसुविधी शशिगौरी चन्द्रचारुरुची / सुव्रतनेमिनी इन्द्रनीलमणिव कालो। पार्श्वमल्लिजिनो प्रियङ्ग्वाभा, प्रियङ्गुः फलिनीतरुः, तदाभो, नीलावित्यर्थः / वरमकृत्रिम तापितं यत्कनकं तद्वद गीराः शेषाः पोडश तीर्थङ्करा ज्ञातव्याः। एष वर्णविभागश्चतुविंशतेस्तीर्थकराणामिति। प्रव० 30 द्वार। दो तित्थयरा नीलुप्पलसमा वन्नेणं पण्णत्ता / तं जहा- मुणिसुव्वए चेव, अरिट्ठणेमी चेव / दो तित्थयरा पियंगुसमा वन्नेणं पण्णत्ता। तं जहा-मल्ली चेव, पासे चेव / दो तित्थयरा पउमगोरा वण्णेणं पण्णत्ता / तं जहा-पउमप्पहे चेव, वासुपुजे चेव। दो तित्थयरा चंदगोरा वण्णेणं पण्णत्ता। तं जहा-चंदप्पभे चेव, पुप्फदंते चेव। पदा रक्तोत्पलं तद्वद्गौरी, रक्तावित्यर्थः / तथा चन्द्रगोरी चन्द्र-- शुभावित्यर्थः। शेष सुगमम् / स्था०२ ठा०४उ०। (114) अथ तीर्थकृतां पञ्चत्रिंशद्वाग् गुणानाह-- वयणगुणा सग सद्दे, अत्थे अडवीस मिलिय पणतीसं। तेहँ गुणेहिँ मणुण्णं, जिणाण वयणं कमेण इमं / / 202 / / वयणं सक्कयगंभी-रघोसउवयारुदत्तयाजुत्तं / पडिनायकरं दक्खिन्नसहियमुवणीयरागं च / / 203 / / सुमहत्थं अव्वाहयमसंसयं तत्तनिट्ठियं सिटुं। पत्थावुचियं पडिहय-परुत्तरं हिययपीइकरं / / 204 / / अण्णुण्णसाभिकंखं, अभिजायं अइसिणिद्धमजरं च / ससलाहापरनिंदा-वज्जियमपइन्नपसरजुयं / / 205 / / पयमक्खरपयवक्कं , सत्तपहाणं च कारगाइजुयं / ठवियविसेसमुयारं, अणेगजाईविचित्तं च॥२०६।। परमम्मविन्भमाई-विलंबवुच्छेयखेयरहियं च / अदुयं धम्मत्थजुयं, सलाहणिज्जं च चित्तकरं / / 207 / / (वयणगुणा सग सद्दे) भगवद्वचनगुणा एते वक्ष्यमाणा भवन्ति-तत्र शब्दे गुणाः सग। (अत्थे अडवीस) अर्थेऽष्टाविंशतिः / (मिलिअ पणतीसं) उभयेऽपि मिलिताः पशस्त्रिंशत वचनगुणा भवन्ति / (तहि गुणेहि मणुण्णं) तर्गुणमनोज्ञम् (जिणाण वयाणं कमेण इम) जिनानां वचनं क्रमेणे वक्ष्यमाणं ज्ञेयम्। कोऽर्थः? अत्र स्फुटं गुणा न वक्ष्यन्ते, किंतु तैर्विशिष्ट क्रमण वचनं वक्ष्यतीति गाथार्थः ॥२०२सा (वयणं सक्कयगंभीरघोसउवयारुदत्तयाजुत्तं) भगवद्वचनं संस्कृताऽऽदिलक्षणयुक्तम् 1, गम्भीरघोषयुक्तं गम्भीरशब्दोपेतं मेघस्येव 2, उपचारयुक्तमगाम्यमित्यर्थः 3 / उदात्ततायुक्तमुथैर्वृत्तितायुक्तम् 4 ! (पडिनायकर दविखन्नसहिथ प्रतिनादकरं प्रतिरवोपेतम् 5, दाक्षिण्यसहितम, सरलत्वयुक्तं न तु किचिदपि वक्रम 6 / (उवणीअरागं च) उपनीतरागं च मालबकैशिक्यादिग्रामरागयुक्तम् 7 / एते सप्ताऽपि शब्दापेक्षया गुणाः / इतिगाथार्थः // 203 // अथार्थविवक्षया कथ्यन्ते-(सुमहत्थ) सुष्टुमहार्थ बृहृदभिधेयम् 8 / (अव्याहयं) अव्याहतं पूर्वापरवाक्यार्थाविरुद्धम् 6. (असंसय) संशयरहितमसंदिग्धम् 10 / (तत्तनिटिअं) तत्त्वनिष्ठित विवक्षितवस्तुस्वरूपानुसारि 11, (सिह) शिष्टमभिमतसिद्धान्तोक्तार्थ , वक्तुः / शिष्टता सूचक वा 12 // (पत्थावुचिअं) प्रस्तावोचित्त देशकालानुगुणम् 13 / (पडिहयपरुत्तरं) निराकृतान्योत्तर परदूषण--विषयम् 14 (हिअयपीइकर) हृदयप्रीतिकरमिति गाथार्थः 15 // 204: / (अन्नन्नसाभिकखं) मिशः साभिकास मन्योन्यगृहीतं परस्परेण पदानां वाक्यानां वा सापेक्षतायुक्तम् 16 / (अभिजायं) अभिजात वक्तुः प्रतिपाद्यस्य वा भूमिकाऽनुसारि 17 / (अइसिणि-द्धमहुरं च ) अतिरिनग्धमधुर च, घृतगुडाऽऽदिवत् सुखकारि 18 (ससलाहापरनिंदावञ्जिअं स्वश्लाघापरनिन्दार्जितमात्मोत्कर्षपरनिन्दाविप्रमुक्तम् 16 / (अपइन्नपसरजुयं) अप्रकीर्णप्रसरयुक्तं सुसंबद्ध सत् प्रसरणयुक्तम्। असंबद्धाधिकारत्यानिविस्तरयोरभावयुक्तमिति गाथार्थः 20 // 2053 / (पयडक्खरपयवक्क) प्रकटाक्षरपदवाक्यं वर्णाऽऽदीनां विच्छिन्नत्वयुक्तम् 21 / (सत्तप्पहाणं च) सत्त्वप्रधानं च साहसोपेतम् 22 / (कारगाइजुअं) कारकाऽऽदियुतम, कारकवचनलिङ्गाऽऽदियुतं तद्विपर्यासरहितम् 23 / (टविअविरलेस) स्थापितविशेषमारोपितविशेष वचनान्तरापेक्षयाऽऽहितविशेषम् 24 // (उआरं) उदारमभिधेयस्याऽर्थस्यातुच्छत्व-युतम् 25 / (अणेगजाईविचित्तं च ) अनेकजातिविचित्र जात्या वर्णनीयं वस्तुस्वरूपवर्णनानि तत्संश्रयाद्विचित्रं 26 , चः पुनरर्थे इति गाथार्थः // 206 // (परमम्मविन्भमाईविलंबवुच्छेअखेअरहिअंच) परमर्मरहित परमर्भानुवघटनस्वरूपम् 27 / विभ्रमाऽऽदिर-हितं विभ्रमो वक्रमनसोभ्रान्तता, स आदिर्येषां विक्षेपाऽऽदीनां ते विभ्रमाऽऽदिमनोदोषास्तैर्विप्रमुक्तम् 28 / विलम्बरहितम् 26 पदवाक्यवर्णाऽऽदीनां व्युच्छेदरहित विवक्षार्थसिद्धिं यावदव्यव-च्छिन्नवचनप्रमेयम् 30 / खेदरहितं च अनायास संभवम् 31 / (अदुयं) अदुतमत्योत्सुक्यरहितम् 32 : (धम्मत्थजुय) धर्मार्थ-युतं धर्माभ्यामनपेतम् 331 (सलाहणिज्जं च श्लाघनीयं च उक्तगुणयोगात् प्रशसनीयम् 34 / (चित्तकर) चित्रकरम उत्पादिताविच्छिन्नकौतूहलम् 35 इति गाथार्थः // 207 // सत्त०६८ द्वार (जिनवण्यतिशयाः ‘अइसेस' शब्दे प्रथमभागे 32 पृष्ठेदर्शिताः) (115) तीर्थकराणां वादिमुनिसंख्याप्रतिपादनार्थमाहसडछसया दुवालस, सहस्स वारस य चउसयऽन्भहिया। वारेकारससहसा, दससहसा छसय पन्नासा।।३४६|| छन्नउई चुलसीई, बहत्तरी सट्ठि अट्ठपन्ना य। पन्नासा य सयाणं, सीयाला अहव वायाला॥३४७।। बत्तीसा बत्तीसा, अट्ठावीसा सयाण चउवीसा। विसहस्सा सोलसया, चउदस वारस दस सयाइँ / / 348 // अट्ठसया छच सया, चत्तारि सयाइँ हुंति वीरम्भि। वाइमुणीण पमाणं, चउवीसाए जिनवराणं // 346 / / "सच सया'' इत्यादिगाथाचतुष्टयम् / प्रथमजिनस्य वादियतीनां द्वादशसहसाणि सार्द्धपट्शतानि, पञ्चाशदधिकैः षद्धि शतैरधिकानीत्यर्थः। श्रीअजितजिनस्य द्वादशसहस्राणि चतुःशताधिकानि / श्रीशंभवस्य द्वादशसहसाणि / श्रीअभिनन्दनस्य एकादशसहस्राणि। श्रीसुमतिजिनस्य दशसहरमाणि पशाशदधिकषट् शताभ्यधिकानि "छन्नउई" इत्यादिगाथायागुवरावर्ति शतानामिति पदं सर्वत्र संबध्यते। ततः श्रीपद्मप्रभस्य वादिना पम्गवतिः शतानाम्, कोऽर्थः? नवसहस्राणि षट्शतैरधिकानीत