SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2261 - अभिधानराजेन्द्रः - भाग 4 तित्थयर रिक्त जिनानां विंशतिपारगतानामेकदिनाऽऽदिषु मोक्षमार्गश्वलितः 5 / | इति गाथार्थः / / 324 / / सत्त० 156 द्वार।। अथ प्रतिक्रमणसंख्यादेसिय-राइय-पक्खिय-चउमासिय-वच्छरीयनामाओ। दुण्हं पण पडिकमणा, मज्झिमगाणं तु दो पढमा / / 386|| दैवतिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकनामतः (दुण्ह पण पांडकमणा) द्वयोर्जिनयोः प्रथमचरमजिनयोः पञ्चाऽपि प्रतिक्रमणानि भवन्ति / (मज्झिमगाण तु दो पढम त्ति) मध्यवर्त्तिनां द्वाविंशतिजिनान शासने द्वे प्रथम प्रतिक्रमणे दैवसिकरात्रिकलक्षणे भवतः,नान्य इति गाथार्थः / 386 / सत्त० 133 द्वार। प्रथमगणधरनामानिएएसिंचउव्वीसाए तित्थगराणं चउव्वीसं पढमसीसा होत्था। तं जहा"पढमेऽत्थ उसभसेणे,बीए पुण होइ सीहसेणे य। चारूरु वनणाभे, चमरे तह सुव्वए विदब्भे य / / 36 / / दिण्णे वाराहे पुण, आणंदे गोथुभे सुभूमे य / मंदरें जसे अरिठे, चक्काउहसंवकुंभअभिणए य / / 4 / / इंदकुंभे य सुंभे,वरदत्ते अज्जदिण्ण इंदभूई य। उदितोदितकुलवंसा, विसुद्धवंसा गुणेहिँ उववेया। तित्थप्पवत्तयाणं, पढमा सिस्सा जिणवराणं / / 41 / / " पुण्डरीको वृषभसेनाऽपरनामा 1, सिंहसेनः२, चारूरु: 3, वजनाभः 4. चमरगणिः५, सुव्रतः (मतान्तरेण प्रद्योतनः) 6, विदर्भः७, दन०८ वाराहः६, आनन्दः (मतान्तरेण पद्मनन्दः)१०, कौस्तुभः (कृतार्थः) 11, सुभूमः(सुधर्मा)१२, मन्दर: 13, यशोधरः 14, अरिष्ट : 15, चक्रायुधः 16, साम्ब: 17. कुम्भः 18, अभिनयः (भिषजः 16, इन्द्रकुम्भः(मल्ली)२०,शुभ:२१, वरदत्तः 22, आर्यदत्तः२३, इन्द्रभूतिः 24 / एतानि प्रथमगणधराणां नामानि। *स०) प्रथमप्रवर्तिन्यःएएसि णं चउव्वीसाए तित्थगराणं चउव्वीसं पढमसिस्सणी होत्था। तं जहा"बंभी फग्गू सामा, अजिया तह कासवी रई सोमा। सुमणा वारुणि सुजसा, धारणि धरणी धरा पउमा।४२। अज्जा सिवा सुई दामणी य रक्खी य बंधुवई। पुप्फवई अनिला जक्खदिन्न तह पुप्फचूला य 1 // 43|| चंदणसहिअपवत्तणि, चउवीसाणं जिणवरिंदाणं / / " तत्र ब्राही. फल्गुः, श्यामा, अजिता, काश्यपी, रतिः, सोमा, सुमना, वारुणी, सुलसा (सुयशाः) धारिणी, धरणी, धरा, पद्मा, *"सिरिउसहसेण पहुसीहसेण चारूरु वजनाहऽवखा। चमरो पज्जोयवियम्भदिन्नपहुणो वराहो य॥३०६।। पउनंद कयत्थो विय, सुहम्ममंदरजसा अरिहोय। चक्काउह संबो कुंभ भिसह मल्ली य सुभो य॥३०७।। वरदत्त अजदिन्ना, तहिदभूई य गणहरा पढमा।" प्रक०८ द्वार। इति प्रवचनसारोद्वाराऽऽदौ नामभेदोऽपि / इति प्रथमगाथया चतुदेशप्रवर्तिनीनामानि। आर्या, शिवा, श्रुतिः (शुभा) दामिनी (अञ्जुका) रक्षौ (भावितारमा) बन्धुमतिनामा, पुष्पवती, अनिला (अमिला) यक्षदत्ता (यक्षिणी) तथा पुष्फचूला, चः समुच्चये, चन्दनासहितास्तु एताः प्रवर्तिन्यः। प्रव०६द्वार। प्रथमश्रावकाःसेयंस नंद सुनो, संखो उसहस्स नेमिमाईणं / (218) श्रीऋषभस्य प्रथमः श्रावकः श्रेयांसनामा: / नेमिजिनस्य नन्दः 2 / पार्श्वस्य सुद्योतः३ / शङ् खो वीरस्स 4 / शेषाणां विंशतिजिनानामप्रसिद्धाः, पुरातनग्रन्थेष्वनिबन्धनात् / सत्त० 105 द्वार। प्रथमश्राविकाःसड्डि सुभद्दा महसु-व्वया सुनंदा य सुलसा य / / (218) ऋषभस्य सुभद्रा 1 / नेमेः महासुव्रता 2 / पार्श्वस्य सुनन्दा 3 / वीरस्य सुलसा 4 / अन्येषामप्रसिद्धाः, ग्रन्थेष्वनिबन्धनात्। सत्त० 106 द्वार। प्रत्येकबुद्धमुनिसंख्यानियनियसीसपमाणा, नेया पत्तेअबुद्धा वि। (270) प्रत्येकबुद्धा अपि मुनयो निजनिजशिष्यप्रमाणा ज्ञेयाः। सत्त० 125 द्वार। ('मुणि' 'साहु शब्दे विशेषः) (प्रमाणाकुलम अंगुल' शब्दे प्रथमभागे 44 पृष्ठे निरूपितम्) प्रमादःवीरुसहाण पमाओ, अंतमुहुत्तं तहेवऽहोरत्तं / (176) वीरस्यान्तर्मुहूर्त्तमात्र प्रमादो जातः। ऋषभस्याऽहोरात्रं जातः / अन्येषां प्रमादो नास्ति / सत्त० 85 द्वार ! परीषहाःउदिता परीसहा सिं, पराइया ते य जिणवरिंदेहिं। उदिताः परीषहाः शीतोष्णाऽऽदय एषां भगवतां तीर्थकृता, परं ते परीषहाः सर्वैरपि जिनवरेन्द्रैः पराजिता: / गतं परीषहद्वारम् / आ०म०१ अ०१खण्ड। (66) अथ जिनप्रतिहार्याण्याह-- कंके ल्लि कुसुमवुट्ठी, दिव्वज्झुणिचामरासणाइं च / भावलयभेरि(दुंदुहि) छत्तं, जिणाण इय पाडिहेराई / 205 / (कंकेल्लिकुसुमबुद्दि त्ति) जिनशरीराद् द्वादशगुणः कङ्केल्लिपादपः, अशोकाऽपरपर्यायः 1 / पञ्चवर्णकुसुमानां वृष्टिः 2 / (दिव्वज्झुणि चामरासणाईच) दिराध्वनिः३, श्वेतचामराणि 4, स्वर्ण-रत्नाऽऽदिमथ सिंहासनम 5 / (भावलयभेरिदुंदुहि त्ति) भावलय मौलिपृष्ठे भामण्डलम् 6, भेरिदुन्दुभिनामा वाद्यविशेषः 7 / (छत्त) छत्रमातपत्रं जिनमस्तकोपरि 8 / (जिणाण इय पाडिहेराइ) जिनानामेतानि प्रातिहार्याण्युक्तानीति गाथार्थः // 208 / / सत्त०६६ द्वार। (तीर्थकराणा पारणकालो, पारणद्रव्याणि च 'उसह' शब्दे द्वितीयभागे 1133 पृष्ठे निरूपितानि) (100) पारणदायकाःएएसि णं चउव्वीसाए तित्थगराणं च उव्वीसं पढ मभिक्खा दायारो होत्था / तं जहा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy