________________ तित्थयर 2285 - अभिधानराजेन्द्रः - भाग 4 तित्थयर सीआवेत्ता सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेति, अब्भंगेत्ता भगवन्तं तीर्थकर तीर्थकरमातरं च सिंहासने निषादयन्ति-उपवे.सुरभिणा गंधुव्वट्टएणं उव्वटुंति, उव्वट्टित्ता भगवं तित्थयरं शयन्ति; निषाद्य च शतपाकैः सहस्रपाकैः शतकृत्वोऽपरापरौषधीरसेन, करयलसंपुडेणं, तित्थयरमायरं च बाहासु गिण्हंति, गिण्हित्ता कार्षापणानां शतेन वा यत्पर्क तच्छतपाकम्, एवं सहरापाकमपि। बहुवचन जेणेव पुरच्छिमिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव तथाविधसुरभितैलसंग्रहार्थम्। तैलैरभ्यङ्गयन्ति, तैलमभ्यञ्जयन्तीत्यर्थः / सीहासणा तेणेव उवागच्छंति,उवागच्छित्ता भगवं तित्थयरं अभ्यङग्य च सुरभिणा गन्धद्रव्याणामुत्पलपिष्टाऽऽदीनामुर्तितधूर्णतित्थयरमायरंच सीहासणे णिसीआवें ति, णिसी-आवेत्तातिहिं पिण्डेन गन्धयुक्तगोधूमचूर्णपिण्डेन वा उद्वर्तयन्ति, प्रक्षिततेलापनयने उदएहिं मजाति। तं जहा-गंधोदएणं, पुप्फोदएणं, सुद्धोदएणं / / कुर्वन्ति, उद्वर्यं च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च मजावेत्ता सव्वालंकारविभूसिअंकाति, करेत्ता भगवं तित्थयरं बाहागुलन्ति, गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृह, यत्रेव चतुःशालं, करयलपुद्धेणं, तित्थयरमायरं च बाहाहिं गिण्हंति, गिण्हित्ता यत्रैव च सिंहासन, तत्रैवोपागच्छन्ति, उपागत्य च भगवन्त तीर्थकर तीर्थ.. जेणेव उत्तरिल्ले कयलीहरए जेणेव चउस्सालए जेणेव सीहासणे करमातरं च सिंहासने निषादयन्ति, निषाद्य च त्रिभिरुदकर्मजयन्ति तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं स्नपयन्ति / तान्येव त्रीणि दर्शयति तद्यथेत्यादिना, गन्धोदकेन च सीहासणे णिसीआवेंति, णिसीआवेत्ता आमिओगे देवे कुमाऽऽदिभिश्रितन, पुष्पोदके न जात्यादिमिश्रितेन, शुद्धोदकेन सद्दावेंति, सद्दावेत्ता एवं बयासीखिप्पामेव भो देवाणुप्पिया ! केवलोदकेन, मञ्जयित्वा सर्वालङ्कारभूषितौ कुर्वन्ति, मातृपुत्राविति चुल्लहिमवंताओ वासहरपव्वयाओ गोसीसचंदणकट्टाई शेषः / कृत्वा च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च साहरह / तए णं ते अभिओगा देवा ताहिं रुअगमज्झवत्थव्वाहिं बाहुभिहान्ति, गृहीत्वा च यत्रैवोत्तराह कदलीगृह, यत्रैव च चतुःशालक, चउहिं दिसाकुमारीमहत्तरिआहिं एवं वुत्ता समाणा हट्ठतुट्ठा०जाव यत्रैव च सिहासन, तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकर विणएणं वयणं पडि च्छंति, पडिच्छित्ता खिप्पामे व तीर्थकरमातरं च सिंहासने निषादयन्ति, निषाद्य च आभियोगान् देवान् चुल्लहिमवंताओ वासहरपव्वयाओ सरसाइंगोसीसचंदणकट्ठाई शब्दयन्ति, शब्दयित्वा च एवमवादिषुः-क्षिप्रमेव भो देवानुप्रियाः ! साहरंति / तए णं ताओ मज्झिमरुअगवत्थवाओ चत्तारि क्षुद्रहिमवतो वर्षधरपर्वतादोशीर्षचन्दनकाष्ठानि संहरतसमानयत / ततस्ते दिसाकुमारीमहत्तरिआओ सरगं करेंति, करेता अरणिं घडेंति, आभियांगा देवास्ताभी रुचकमध्यवास्तव्याभिश्चतसृभिर्दिकुमारीअरणिं घडेत्ता सरएणं अरणिं महिंति, महित्ता अग्गिं पाडिंति, महत्तरिकाभिरेवमनन्तरोक्तमुक्ता आज्ञप्ताः सन्तो हृष्टतुष्टा इत्यादि पाडित्ता अग्गिं संधुक्खें ति, संधुक्खेत्ता गोसीसचंदणकट्टे यावद्विनयेन वचनं प्रतीच्छन्त्यङ्गीकुर्वन्ति, प्रतीष्य च क्षिप्रमेव पक्खिवंति, पक्खिवित्ता अग्गिं उज्जालिंति, उज्जालित्ता क्षुद्रहिमयतो वर्षधरपर्वतात सरसानि गोशीर्षचन्दनकाष्ठानि संहरन्ति / समिहाकट्ठाई पक्खिविंति, पक्खिवित्ता अग्गिहोमं करेंति, करेत्ता ततस्ता मध्यरुचकवास्तव्याश्चतस्रो दिक् कुमारीमहत्तरिकाः शरक-. भूमिकम्मं करेंति, करेत्ता रक्खापोट्टलिअं बंधंति, बंधेत्ता शर-प्रतिकृतितीक्ष्णमुखमन्युत्पादकं काष्ठविशेषं कुर्वन्ति, कृत्वा च तेनैव णाणामणिरयणभत्तिचित्ते दुवे पाहाणवट्टगोलगे गहाय भगवओ शरकन सह अरणिं लोकप्रसिद्ध काष्ठविशेष घटयन्ति–संयोजयन्ति, तित्थयरस्स कण्णमूले टिट्टिआविंति, भवउ भयवं पव्ययाउए। घटयित्वा च शरकेनाग्नि मथ्नन्ति, मथित्वा च अग्नि पातयन्ति, तए णं ताओ रुअगमज्झवत्थव्याओ चत्तारि दिसाकुमारी- पातयित्वा च अग्निं सन्धुक्षन्तिसन्दीपयन्ति, सन्धुक्ष्य च गोशीर्षचन्दनमहत्तरिआओ भयवं तित्थयरं करयलपुडेणं तित्थयरमायरं च काष्ठानि, प्रस्तावात् खण्डशः कृतानीति बोध्यम् यादृशैश्चन्दनकाष्टरबाहाहिं गिण्हं ति, गिण्हित्ता जेणेव भगवओ तित्थयरस्स ग्निरुद्दीपितः स्यात् तादृशानीति भावः। प्रक्षिपन्ति, प्रक्षिप्य च जम्मणभवणे तेणेव उवागच्छंति, उवागच्छित्ता तित्थयरमायरं अग्निमुज्ज्वालरान्ति उद्दीपयन्ति, उज्ज्वाल्य च प्रदेशप्रमाणानि हवनोप-- सयणिजंसि णिसीआविंति, णिसीआवित्ता भयवं तित्थयरं माउए योगीनीन्धनानि समिधः, तद्रूपाणि काष्ठानि प्रक्षिपन्ति / पूर्वो हि पासे ठविंति, ठवित्ता अदूरसामंते आगायमाणीओ परिगाय- काष्ठप्रक्षेपोऽग्न्युद्दीपनाय, अयं च रक्षाकरणायेति विशेषः / प्रक्षिप्य च माणीओ चिट्ठति।। अग्निहोमं कुर्वन्ति, कृत्वा च भूतेभस्मनः कर्म क्रिया, तां कुर्वन्ति, येन (तएणनाओरुअगमज्झदत्थव्वाओ चत्तारि दिसाकुमारीओ इत्यादि) प्रयोगणेन्धनानि भस्मरूपाणि भवन्ति तथा कुर्वन्तीत्यर्थः / कृत्वा च ततस्ता चकमध्यवास्तव्याश्चतस्रो दिक् कुमारीमहत्तरिकाः, यत्रेव जिनजनन्याः शाकिन्यादिदुष्टदेवताभ्यो दृग्दोषाऽऽदिभ्यश्व रक्षाकरी पोट्टभगर्वोस्तीर्थकरस्तीर्थकरमाता च, तत्रैवोपागच्छन्ति, उपागत्य च लिका बध्नन्ति, बध्वा च नानामणिरत्नानां भक्तिरचनायौ विचित्रो द्वी भगवन्त तीर्थकर करतलसंपुटेन, तीर्थकरमातरं च बाहुभिर्गृह्णन्ति, पाषाणवृत्तगोलको, पाषाणगोलकावित्यर्थः / गृहीत्वा भगवतस्तीगृहीत्वा च यत्रैव दाक्षिणात्य कदलीगृहं, यत्रैव च चतुःशालकं, यत्रय र्थकरस्य कर्णमूले 'टिट्टिआवें ति" इत्यनुकरणशब्दोऽयम्। तेन टिट्टि सिहासन, तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकरं करतलसंपुटन आति' परस्परप्रताडनेन दिद्दीतिशब्दोत्पादनपूर्वक वादयन्तीत्यर्थः / तीर्थकरमातरं च बाहुभिर्गृहन्ति,गृहीत्वा च यव दाक्षिणात्यं कदलीगृहं, अनेन हि बाललीलावशादन्यत्र व्यासक्तं भगवन्तं वक्ष्यमाणाऽऽ - यत्रैव च चतुःशालक, यत्रैव सिंहासने, तत्रैवोपागच्छन्ति, उपागत्य च / शीर्वचनश्रवणं पटु कुर्वन्तीति भावः / तथा कृत्वा च भवतु भगवा