SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2268 - अभिधानराजेन्द्रः - भाग 4 तित्थयर पुरिसुत्तमविण्हू पुरिसीह कोणालयनिवो य॥२२१।। निवइकुबेर सुभूमाऽजिय विजयमहो य चक्किहरिसेणो। कण्हो पसेण सेणिय, जिणाण जिणभत्तरायाणो / / 222 // वित्तीइ सङ्घबारस, लक्खे पीईऍ दिति कोडीओ। चक्की कणयं हरिणो,रययं निवई सहसलक्खे // 223 // भत्तिविहवाणुरूवं, अन्ने वि य दिति इन्भमाईया। सोऊण जिणाऽऽगमणं, निउत्तमनिउत्तएसुं वा / / 224 / / (भरहसगरमियरोणा य) ऋषभशासने भक्तनृपो भरतः 1 / एवं सर्वत्र जिननामपूर्वक भक्तनृपनामानि वाच्यानि / सगरः 2 / मृगसेनश्च 3 / (मित्तविरिओ य सच्चविरिओ य) मित्र वीर्यश्च 4 / सत्यवीर्यश्च 5 / (तह अजियसेणराया) तथा-अजितसेनो राजा 6 / (दाणविरिअ मघवराया य) दानवीर्यः 71 मघवराजा 8 चेति गाथार्थः / / 220 / / (जुद्धविरि अ सीमंधर ति) युद्धवीर्यः 6 / सीमन्धरः 10 / (तिविट्टविण्हू दुविट्ट अ संयभू) त्रिपृष्ठविष्णुः 11 / द्विपृष्ठश्च 12 / स्वयंभूः वासुदेवः 13 / (पुरिसुत्तमविण्हू पुरिससीह त्ति) पुरुषोत्तमः वासुदेवः 14 / पुरुषसिंहः वासुदेवः 15 // (कोणा-लयनिवोय) कोणालकनृपश्च 16 / इति गाथार्थः // 221 / / (निवइकुबेरसुभूमा) कुबेरनामा नृपतिः 17 / सुभूमनामा 18 / (अजियविजयमहो य चक्किहरिसेणो) अजितः 16 / विजयमहश्च 20 / चक्रिहरिषेणः 21 / (कण्हो पसेण सेणिय त्ति) कृष्णः 22 / प्रसेनजित् 23 / प्रसेनजित 23 / श्रेणिकः 24 / (जिणाण जिण-भत्तरायाणो) जिनानामतिजिनभक्ता राजानो भवन्तीति गाथार्थः // 222 / / (वित्तीइ सववारस लक्खे पीईइ दिति कोडीओ) सार्द्धद्वादशलक्षाणि वृत्त्या ददति,प्रीत्यासार्द्धद्वादशकोटीर्ददति। (चक्की कणय) चक्रिण एनावत्कनक ददति / (हरिणो रययं) वासुदेवा एतावत् रजतं ददति / (निवई सहसलक्खे) नृपतयः सामान्यराजानः सहस्राणि लक्षाणि च क्रमेण वृत्या प्रीत्या च ददतीति गाथार्थः // 223 // (भत्तिविहवाणुरुव) भक्तिविभवानुरूपम् / (अन्ने वि अदिति इब्भमाईया) अन्येऽपि ददति इभ्यश्रेष्ठिसेनापत्यादयः। (सोऊण जिणाऽऽगमणं) श्रुत्वा जिनागमनं जिनानामागमन (निउत्तमणिउत्तएसुवा) मकारस्यालाक्षणिकत्वाद् नियुक्तपुरुषेषु वा, अनियुक्तपुरुषेषु वा / इति गाथार्थः / / 224 / / सत्त० 107 द्वार। (108) मनःपर्यवज्ञानिनः..............., सव्वे मणणाणि एगलक्खा य। पणयालीससहस्सा, पंचसया इगनवइअहिया।।२५४।। सर्वेषां तीर्थकृतामेकीकृताः सन्तः मनःपर्यवज्ञानिन एकलक्षाश्च (पणयालीससहरसा) पञ्चचत्वारिंशत् सहसाणि (पंथ राया इगनवइअहिया) एकनवत्यधिकपञ्चशतानि 145561, सर्वेषां जिनाना मनःपर्यवज्ञानिसंख्या। सत्त० 17 द्वार।। वारससहस्स तिण्हं,सयसड्ढा सत्त पंच य दिवढं। एगदस सडछस्सय, दस सहसा चउसया सड्ढा / / 357 / / दससहसा तिन्नि सया, नव दिवढ सया य अट्ठसहसाय। पंचसय सत्तसहसा, सुविहिजिणे सीयले चेव।।