________________ तित्थयर 2284 - अभिधानराजेन्द्रः - भाग 4 तित्थयर यशोधरा, लक्ष्मीवती, शेषवती, चित्तगुप्ता, वसुन्धरा / तथैव चित्रा, चः समुच्चये। चित्रकनका, शतेरा, सौदामिनी। तथैव यावन्न भेतव्ययावद्युष्माभिर्न भेतव्यमिति कृत्वा जिनजनन्योर्दक्षिणदिगागत- मिति कृत्वा विदिगागतत्वात् भगवतस्तीर्थकरस्य तीर्थकरमातुश्च चतसृषु त्वादक्षिणदिग्भागे जिनजननीस्नपनोपयो गिजलपूर्णकलशहस्ता विदिक्षु दीपिकाहस्त-गता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति। आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति / / अथ मध्यरुचकवासिन्य आगमयितव्याःसाम्प्रतं पश्चिमरुचकस्थानां वक्तव्यमाह तेणं कालेणं तेणं समएणं मज्झिमरुअगवत्थव्वाओ चत्तारि तेणं कालेणं तेणं समएणं पच्चच्छिमरुअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं सएहिं कूडे हिं तहेव० जाव दिसाकुमारीमहत्तरिआओ सएहिं सएहिं०जाव विहरंति।तं जहा- विहरंति। तं जहा- "रूआ रूआसिआ, सुरूवा रूवगावई।" "इलादेवी सुरादेवी, पुढवी पउमावई। तहेव०जाव तुब्भाहिं ण भाइअव्वं ति कट्ट भगवओ तित्थयएगणासा णवमिआ, भद्दा सीआय अट्ठमी // 1 // " रस्स चउरंगुलवजणाभिणालं कप्पंति, कप्पेत्ता विअरगं खणंति, तहेव०जाव तुब्भाहिं ण भाइअव्वं ति कट्ट०जाय भगवओ खणित्ता विअरगे णाभिं णिहणंति, निहणित्ता रयणाण य वइराण तित्थयरस्स तित्थयरमाउए अ पञ्चच्छिमेणं तालिअंटहत्थ य पूरे ति, पूरेत्ता हरिआलिआए पेढं बंधंति, बंधित्ता तिदिसिं मयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति। तओ कयलीहरए विउव्वंति / तए णं तेसिं कयलीह-रगाणं "तेणं कालेणं' इत्यादि सर्वं तथैव, नवरं पश्चिमरुचकवास्तव्याः बहुमज्झदेसभाए तओ चउस्सालए विउध्वंति, तए णं तेसिं पश्चिमदिग्भागवर्तिरुचकवासिन्य इति / नामान्यासा पदोनाऽऽह चउस्सालगाणं बहुमज्झदेसभाएतओ सीहासणे विउव्वंति; तेसि इलादेवी, सुरादेवी, पृथिवी, पद्मावती. एकनासा, नवमिका, भद्रा, णं सीहासणाणं अयमेआरूवे वण्णावासे पण्णत्ते, सव्वो वण्णगो सीता / चः समुच्चये। अष्टमी चेति। कूटव्यवस्था तथैव, पश्चिमरुचकाग भाणिअव्यो। तत्वाजिनजनन्योः पश्चिमदिग्भागे तालवृन्त व्यजन तद्धस्तगता (तेणं कालेण इत्यादि) तस्मिन् काले तस्मिन् समये मध्यरुचकस्तिष्ठन्तीति। वास्तव्या मध्यभागवर्तिरुचकवासिन्यः / कोऽर्थः?-चतुर्विशत्यउदीच्यां रुचकवासिनीना कृत्यानि धिकचतुःसहराप्रमाणे रुचकशिरोविस्तारे, द्वितीयसहस्रं चतुर्दिग्वर्तिषु तेणं कालेणं तेणं समएणं उत्तरिल्लरुअगवत्थव्वाओ जाव चतुर्षु कूटेषु पूर्वाऽऽदिक्रमेण चतस्रस्ता वसन्तीत्यर्थः / श्रीअभयदेवविहरंति / तं जहा सूरयस्तु षष्ठाङ्ग वृत्तौ मल्ल्यध्ययने-''मज्झिमरुअगवत्थ'या'' इत्यत्र रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्याहुः / अत्र तत्त्वं बहुश्रुतगम्यम् / "अलंबुसा मिस्सकेसी, पुंडरीआ य वारुणी। चतस्रो दिक् कुमारिका यावद्विहरन्ति / तद्यथा-रूपा, रूपासिका, हासा सव्वप्पभा चेव, सिरि हिरिचेव उत्तरओ" ||1|| सुरूपा, रूपकावती / तथैव युष्माभिर्नभेतव्यमिति कृत्वा भगवततहेव०जाव तित्थयरस्स तित्थयरमाउए अ उत्तरेणं चामर स्तीर्थकरस्य चतुरङ् गुलवर्जनाभिनालं कल्पयन्ति, कल्पयित्वा च हत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति। विदरकं गर्ता खनन्ति, खनित्वा च विदरके कल्पितां नाभिं निधानयन्ति, उदीच्यामप्येवमेवेति। तत् सूत्रमाह-"तेणं कालेणं" इत्यादि व्यक्तम् / निधानयित्वा च रत्नश्च वजैश्च, प्राकृतत्वाद्विभक्तिव्यत्ययः / पूरयन्ति, नवरमुत्तररुचकवास्तव्या उत्तरदिग् भागवर्तिरुचकवासिन्यः / पूरयित्वा च हरितालिकाभिर्दूर्वाभिः पीट बध्नन्तिा कोऽर्थः? पीठं बद्धवा नामान्यासां पद्मनाऽऽह-अलम्बुषा, मिश्रकेशी, पुण्डरीका, चः प्राग्वत्। तदुपरि-हारितालिकां वपन्तीत्यर्थः / विवरकवचनाऽऽदिकं च सर्व वारुणी, हासा, सर्वप्रभा,चैवेति प्राग्वत्। श्रीः, हीश्वोत्तरतः। कूटव्यवस्था भगवदवयवस्याऽऽशातनानिवृत्यर्थम् / पीठ बध्वा च त्रिदिशि पश्चितथैव, उत्तररुचकाऽऽगतत्वाजिनजनन्योरुत्तरदिग भागे चामरहस्तगता मावर्जदिक् त्रये त्रीणि कदलीगृहाणि विकुर्वन्ति / ततस्तेषां कदलीआगायन्त्यः परिगायन्त्यस्तिष्ठन्तिा गृहाणां बहुमध्यदेशभागे त्रीणि चतुःशालकानि भवनविशेषान विकुर्वन्ति। अथ विदिगुचकवासिनीनामागमनाऽवसरः ततस्तेषां चतुःशालकाना बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति, तेणं कालेणं तेणं समएणं विदिसिरुअगवत्थव्याओ चत्तारि तेषां सिंहासनाना मप्येवदृशो वर्णव्यासः प्रज्ञप्तः, सिंहासनानां दिसाकुमारीमहत्तरिआओ०जाव विहरंति। तं जहा-"चित्ता य सर्वो वर्णकः पूर्ववणितव्यः। चित्तकणगा, सतेरा सोदामणी।" तहेव०जाव ण भाइअव्वं ति सम्प्रति सिंहासनविकुर्वणानन्तरीयकृत्यमाह-- कट्ट भगवओ तित्थयरस्स तित्थयरमाउए अचउसु विदिसासु तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ दीविआहत्थगयाओ आगायमाणीओ परिगायभाणीओ चिटुंति। जेणेव भयवं तित्थयरे तिथयरमाया य तेणेव उवागच्छंति, 'तेणं कालेण' इत्यादि व्यक्तम् / नवरं विदिग्रुचकवास्तव्यास्तस्येव उवागच्छित्ता भगवं तित्थयरं करयलसंपुडेणं तित्थयरमायरं च रुचकपर्वतस्य शिरसि चतुर्थे सहस्रे चतसृषु विदिक्षु एकैकं कूट, तत्र बाहाहिं गिण्हंति, गिण्हित्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव वासिन्यश्चतस्रो विदिक कुमार्यो यावद्विहरन्ति। इमाश्च स्थानाने विद्युत् चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता कुमारीमहत्तरिका इत्युक्ता इति। एतासां चैशान्यादिक्रमेणनामान्येयम्- | भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीआवें ति, णि