SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2300- अभिधानराजेन्द्रः - भाग 4 तित्थयर हवयसत्तमी किण्हा) फाल्गुनमासस्य कृष्णा सप्तमी 7 / भाद्रपदमासस्य कृष्णा सप्तमी 8 / (भद्दवयसुद्धनवमी) भाद्रपदशुद्धनवमी 6 / (वइसाहे बहुलबीया य) वैशाखे कृष्णद्वितीया 10 चेति गाथार्थः 307 / / (कसिणा सावणतइया) कृष्णाश्रावणस्य तृतीया 11 / (आसाढे तह य चउदसी सुद्धा) आषाढे तथा चतुर्दशी शुद्धा श्वेता 12 (आसाढकसिणसत्तमि) आषाढस्य कृष्णा सप्तमी 13 / (सियपंचमि चित्तजिडेसु) श्वेतपञ्चमी चैत्र 14 / जेष्टेऽपि श्वेतपञ्चमी 15 / इति गाथार्थः // 308 // (जिट्टे कसिणा तेरसि) ज्येष्ठे कृष्णा त्रयोदशी 16 / (वइसाहे पडिव मग्गसियदसमी) वैशाखे कृष्णा प्रतिपत् 17 / मार्गशीर्षस्य श्वेतदशमी 18 / (फग्गुणसुद्ध-दुवालसि) फाल्गुनशुद्धद्वादशी 16 / (किण्हा नवमी य जिट्ठरस) ज्येष्ठस्य कृष्णा नवमी 20 चेति गाथार्थः // 306 / / (वइसाहअसि-यदसमी) वैशाखस्य कृष्णदशमी 21 / (आसाढे सावणेऽद्यमी सुद्धा) आषाढे शुद्धाऽष्टमी 22 / श्रावणेऽपि शुद्धाऽष्टमी 23 / (कत्तियऽमावसि) कार्तिकस्याऽभावास्या श्रीवीरस्य निर्वाणे 24 / (सिवमासमा इभणिआ जिणिंदाणं ति) एवं सर्वजिनेन्द्राणां मोक्षमासाऽऽदयो भणिताः। इति गाथार्थः // 310 / / सत्त०१४७ द्वार। मोक्षराशयःमयरो वसहो मिहुणो, दुसु कक्कड कन्न दुसु अली य धणू। धणु कुंभो तिसु मीणो,कक्कड मेसो वसह मीणो / / 313 / / मेसो मयरो मेसो, तिसु तुल एए उ मुक्खरासीओ। (314) ऋषभजिनस्य मोक्षे मकरराशिः 1 / एवं सर्वजिनानां नामपूर्व मोक्षराशयो वाच्याः / वृषः 2 / मिथुनम् ३शद्वयोः-कर्कटः 4, कर्कटः 5 / कन्या 6 / द्वयोः जिनवरयोः-अली च वृश्चिकः 7, वृश्चिकः 81 धनुः / धनुः 10 / कुम्भ:११ / त्रिषु पुनर्जिनेषु-मीनः 12, मीनः 13, मीनः 14 / कर्कटः 15 / मेषः 16 / वृषभः 17, मीनः१८॥३१३|| मेषः 16 / मकरः 20 / मेषः 21 / त्रिषु जिनेषु-तुला 22. तुला 23. तुला 24 / एते तु जिनानां मोक्षराशयः। सत्त०१४६ द्वार। मोक्षविनयः.............,पंचविहो मोक्खविणओ वि। दंसणनाणचरित्ते,तवे य तह ऊवयारिया चेव / एसो हु मोक्खविणओ, दुहा व गिहिमुणिकिरियरूवो 326 दर्शनम्, ज्ञानम्, चारित्राणि, तपः, उपकारिता च / एष पञ्चविधो मोक्षविनयः / द्विविधो वा मोक्षविनयः-गृहस्थक्रियारूपः, मुनिक्रियारूपश्च। सत्त०१६१ द्वार। मोक्षवेलाअवरण्हे सिद्धि गया, संभवपउमाभसुविहिवसुपुज्जा। सेसा उसहाईया,सेयंसंता उ पुव्वण्हे // 321|| धम्मअरनमीवीराऽवररत्ते पुव्वरत्तए सेसा (322) अपराहे पश्चिमप्रहरे सिद्धि गता मोक्ष प्राप्ताः शंभवपद्मप्रभसुवि- | धिवासुपूज्याः / शेषाः ऋषभादिश्रेयांसान्ता अष्टौ जिनाः पूर्वाह सिद्धि गताः / धर्मारनमिवीरा अपररात्रे मोक्षं गताः / शेषा अष्टौ जिनाः पूर्वरात्रे / मोक्षं गताः। सत्त०१५५ द्वार। मोक्षारकशेषकाल:..............