३५८| छसहस्स दोण्हमित्तो, पंच सहस्साय पंच य सयाई। पंचसहस्सा चउरो, सहस्स सय पंच यऽभहिया।।३५६।। चउरो सहस्स तिन्नि य, तिन्नेव सया हवंति चालीसा। सहसदुगं पंचसया, इगवन्ना अरजिणिंदस्स॥३६०।। सत्तरसयाइ पन्ना, पंच दस सया य बार सय सट्ठी। सहसो सय अद्धट्ठम, पंचेव सया उ वीरस्स।।३६१।। "वारससहस्स'' इत्यादिगाथापचकम् / त्रयाणामृषभाजितसंभवनाम्नां तीर्थकृ तां द्वादश द्वादश मनःपर्यवज्ञानिसहस्राणि, परमाऽऽदिजिनस्य सार्द्ध सप्तशताधिकानि; अजितस्य पहाशताधिकानि, शंभवजिनस्य सार्द्धशताधिकानि / तथा श्री अभिनन्दनस्य मनःपर्यवज्ञानिनामेकादश सहस्राणि सार्द्धपट् शताधिकानि। श्रीसुमतेर्दशसहस्राणि सार्द्धचतुःशताधिकानि / श्रीपा--प्रभस्य दशसहस्राणि शतत्रयाधिकानि / श्रीसुपार्श्वस्य नव सहस्राणि सार्द्धकशताधिकानि / श्रीचन्द्रप्रभस्य अष्टौ सहस्राणि / श्रीसुविधिजिनस्य सप्तसहस्राणि पश्चशताधिकानि / शीतलेऽप्येतावन्त एव / श्रेयांसजिनस्य, श्रीवासुपूज्यजिनस्य च षट्षट् सहस्राणि। (इत्तो त्ति) इतोऽनन्तरं विमलाजिनस्य पञ्च सहस्राणि पञ्चशताधिकानि। अनन्तजिनस्य पञ्चसहस्राणि। श्रीधर्मस्य चत्वारि सहस्राणि पञ्चशताधिकानि। श्रीशान्तिजिनस्य चत्वारि सहस्राणि / श्रीकुन्थोस्त्रीणि सहस्राणि चत्वारिंशदधिकशतत्रयाधिकानि। श्रीअरजिनस्य सहस्रद्विकमेकपञ्चशदधिकपञ्चशताऽभ्यधिकम् / श्रीमल्लेः सप्तदशशतानि पञ्चाशदधिकानि। श्रीमुनिसुव्रतस्य पञ्चदशशतानि। श्रीनमिजिनस्य द्वादशशतानि षष्ट्यधिकानि। श्रीनेमेरेकं सहस्रम्। श्रीपार्श्वजिनस्य शतान्यष्टिमानि, सार्दानि सप्त शतानीत्यर्थः / श्रीवीरजिनस्य च पश्चैव शतानीति। प्रव० 22 द्वार। (महाव्रतानि पश्श प्रथमान्तिमतीर्थकृतोः, चत्वारि मध्यमाना द्वाविंशतेरिति गोयमकेसिज्ज' शब्दे तृतीयभागे 660 पृष्ठे स्पष्टीकृतम्) (106) तीर्थकरमातृनामानिजम्बुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगराणं मायरो होत्था। तं जहा "मरुदेवि विजय सेणा, सिद्धत्था मंगला सुसीमा य। पुहवी लक्खण रामा, नंदा विण्हू जया सामा।।३२२|| सुजसा सुव्वय अइरा, सिरिया देवी पभावई पउमा। वप्पा सिवाय वामा, तिसला देवीय जिणमाया।।३२३स०।" भगवत ऋषभस्वामिनो माता मरुदेवी / अजितस्वामिनो विजया। शंभवनाथस्य सेना। अभिनन्दनस्य सिद्धार्था ।सुमतिनाथस्य मङ्गला। पद्मप्रभस्य सुसीमा। सुपार्श्वस्य पृथिवी / चन्द्रप्रभस्य लक्षणा / सुविधिस्वामिनो रामा। शीतलस्य नन्दा / श्रेयांसस्य विष्णुः / वासुपूज्यस्य जया / विमलस्य श्यामा / अनन्तजिनस्य सुयशाः / धर्मनाथस्य सुव्रता / शान्तिनाथस्य अचिरा / कुन्थुनाथस्य श्रीः / अरस्वामिनो देवी / मल्लिजिनस्य प्रभावती / मुनिसुव्रतस्य पद्मा / नमिनाथस्य वप्रा / अरिटनेमेः शिवा / पार्श्वनाथस्य वामा। वर्द्धमानस्वामिनस्त्रिशला। प्रव०११ द्वार।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy