________________ तित्थयर 2266 - अभिधानराजेन्द्रः - भाग 4 तित्थयर तीर्थकरमातृगतिःअहण्हं जणणीओ, तित्थयराणं तु हुंति सिद्धाओ। अट्ठ य सणकुमारे, माहिंदे अट्ठ बोधव्वा / / 327 / / अष्टानां तीर्थकृतामृषभाऽऽदीनां चन्द्रप्रभान्तानां जनन्यो मातरी भवन्ति सिद्धाः, तदनुसुविध्यादीनां शान्तिनाथपर्यन्तानामष्टी जनन्यः सनत्कुमारे तृतीये देवलोके गताः, तथा कुन्थुप्रभृतीनां श्रीमहावीरातानाभष्टौ जनन्यो माहेन्द्रचतुर्थदवलोके गता बोद्धव्या इति / प्रय० 12 द्वार। (110) मोक्षाऽऽसनम्वीरोसहनेमीणं, पलियंक सेसयाण उस्सग्गो। पलियंकासणमाणं, सदेहमाणा तिभागूणं / / 316 / / वीरः१, ऋषभः२, नमिः 3, एतेषां जिनानां पर्याऽऽसनम् / शेपजिनानामुत्सर्ग आसनम्, मोक्षगमने इति शेषः / पर्याऽऽसनमान तुरवदेहमानात तृतीयभागोनं यदा क्रियते, तदा पर्यड्डाऽऽसनमानं भवतीति / सन०१५१ द्वार। मोक्षस्थानानिअट्ठावयचंपुजय--पावासम्मेयसेलसिहरेसु। उसभ वसुपुज्ज नेमी, वीरो सेसाय सिद्धिगया / / अष्टापदचम्पोजयन्तपापासम्मेतशैलशिखरेषु यथाक्रममृषभो वासुपूज्योऽरिष्टनेभिर्वीरो भगवान्, शेषाश्च तीर्थकृतः सिद्धि गताः / अष्टापदे ऋषभस्वामी सिद्धिमगमत् / चम्पायां वासुपूज्यः / उजयन्तेऽरिएनेमिः / भगवान्महावीरः पापायाम् / शेषा अजितस्वामिप्रभृतयः सम्मेतशैलशिखरे इति। आ०म० 101 खण्ड / प्रव० / पञ्चा०। (मोक्षतपः) अधुनाऽन्तक्रियाद्वारावसरः। सा चान्तक्रिया निर्माणलक्षणा, सा कस्य केन तपसा क्व जाता कि यत्परिवृतस्य चेत्येतदभिधित्सुराह-- निव्वाणमंतकिरिया, सा चोद्दसमेण पढमनाहस्स। सेसाण मासिएणं, वीरजिणिंदस्स छटेणं / / सा च निर्वाणलक्षणा अन्तक्रिया प्रथमनाथस्याऽऽदितीर्थकृतचतुर्दशके न पद्धि रुपवासैरभूत् / शेषाणामजितस्वामिप्रभृतीनां पार्श्वनाथपर्थन्तानां द्वाविंशतेस्तीर्थकृता मासिकेन तपसा, मासोपवासेनेत्यर्थः अन्तक्रियाऽभवत्। भगवतो वीरजिनेन्द्रस्य पुनः पष्ठेनद्वाभ्यामुपवासाभ्याम्। आ०म०१अ०१खण्ड। मोक्षनक्षत्राण्याहअभिई मिगसिर अद्दा, पुस्स पुणव्वसु य चित्त अणुराहा। जिट्ठा मूलं पुव्वासाढा धणिठत्तराभद्दा / / 311 / / रेवइ रेवइ पुस्सो, भरणी कत्तिय य रेवई भरणी। सवणऽस्सिणि चित्त विसाह साइ जिणमोक्खणक्खत्ता 312 ऋषभस्याभिजिन्नक्षत्रे निर्वाणम् 1 / एवं सर्वत्र। मृगशिरः 2 / आर्द्रा 3 / पुष्यः 4 / पुनर्वसु 5 / चित्रा 6 / अनुराधा 7 / ज्येष्ठा 8 / मूलम् / / पूर्वाषाढा 10 / धनिष्ठा 11 / उत्तराभाद्रपदा 12 // ३११॥रेवती 13 / / रेवती 14 / पुष्यः 15 / भरणी 16 / कृत्तिका 17 / रेवती 18 / भरणी 16 / श्रवणः 20 / अश्विनी 21 / चित्रा 22 / विशाखा 23 / स्वातिः 24 / एतानि जिनानां क्रमेण मोक्षनक्षत्राणि / सत्त०१४८ द्वार। मोक्षपरिवार:एगो भयवं वीरो, तेत्तीसाएँ सह निव्वुओ पासो। छत्तीसेहिं पंचहिँ ,सएहिँ नेमी उ सिद्धिगतो।। पंचहिँ समणसएहिं, मल्ली संती उ नवसएहिं तु / अट्ठसएणं धम्मो, सएहिँ छहिँ वासुपूजजिणो / / सत्तसहस्साऽणंतइ--जिणस्स विमलस्स छस्सहस्साई। पंचसयाइँ सुपासे, पउमाभे तिण्णि अट्ठ सया।। दसहिँ सहस्सेहुसभो, सेसाउ सहस्सपरिवुडा सिद्धा। वीरो भगवानेक एकाकी सन निर्वृतः। त्रयस्त्रिंशता साधुभिः सह निर्वृतः पार्श्वनाथः / पानिः शतैः षट्त्रिंशः-षट् त्रिंशदधिकैः सह सिद्धिं गतो नेमिररिष्टनेमिः / पञ्चभिः श्रमणशतैः सह परिनिर्वृतो मल्लिस्वामी। नवभिः शतैः परिवृतः शान्तिनाथः / अष्टभिः शतधर्मः / षभिः शतर्वासुपूज्यजिनः सिद्धिं गतः। अनन्तजितो जिनस्य निर्वाणं गच्छतः सप्तसहस्राणि परिवारः / विमलनाथस्य षट् सहस्राणि / पञ्चशतानि सुपार्श्वनाथस्या पद्मप्रभस्य त्रीणि अष्टोत्तराणि शतानि। दशभिः सहस्त्रैः परिवृत ऋषभस्वामी निर्वाणमगच्छत् / शेषास्त्वजितस्वामिप्रभृतय उक्तव्यतिरिक्ताः प्रत्येकं सहस्रपरिवृताः सिद्धाः / आ०म०१ अ०१ खण्ड / प्रव०॥ मोक्षपथ:सुमुणिसुप्तावगरूवो, मुक्खपहो रयणतिगसरूवो वा। सव्यजिणेहिं भणिओ,.......................(३२५) सुमुनयः सुश्रावकास्तद्रूपो मोक्षपथः, रत्नत्रयस्वरूपो वा ज्ञानदर्शनचारित्ररूपो वा माक्षपथः सर्वजिनैः कथितः। सत्त० 160 द्वार। अथ जिनानां मोक्षमासाऽऽदयः कथ्यन्तेमाहस्स किण्हतेरसि, दोसुंसियचित्तपंचमी नेया। वइसाहसुद्धअट्ठमि, तह चित्ते सुद्धनवमीय // 306|| कसिणा मग्गइगारसि, फग्गुणभद्दवयसत्तमी किण्हा। भद्दवयसुद्धनवमी, वइसाहे बहुलबीया य / / 307 / / कसिणा सावणतइया, आसाढे तहय चउदसी सुद्धा। आसाढकसिणसत्तमि, सियपंचमि चित्तजिट्टेसु॥३०८।। जिटे कसिणा तेरसि, वइसाहे पडिव मग्गसियदसमी। फग्गुणसुद्धदुवालसि, किण्हा नवमीय जिट्ठस्स // 306 / / वइसाहअसियदसमी, आसढे सावणेऽट्ठमी सुद्धा। कत्तियऽमावसि सिवमासमाइभणिया जिणिंदाणी॥३१०।। (माहस्स किण्हतेरसि) माघस्य कृष्णत्रयोदशी ऋषभस्य निर्वाणे 1 / एवं सर्वजिनानां नामपूर्वकं मोक्षगमनमासाऽऽदि वाच्यम् / (दोसु सियचित्तपंचमी नेय त्ति) द्वयोरजितशंभव जिनयोः चैत्रस्य श्वेतपञ्चमी शेया 2 / 3 / (वइसाहसुद्धअहमि) वैशाखमासस्य शुद्धाऽष्टमी 4 / (तह चित्ते सुद्धनवमी य ) तथा चैत्रे शुद्ध-नवमी 5 चेति गाथार्थः / / 306 / / (कसिणा मग्गइगारसि) कृष्णा मार्गशीर्षमासस्यैकादशी 6 / (फगुणभ--