ऽरसेसमवि तंतु नियनियाउ विणा / (322) मोक्षारकशेषमपि पूर्ववद् जन्मारकशेषवत्। परन्तु निजनिजायु-विना अरकशेषमानं भवति / तथाहि--ऋषभस्य जन्मारकशेष चतुरशीतिलक्षपूर्वाणि नवाशीतिपक्षाधिकानि तन्निजायुर्वा निष्कृयते, तदा नवाशीतिपक्षा अवशिष्यन्ते / तत एतावत् श्रीऋषभस्य मोक्षारकशेष भवति। एवं सर्वत्र भावना कार्या / सत्त० 157 द्वार। मोक्षारका:पुव्वं व मोक्खअरया,................... / (322) मोक्षारकः पूर्ववत्। ''अरका संखिज्जकालरूवे'' इत्यादिना प्रोक्त इत्यर्थः / ऋषभस्य तृतीयारके मोक्षः, शेषाणां चतुर्थारके / सत्त० 156 द्वार। मोक्षावगाहनामानम्सव्वेसि सिवोगाहण-तिभागऊणा नियासणपमाणा।। (327) सर्वेषां शिवगतानामवगाहना शरीरमानं तृतीयभागोना निजाऽऽसनप्रमाणात् भवति। सत्त 152 द्वार। (वीराऽऽद्यासनानि 'आसण' शब्दे द्वितीयभागे 470 पृष्ठे निरूपितानि) (अवगाहना'ओगाहणा' शब्दे तृतीयभागे 76 पृष्ठे निरूपिता) (111) अथ राज्यकालमभिधित्सुराहतेसहि पुव्वलक्खा, तिपन्न चउचत्त सडछत्तीसा। गुणतीस सड इगविस, चउदस सङ्घच्छ अद्धद्धं / / 136 / / अजिआओ जा सुविही,पुव्वंगा ताविमेऽहिया नेया। इग चउ अड बारस सोल वीस चउवीस अडवीसा / / 140 / / तो सयलक्ख दु चत्तो, तो सुन्ने तीस पनर पंच तओ। सहस पणवीस तत्तो, पाउणचउवीस इगवीसं // 141 / / सुन्न पनर पण तत्तो, तिसुन्न रजं च चक्किकालो वि। (142) (तेसट्टि पुटवलक्ख त्ति) पूर्वलक्षशब्दस्य दशसु योगात् त्रिषष्टिपूर्वलक्षाणि राज्यकाल ऋषभस्य 1 / एवं नामग्राहं सर्वत्र वाच्यम्। (तिपन्न चउ चत्त सड्ड छत्तीसा) त्रिपञ्चाशल्लक्षपूर्वाणि "अजिआऊ जा सुविहीत्यादिना'' वक्ष्यमाणत्वात् पूर्वाङ्गण एकेन सहितानि 2 / चतुश्चत्वारिंशत्पूर्वलक्षाणि चतुःपूर्वाङ्ग सहितानि 3 / सार्द्धषट्-त्रिंशत् पूर्वलक्षाणि अष्टपूर्वाङ्गाधिकानि 4 / (गुणतीससड्डइगविस) एकोनत्रिंशत् पूर्वलक्षाणि द्वादशपूर्वधिकानि 51 सार्द्धकविंशतिपूर्वलक्षाणि षोडशपूर्वाधिकानि 6 / (चउदस सङ्कच्छ अद्धऽद्धं) चतुर्दशपूर्वलक्षाणि विंशतिपूर्वाइसहितानि 7 / सार्द्धषट् पूर्वलक्षाणि चतुर्विंशतिपूर्वाङ्ग सहितानि 8 / अर्द्ध पूर्वलक्षम्। कोऽर्थः? पञ्चाशत्पूर्वसहस्राण्यष्टाविंशतिपूर्वाङ्ग सहितानि 6 / केवलमर्द्धपूर्वलक्षं पञ्चाशत् पूर्वसहस्राणीत्यर्थः 10 इति गाथार्थः // 136 / / अथ पूक्तिषु पूर्वेषु पूर्वाङ्ग प्रक्षेप्यमाह-(अजिआओ जा सुविही पुव्वंगा ताविमेऽहिया नेय त्ति) अजितजिनादारभ्य यावत् सुविधिजिनो नवम-जिनो भवति,तावदिमानि वक्ष्यमाणानि पूर्वाङ्गान्यधिकानि ज्ञेयानि / तानि दर्शयति-(इग चउ अड वारस सोल वीस चउवीन
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy