________________ तित्थयर 2262 - अभिधानराजेन्द्रः - भाग 4 तित्थयर "सिज्जंस बंभदत्ते, सुरिंददत्ते य इंददत्ते य। पउमे य सोमदेवे, माहिंदे सोमदत्ते य॥२६।। पुस्से पुणव्वसू पुण, णंद सुणंदे जए य विजए य। तत्तो य धम्मसीहे, सुमित्त तह वग्घसीहे अ॥२७।। अपराजिऍ दिससेणे, वीसइमो होइ उसभसेणो य। दिपणे वरदत्त धणे, बहुलो तह आणुपुव्वीए॥२८॥ एए वि सुद्धलेसा, जिणवरभत्तीइ पंजलिउडाओ। तं कालं तं समयं, पडिलाभेई जिणवरिंदे" // 26|| श्रेयासः 1, ब्रह्मदत्त२, सुरेन्द्रदत्तः 3, इन्द्रदत्तः 4, पद्मः 5, सोमदेवः 6, माहेन्द्रः 7, सोमदत्तः 8, पुष्यः६, पुनर्वसुः 10, नन्दः 11, सुनन्दः 12, जयः 13, विजयः 14, धर्मसिंहः 15, सुमित्रः 16, व्याघ्रसिंहः 17, अपराजितः 18, विश्वसेनाः 16, ऋषभसेनः 20 (पाठान्तरेब्रह्मदत्तः२०) दिन्नः 21, वरदत्तः 22 (पाठान्तरे वरदिन्नः२२) धन्यः 23. बहुलब्राह्मणः 24 / एते आनुपूर्व्या जिनानां प्रथमभिक्षादातारो ज्ञेयाः। स० पारणदायकगतिःअट्ठ य तब्भवसिद्धा, सेसा तम्मि उ भवे व तइए वा। सिज्झिस्संति सगासे, जिणाण पडिवन्नपव्वजा।।१६७।। अष्टो प्रथमदातारः तस्मिन्नेव भवे मोक्षं गताः, शेषाः षोडशजिनप्रथमदातारः तरिमन्नेव भवे तृतीये वा भवे जिनानां समीपे प्रतिपन्नप्रवाः सन्तः सेत्स्यन्ति मोक्षं यास्यन्तीति। सत्त०७८ द्वार। पारणदायकदिव्यपञ्चकम्पण दिव्वा जलकुसुमाण वुड्डि वसुहार चेलउक्खेवो / दुंदुहिझुणी सुराणं, अहो सुदाणं ति घोसणया / / 16 / / (विवरणंतु उसह' शब्दे द्वितीयभागे 1133 पृष्ठे गतम्) तत्र पारणदायकवसुधारावृष्टिःसव्वेसिं पि जिणाणं, जहियं लद्धा उ पढममिक्खा उ / तहियं वसुधाराओ, सरीरमेत्ता उ वुट्ठाओ // 32 // सर्वेषामपि जिनानां यत्र प्रथमभिक्षा लब्धा, तत्र वसुधारा (सरीरमेत्ता उत्ति) पुरुषमात्रा उच्चत्वेन देवैदृष्टा / स०। सत्ता सङ्घदुवालसकोडी, सुवन्नवुट्ठीइ होइ उक्कोसा। लक्खा सङ्घदुवालस,जहन्निया होइ वसुहारा / / 166 / / सार्द्धद्वादशकोटिस्वर्णवृष्टिश्च भवति उत्कृष्टा, सार्द्धद्वादशलक्षाणि जघन्यका भवति वसुधारा॥१६६॥ सत्त०८० द्वार। जिनानां पारणकपुराण्याहहत्थिणपुरं अउज्झा, सावत्थो तह अउज्झ विजयपुरं। बंभत्थलं च पाडलिसंडं तह पउमसंडं च / / 1611 सेयपुरं रिट्ठपुरं,सिद्धत्थ महापुरं च धन्नकडं। तह वद्धमाण सोमणस मंदिरं चेव चक्कपुरं / / 162 / / रायपुरं तह मिहिला, रायगिहं तह य होइ वीरपुरं / बारवई कोवकडं, कुल्लागं पारणपुराई / / 163 / / हस्तिनापुरम् / पाठान्तरे--गजपुरम् 1 / अयोध्या 21 श्रावस्ती 3 / / अयोध्या 4 / विजयपुरम् 5 / ब्रह्मस्थलम् 6 / पाटलिखाण्डम् / तथा पद्मखण्ड नगरम् 8 / / श्वेतपुरम् / / रिष्टपुरम् 10 / सिद्धार्थपुरम 11 / | महापुरम् 12 / धान्यकडम् 13 / वर्द्धमानपुरम् 14 / सौमनस्यम् 15 / मन्दिरपुरम् 16 / चक्रपुरम् 17 // राजपुरम् 18 / मिथिला 16 / राजगृहम् 20 / वीरपुरम् 21 / द्वारवती 22 / कोपकडं नगरम् 23 / कुल्लागः सन्निवेशः 24 / एतानि जिनानां पारणकपुराणीत्यर्थः / सत्त०७६ द्वार। (101) तीर्थकरपितृनामजंबुद्दीवेणं दीवे भारहे वासे इमीसे णं ओसप्पिणीए चउवीसं तित्थगराणं पियरो होत्था / तं जहा-- "णाभी य जियसत्तू य, जियारी संवरे विय। मेहे धरे पइटे य, महसेणे य खत्तिए / / 5 / / सुग्गीवे दढरहे विण्हू, वसुपुजे य खत्तिए। कयवम्मा सीहसेणे, भाणूय विस्ससेण य॥६॥ सूरे सुदंसणे कुंभे, सुमिते विजए समुद्दविजए य। राया य आससेणे, सिद्धत्थे चिय खत्तिए।।७।। उदितोदितकुलवंसा, विसुद्धवंसा गुणेहिँ उववेया। तित्थप्पवत्तयाणं, एए पियरो जिणवराणं // 8 // " नाभिः१, जितशत्रुः२, जितारिः३. संवरः४. मेघः५, धरः६, प्रतिष्ठ:७, महासेनः८, सुग्रीवः 6, दृढरथः१०, विष्णुः११, वसुपूज्यः 12, कृतवर्मा 13. सिंहसेनः 14, भानुः 15. विश्वसेनः 16, सूरः 17, सुदर्शनः 18, कुम्भः 16, सुमित्रः२०, विजयः 21, समुद्रविजयः२२, अश्वसेनो राजा 23. सिद्धार्थ:२४। एते क्रमेण चतुर्विशतिरर्हता पितरः क्षत्रिया राजानः / स०। तीर्थकरपितृणां गतिःनागेसुं उसभपिआ, सेसाणं सत्त हुंति ईसाणे। अट्ठ य सणंकुमारे, माहिंदे अट्ठ बोधव्वा / / 328 // नागेषु नागकुमारेषु भवनपतिद्वितीयनिकायवर्तिषु सुरेषु श्रीऋषभनाथपिता नाभिनामा,गत इति शेषः / तथा शेषाणामजितनाथप्रभृतीनां चद्रप्रभान्ताना सप्तानां पितरो भवन्ति गता ईशाने द्वितीयदेवलोके / सैद्धान्तिकास्तु-श्रीअजितस्वामिपितुर्जितशत्रोमुक्तिगमनमाचक्षते, अनुयोगद्वाराऽऽदौ तथैव भणनात्। यदाह श्रीहेमसूरिः"राजा बाहुबलिः सूर्य-यशाः सोमयशा अपि। अन्येऽप्यनेकशः केऽपि, शिवं केऽपि दिवं ययुः / / 1 / / जितशत्रुः शिवं प्राप, सुमित्रस्त्रिदिवं गतः॥" इति योगशास्त्रे, त्रिषष्टिचरितेऽपि च। तथा सुविधिप्रभृतीनामष्टौ च पितरः सनत्कुमारे तृतीयदेवलोके / तथा कुन्थुप्रमुखाणामष्टौ पितरो माहेन्द्रे चतुर्थदेवलोके गता बोद्धव्याः। प्रव० 12 द्वार। (102) पूर्वप्रवृत्तिकाल:पुव्वपवित्ति जिणाणं, असंखकालो इहासि जा कुंथ। पासं जा संखिञ्जो, वरिससहस्सं तु वीरस्स // 327|| ऋषभाऽऽदीना पूर्वप्रवृत्तिकाल एवम्-ऋषभादारभ्य कुन्थुजिनं यावत् असंख्यातकालमासीत् पूर्वप्रवृत्तिः / अरजिनादारभ्य पार्श्वनाथपर्यन्तं संख्यातकालः पूर्वप्रवृत्तिः / वीरस्य सहस्रवर्षपर्यन्तं पूर्वप्रवृत्तिरासीत्। सत्त० 162 द्वार। पुर्वविच्छेदकालकथनम्एमेव छेयकालो, नवरं वीरस्स वीससमसहसा।