SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2301 - अभिधानराजेन्द्रः - भाग 4 तित्थयर अडवीस ति) एकं 1, चत्वारि 2, अष्टी 3, द्वादश 4, षोडश 5. विशतिः 6. चतुर्विशतिः 7, अष्टाविंशतिः 8 / योजना तु प्रागेव दर्शितेति गाथार्थः / / / 140 / / (तो सयलक्ख दुचत्त त्ति) ......(? ततः शून्यं राज्याभावः 12 / लक्षशब्दोऽग्रेऽपि योज्यते / त्रिंशल्लक्षवर्षाणि 13 / पञ्चदशवर्षलक्षाणि 14 / ततः पशलक्षवर्षाणि 15 / (सहसपणवीस तत्तो त्ति) सहस्रशब्दस्य नमिजिनं यावद्योगः कृतः पञ्चविंशतिवर्षसहस्राणि 16 / (पाउणचउवीसइगवीसं ति) पादोनचतुर्विशवर्षसहस्राणि 17 एकविंशतिवर्षसहस्राणि 18 / इतिगाथार्थः / / 141 / / (सुन्न पनर पण तत्तो) शून्य राज्याभावः 16, पञ्चदशसहस्राणि वर्षाणाम् 20 / पञ्चवर्षसहस्राणि 21 / ततः (तिसुन्न रज्जं च चक्षिकालो थि) त्रिस्थानेषु शून्यं राज्याभावः 22 / 23 / 24 / राज्य च एतावन्तं कालं जिनानाम् / सत्त० 55 द्वार! (112) अथरुद्रनामान्याहभीमाबलि जियसत्तू, रुद्दे विस्सानलो य सुपइट्ठो। अयलो य पुंडरीओ, अजियधरो अजियनाभो य॥३३८|| पेढालो तह सच्चइ, एए रुद्दा इगारसंगधरा। उसहाजिअ सुविहाई-अडजिण सिरिवीरतित्थभवा / 336 / भीमावलिनामा रुद्रः 1 / जितशत्रुः 2 / रुद्रः 3 / विश्वानलः 4 / सुप्रतिष्ठः 5 / अचलः 6 / पुण्डरीकः 7 / अजितधरः 8 / अजितनाभः 6 // 338 / / पढालः 10 / सत्यकिः 11 / एते रुद्रा रुद्रतपः कारका महामुनय एकादशाङ्गधरा एकादशाङ्गीपाठकाः / (उसहा-जिअ सुविहाईअडजिण सिरिवीरतित्थभव त्ति) ऋषभाजितयोः सुविध्याधष्टजिनानां श्रीवीरस्य च तीर्थे भवाः / एवमेकादशानामपि तीर्थकृती तीर्थेष्वेका- | दशापि रुद्राः। ते च ऋषभशासने भीमावलिनामा जातः 11 अजितशासने जितशत्रुनामा जातः 2 / सुविधिशासने रुद्रनामा 3 : शीतलशासने विश्वानलनामा 4 / श्रेयांसशासने सुप्रतिष्ठनामा 5 / वासुपूज्यशासने अचलनामा 6 / विमल-शासने पुण्डरीकः 7 / अनन्तशासने अजितधरः 8 | धर्मशासने अजितनामः 6 / श्रीशान्तिशासने पेढालः 10 / वीरतीर्थ सत्यकिः 11 // एते एकादश रुद्रा जाताः / सत्त०१६७ द्वार। अथ जिनवराणां प्रसङ्गाद् गणधराऽऽदिमाण्डलिकान्तानामुतमपुरुषाणां देवानां च रूपवर्णनमाहसव्वसुरा जइरूवं, अंगुट्ठपमाणयं विउव्विञ्जा। जिणपायंगुटुं पइ, न सोहए तं जहिंगालो / / 120|| गणहरआहारअणु-त्तरा य जाव णं चक्किवासुबला। मंडलिया जा हीणा, छट्ठाणगया भवे सेसा / / 121 / / (सव्वसुरा जइ रूवं अंगुट्टपमाणयं विउविज त्ति) सर्वे देवाः सम्भूय यद्येक रूपमङ्गुष्टप्रमाणकमङ्गुष्ठमात्रं विकुर्वेयुः (जिणपायं-गुट्ठ पइत्ति) / जिनपादाड् गुष्ठं प्रतिजिनस्य पादौ जिनपादौ तयोर-ड् गुष्ठः जिनपादाङ्गुष्टः, तं प्रति (न सोहए तं जहिंगालो) न शोभते तद्रूपं, यथा अङ्गारो, भगवद्रूपातदङ्गारसदृशं दृश्यते / इति गाथाऽर्थः // 120 / / (गणहर आहारअणुत्तरा यत्ति) गणधराहारकानुत्तराश्च (जावणंचकिवासुबल त्ति) यावद् व्यन्तरचक्रिवासु-देवबलदेवाः (मंडलिआ जा हीण त्ति) माण्डलिका यावत क्रमेण रूपेण हीना भवन्ति / यथा जिनेभ्यो गणधरा रुपेण हीनाः 1 / ततश्चाऽऽहारक शरीरम् शततश्चानुत्तरवासिनः सुरा 3. तता नवमाद्युत्क्रमेण गैवेयकसुराः, ततो द्वादशाद्युत्क्रमेण कल्पवासिनः सुराः, ततो ज्योतिष्कदेवाः, ततो भवनपतिदेवाः, ततो व्यन्तरदेवा रूपेण हीनाः 4 / तेभ्योऽपि चक्रिणो रूपेण हीनाः 5 / ततो वासुदेवा रुपेण हीनाः 6 / ततो बला बलभद्रा रूपेण हीनाः 7 / ततो माण्डलिका रूपेण हीनाः 8 / छट्ठाणगया भवे सेसा)लोकाः षट् स्थानगता भवेयुः। इति गाथार्थः ।।१२१॥सत्त 47 द्वार। (113) साम्प्रतंलाञ्छनान्याहवसह गय तुरय वानर कुंचो कमलं च सत्थिओ चंदो। मयर सिरिवच्छ गंडय, महिस वराहो य सेणो य॥३८१।। वजं हरिणो छगलो, नंदावत्तो य कलस कुम्मो य। नीलुप्पल संख फणी, सीहो अजिणाण चिण्हाई॥३८॥ वृषभः 1 / गजः 2 / तुरगः 3 / वानरः 4 / क्रौञ्चः 5 / कमलं च 6 / स्वस्तिकः 7 / चन्द्रः 8 / मकरः।।श्रीवत्सः 10 गण्डकः 111 महिषः १२शवराहश्च 13 / श्येनश्च 14 // 381 / / वजम् 10 हरिणः 16 / छगलकः 17 / नन्द्यावर्तश्च 18 / कलश: 16 / कूर्मः 20 / नीलोत्पलम् 21 / शड़खः 22 / कणी 23. सिंहश्व 24 जिनानां नाभेयाऽऽदीनां चिह्नानि क्रमेण ज्ञातस्त्यानीति। प्रव०२६ द्वार। लक्षणद्वारम्अट्टत्तरो सहस्सो, सव्वेसिं लक्खणाई देहेसु / (123) अष्टोत्तरसहस्रः-अनाधिकः सहस्रः 1008, सर्वेषां तीर्थपानां शरीरेषु लक्षणानि भवन्ति / सत्त० 44 द्वार। लोकान्तिकदेवैर्बोधनम्सव्वे वि सयंबुद्धा, लोगंतियबोहिया य जीयं ति। (सव्वेसि परिचाओ, संवच्छरियं महादाणं।) सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, तथापि लोकान्तिकदेवा-नामियं स्थितिः-यदुत स्वयंबुद्धानपि भगवतो बोधयन्ति, ततो जीतमिति कल्प इति कृत्या लोकान्तिकदेवैबोंधिताः सन्तो निष्क्रामन्ति / आ०म०१ अ०१ खण्ड। आ०चू०। अथवखवर्णानाहपुरिमंतिमतित्थेसु, ओहनिजुत्तीभणियपरिमाणं। सियवत्थं इयराणं, वण्णपमाणेहिँ जहलद्धं // 267|! (पुरिमतिभतित्थेसु) प्रथमजिनतीर्थे अन्तिमजिनतीर्थे च (ओहनिजुत्ती-णियपरिमाणं) ओघनियुक्तिसूत्रोक्तपरिमाणम् (सियवत्थं ति) सित तं वस्त्र ज्ञेयम्। (इअराणं वन्नपमाणेहिं जहलद्ध ति) इतरेषां द्वाविंशलिजिनानां वर्णप्रमाणे : वस्त्रवर्णर्य थालब्धं यथा-प्राप्तम्, अनियतवर्णमनियतप्रमाणं चेत्यर्थः / / 267 / सत्त० 142 द्वार। ___ वर्णं जिनानाम्पउमाभवासुपुजा, रत्ता ससिपुप्फदंत ससिगोरा। सुव्वयनेमी काला, पासो मल्ली पियंगाभा॥३८३।। वरतवियकणयगोरा, सोलस तित्थंकरा मुणेयव्वा / एसो वण्णविभागो, चउवीसए जिणिंदाणं॥३५४।।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy