________________ तित्थयर 2267- अमिधानराजेन्द्रः - भाग 4 तित्थयर पूर्वभवस्वर्गाःसव्वटुं तह विजयं,सत्तमगेविजयं दुसु जयंतं / नवमं छ8 गेविजयं तओ वेजयंतं च / / 54|| आणय पाणय अच्चुय, पाणय सहसार पाणयं विजयं / तिसु सव्वट्ठ जयंतं, अवराइय पाणयं चेव / / 5 / / अवराइय पाणयगं, पाणयगमिमे य पुव्वभवसग्गा (56) सर्वार्थसिद्धनामकं विमानमृषभजिने 1 / एवं सर्वत्र जिननामपूर्वक योज्या तथा विजयं विमानम् 2 / सप्तमवेयकम 3 / द्वयोः-जयन्तम् 4, जयन्तम् 5 / नवमवेयकम् 6 / षष्टवियकम् 7 / वैजयन्तम्। 8 // 54 // आनतः 6 / प्राणतः१०। अच्युतः 11 / प्राणतः 12 / सहरवारः 13 / पुनः प्राणतः 14 / विजयमनुत्तरविमानम् 15 / त्रिषु जिनेषु सर्वार्थसिद्धम् 16, सर्वार्थसिद्धम् 17, सर्वार्थसिद्धम् 18 / जयन्तं विमानम् 16 / अपराजितविमानम् 20 / प्राणतदेवलोकः 21 / / 55 / / अपराजितविमानम 22 / प्राणतनामा दशमदेवलोकः 23 / प्राणतकः 24 / एते जिनाना पूर्वभवस्वर्गा ज्ञेयाः / / सत्त०१२ द्वार। पूर्वभवसूत्राणिजंबुद्दीवे णं दीवे इमीसे णं उस्सप्पिणीए तेवीसं तित्थगरा पुव्वभवे एक्कारसंगिणो होत्था / तं जहा-अजित संभव अभिणंदण सुमई०जावपासो वद्धमाणो य। उसभेणं अरहा कोसलिए चोद्दसपुव्वी होत्था / स०२३ सम०। तत्र श्रुतलाभद्वारमाहपढमस्स वारसंग,सेसाणिक्कारसंगसुयलंभो / / प्रथमस्य भगवत ऋषभस्वामिनः पूर्वभवे श्रुतलाभः परिपूर्ण द्वादशाङ्गम्। अवशेषाणामजितस्वामिप्रभृतीनामेकादशाङ्गानि / यस्य च यावान् पूर्वभवे श्रुतलाभः, तस्य तावान् तीर्थकरजन्मन्यपि अनुवर्तते। आ०म०१ अ०१ खण्ड। (105) फणकारणानि, फणानप्याहइग पण नव य सुपासे, पासे फण तिन्नि सग इगार कमा। फणिसिज्जासुविणाओ, फणिंदभत्तीऍनऽन्नेसु।।१२७।। (इग पण नव य सुपासे त्ति) एकः, पञ्च, नव च फणाः सुपाचे सप्तमजिन,(पासे फण तिणि सग इगार ति) पार्श्वनाथे फणास्त्रयः 3, सप्त 7. एकादश च (कम त्ति) क्रमात् / (फणिसिज्जासुविणाउ ति) फणिशय्यास्वप्नात् श्रीसुपाचे जिने फणाः, यतो गर्भस्थे भगवति जननी एकफणे पञ्चफणे नवफणेऽपि च नागतल्पे स्वप्नमध्ये स्वा सुप्तां ददर्श। यत उक्तं श्रीहेमाऽऽचार्यकृतसुपार्श्वचरित्रे'सुप्तामेकफणे पञ्चफणे नवफणेगऽपि च। नागतल्पे ददर्श स्वां, देवी गर्ने प्रवर्द्धिनि / / 1 / / पृथ्व्या देव्या तदा स्वप्ने दृष्ट तादृग महोरगम्। शक्रोऽपि चक्रे भगवन्मूर्द्धिनच्छत्रमिवापरम्।।२।। तदादि चाभूत्समवसरणेष्वपरेष्वपि / नाग एकफणः पञ्चफणो नवफणोऽथवा // 3 // " इत्यादि। (फणिदभत्तीऍ इति) फणीन्द्रभक्त्या श्रीपार्श्वनाथे। यतः फणीन्द्रोधरणः श्रीपार्वे पूर्वभवोपकारित्वादतीव भक्तिमानिति कारणात् फणा भवन्ति / (नन्नेसिं ति) अन्येषां द्वाविंशतिजिनानां न भवन्ति / इति गाथार्थः ||127 // सत्त० 43 द्वार। फलदायकाःआरुग्गं बोहिलाभ, समाहिवरमुत्तमं च मे दिंतु / किं णु हुणिदाणमेतं, .......... णु इति वितर्के, किमिदं निदाणं कीरति? उच्चति-भासा एत्थ भवति / तं जधा-(भासा असच्चमोसा गाधा) सा असच्चामोसा दुवालसविहा। तत्थ जा जायणी सा एसा साहुणो संसारविमोक्ख-त्थं भन्नति। ''ण हु खीणपेजदोसा, देति समाधिं व बोधिं वा।" आह-जदिन पसीदति, न वा देति, तो किं नमस्कारो कीरति? उच्यते-जधा अग्गी न तूसति, न वा देति, तह विजो सीतपरि-गतो सो अतियति, सो यसकजं निप्फाएति, एवं ते वि खीणराग-दोसमोहा न किंचि वि देंति, न या तूसंति, जो पुण पणमति, सो अत्थितमत्थं लभति। उक्तं च - "चन्द्रं दृष्ट्वा यथा तोयं,' इति श्लोकः। अत्थियजंतेहिं ते वि आरोग्गादीया लाभा लभंति, जम्हा एतेसिं एते गुणा, तेण परमा भत्ती कातव्या आ०चू० २अ०॥ (बद्धस्पृष्टकम् 'लोगसार' शब्दे वक्ष्यते) (106) अथ बलवर्णनम्निवईहिँ बला बलिणो, कोडिसिलुक्खेवसत्तिणो हरिणो। तहगुणला चक्की, जिणा अपरिमियबला सव्वे / / 12 / / हरिसंसयछेयत्थं, वीरेणं पयडियं बलं निययं / मेरुगिरिकपणेणं, हेउअभावा न सेसेहिं / / 130 / / (निवईहिं बला बलिणो ति) नपतिभ्यो 1 बला बलदेवा वलिनो बलिष्ठाः 2 / ' निवईहिं'' इत्यत्र प्राकृतत्वात्पञ्चम्यर्थे तृतीया। (कोडिसिलुक्खेवसत्तिणो हरिणो ति) कोटिशिलोत्पाटनशक्तिमन्तो हरयो वासुदेवाः 3 / (तद् दुगुणबला चक्कि त्ति) तत्तस्माद्वा-सुदेवबलाद् द्विगुणबलाश्चक्रिण३ चक्रवर्तिनः।। (जिणा अपरिमिअबला सव्वे त्ति) जिनाः सर्वेऽपि अपरिमितबलाः, अनन्तबला इत्यर्थः / अत्र चक्रयादीनां बलप्रमाणं प्रसङ्गात कथितमिति गाथार्थः / 126 / (हरिसंसयच्छेयत्थं ति) इन्द्रसंशयच्छेदनार्थम्। (वीरेणं पयडिअंबलं निययं ति) श्रीवीरेण प्रकटितं बलं निजकम्। केन प्रकटितम्? मेरुपर्वतकम्पनेन। (हेउअभावा न सेसेहिं ति) हेत्वभावाद् न शेषैः शेषजिनैः प्रकटितं, यतः किमपि बलप्रकटने हेतु भूत्, अतो न प्रकाशितमिति गाथार्थः / / 130 / / सत्त० 48 द्वार। प्रथमान्तिमयोस्तीर्थकरयोः शरीरमाने भिन्नत्वं, बले च भिन्नत्वं नास्ति, तत्कथम्? इति प्रश्ने, उत्तरम्-प्रथमान्तिमजिनयोः शरीरमानभेदऽपि नबले भेदः। "अपरिमियबला जिणवरिंदा" इत्यागमप्रामाण्यादविशेषेणाऽनन्तबलवत्त्वभवसीयते। 1 प्र० ही०२ प्रका०। (107) अथ जिनभक्ताना राज्ञा नामान्याहभरहसगरमियसेणा, य मित्तविरिओ य सच्चविरिओ य / तह अजियसेणराया,दाणविरिय मघवराया य॥२२०|| जुद्धविरिय सीमंधर, तिविट्ठविण्हू दुविट्ठ अ सयंभू /