________________ जयंती 1418 - अभिधानराजेन्द्रः - भाग 4 जयकेसरसूरि "भण्णइ तेसिमभटवे, विपइ अनिल्लेवण न उ विरोहो। ननु सव्वभव्वसिद्धी, सिद्धा सिद्धतसिद्धीओ।।२।।'' अयगर्थो भण्यते-अनोत्तरं भव्यत्वमेव सिद्धिगमनकारणं न त्य-न्यति कशित्तत्र च सत्यपि भव्यत्वे सिद्धिगमनकाराणे तेषां भव्यानामभव्यानामपि प्रति भव्यानप्याश्रित्य अनिर्लेपनमव्यवच्छेदः, अभव्यानवशिष्य यद्व्यानां निर्लेपनमुक्तम् तदपि नेत्यर्थः / न तु न पुनरिहार्थे विरोधो बाधाऽस्ति सिद्धान्तसिद्धत्वादेतदेवाह-ननु इत्यादि न हि सर्वभव्यसिद्धिः सिद्धा सिद्धान्तसिद्धेरिति। "किह पुण भव्य बहुत्ता, सव्वागासपएसदिट्टता। न वि सिज्झिहिंति तो भण-इ किं तु भवत्तणं तेसि / / 3 / / जइ होऊणं भव्वा, वि केइ सिद्धि न चेव गच्छति। एवं ते वि अभव्वा, को विं विसेसो भवे तेसिं / / 4 / / भण्णइ भव्यो जोगो, दारुदलियति वा विपज्जाया। जोगो वि पुण न सिज्झइ, कोइ रुक्खाइदिहता / / 5 / / पडिमाईण न जोग्गा, बहवो गोसीसचंदणदुमाइ। संति अजोगा वि इह, अण्णे एरंडभंडाई॥६॥ न य पुण पडिमुप्पायण-संपत्ती होइ सब्वजोग्गाणं। जेसि पि असंपत्ती, नयतेसिंजोग्गया होइ 7|| कि पुण जा संपत्ती, सा नियमा होइ जोग्गरुक्खाणं / न य होई अजोग्गाणं, एमेव य भव्वसिज्झणया॥८॥ सिज्झिरसंति य भवा, सव्वे वित्ति भणियं च ज पहुणा। तं पि य एयाए चिय, दिट्टीए जयंति पुच्छाए।।६।। भव्यानामेव सिद्धिरित्येतया दृष्ट्या मतेनेति। अहवा-पडुच कालं, न सव्वभव्वाण होइ वोच्छिती।।१०।। जंतीतणागयाओ, अद्धाओ दो वि तुल्लाओ। तत्थतीतद्धाए, सिद्धी एक्को अणतभागो सिं। कामं तावइओ चिय, सिज्झिहिइ अणागयद्धाए / / 11 / / ते दो वणतभागा, होउं सो चिय अणंतभागो सिं। एवं पि सव्वभव्वाण सिद्धिगमणं च णिहि॥१२॥" तो द्वावप्यनन्तभागी, मीलितौ सर्वजीवानामनन्त एव भाग इति / यत्पुनरिदमुच्यते-अतीताद्धातोऽनागताद्धाऽनन्तगुणेति / तन्मतान्तरं, तस्य चेदं बीजं, यदि द्वे अपि ते समाने स्याता, तदा मुहूर्तादावतिक्रान्ते अतीताद्धा समधिका, अनागताद्धा च हीनेति हतं समत्वम्, एवं च मुहूर्तादिभिः प्रतिक्षणं क्षीयमाणाऽप्यनागताद्धा, यतो न क्षीयते ततोऽवसितं ततः साऽनन्त गुणेति, यच्चोभयोः समत्वं तदेवं यथाऽनागताद्वाया अन्तो नास्ति एवमतीताद्धाया आदिरिति समतेति जीवाश्च न सुप्ताः सिध्यन्ति, किं तर्हि जागरा एवेति सुप्त-जागरसूत्रं, तत्र च (सुत्त रा ति) निद्रावशत्वम् (जागरियत ति) जागरणं जागरः सोऽस्यास्तीति जागरिकस्तरावो जागरिकत्वम् (अहम्मिय त्ति) धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्नि-षेधादधार्मिकाः / कुत एतदेवमित्यत आह-(अहम्माणुया) धर्म श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगाः। कुत एतदेवमित्यत आह-(अहग्गिहा) धर्मः श्रुतरूप एवेष्टो वल्लभः पूजितो वा येषां ते धर्मेष्टाः, धर्मिणां वष्टा धर्मेष्टाः, अतिशयेन वा धर्मिणो धर्मिष्ठास्तन्निषेधादधर्मिष्ठाः। अधर्मेष्टाः।। अधर्मिष्ठा वा, अत एव (अहम्मक्खाइ) न धर्ममाख्यान्तीत्येवशीला अधर्माख्यायिनः। अथवा-न धर्मात् ख्यातिर्येषां तेऽधर्मख्यातयः। (अहम्मपलोइ ति) नधर्ममुपादेयतया प्रलोकयन्तियेतेऽधर्मप्रलोकिनः। (अहम्मपलजण त्ति) नधर्मे प्ररज्यन्ते आसञ्जन्ति येते अधर्मप्र-रखनाः / एवं च-(अहम्मसमुदायार त्ति) न धर्मरूपश्चारित्रात्मकः समुदाचार-- स्समाचारः स प्रमोदो वाऽचारो येषां ते तथा, अत एव ''अहम्ण" इत्यादि / अधर्मेण चारित्रश्रुतविरूद्धरुपेण वृत्तिं जीविका कल्प्यन्तः कुर्वाणा इति, अनन्तरं सुप्तजाग्रता साधुत्वं प्ररूपितम्। अथ दुर्बलादीना तथैव तदेव प्ररूपयन् सूत्रद्वयमाह-"वलियत्तं भंते!" इत्यादि। (वलियत ति) बलमस्यास्तीति बलिकरतद्भावो बलिकत्वम् (दुबलियत्तं ति) दुष्ट बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं, दक्षत्वं च तेषः साधु येनेन्द्रियवशानां यद्भवति तदाह-"सोइंदिय" इत्यादि। (सोइंदियवसट्टे त्ति) श्रोत्रेन्द्रियवशेन तत्पारतन्त्र्येण ऋतः पीडितः श्रोत्रेन्द्रियवशातः, श्रोत्रेन्द्रियवशं वा, ऋतौ गतः श्रोत्रेन्द्रियवशातः / भ०१२ श०२उ०। सप्तमबलदेवस्य मातरि, स० आव०ा अकम्पिताऽभिधष्टमगणधरस्य मातरि, आ०म०प्र०ा पार्श्वशिष्यायां पश्चात् परिवाजिकीभूतायामुत्पलभगिन्याम, सा हि स्वभगिनी सोमासहिता चोरिकसन्निवेशे अवटे क्षिप्यमाणं भगवन्तं राजपुरुषानुपशमय्य मुमोच / आ०म०प्र०। पूर्वरुचकवास्तव्यायां सप्तम्यां दिक्कुमार्याम, द्वी०जाआ०म० ति०। आ०चू०। स्था०। सर्वेषां ग्रहाणां चतसृष्वग्रमहिषीषु तृतीयायामग्रमहिष्याम्, जं०७ वक्ष०ा जी० भ०) पश्चिमविदेहस्य सताया उत्तरदिगवर्तिमहावप्रविजयराजधान्याम, जं०४ वक्ष०ा स्थान रतिकरपर्वतराजधानीविशेषे, द्वी०। अञ्ज-नकपर्वतसत्कपुष्करिणीविशेषे, ती०२४ कल्प। जी० स्था० नवम्यां तिथी, ज०७०। कल्प०। चं०प्र०ा पुरीविशेषे, यत्र किल गुणचन्द्रर्षिणा सुरद नगृहपतिभाया वसुन्धरा मालाहृतभिक्षां दातुमुद्यता विनिवारिता / पिं०। अष्टमजिनशिविकायाम, स०। महौषधिविशेषे, ती०७ कम्प। तथा हि! "जयन्ती मदगन्धाढ्या, तिक्ता चैव कटूष्णिका। कृमिमूत्रामजित् ख्याता, कण्ठशोषणकृन्मता / / 1 / / कृष्णा रसायनी तत्र, सैव सर्वत्र पूज्यते। तच्छाकं विषदोषघ्नं चक्षुष्यं मधुरं हिमम्"। पताकायाम, वाचा "दो जयंतीओ"। स्था०. ठा०३ उ०! "पूवसिजायरी जयंती' इत्यत्र पूर्वशय्यातरीशब्दस्यार्थः। प्रस्याध्य इति प्रश्रे, उत्तरम्-अपूर्वसाध्वादिः समायातस्तद्गृह एव प्रथम वसति याचते तस्याश्च स्थानदातृत्वेन प्रसिद्धत्वात्पूर्व-शय्यातरीति ! भगवतीसूत्रवृत्त्य नुसारेण पूर्व शय्यातरीशब्दार्थो तेय इति / १२७प्र०सेन०१ उल्ला) जयकित्ति पु०(जयकीर्ति) अशलगच्छीये मेरुतुरु सूरिशिष्ये जयकेशरिसूरिशीलरत्नसूरिणो गुरौ, विक्रमसंवत् 1433 वर्ष अयं जातः, 1444 वर्षे प्रव्रजितः, 1467 वर्षे सूरिपदं प्राप्तः, 1473 वर्षे गच्छेशपदं प्राप्तः, 1500 वर्षे स्वर्गमगमत्। एतन्नामा द्वितीयो विजयसिंहसूरेः शिष्य आसीत्,येन शीलोपदेशमाला नाम ग्रन्थो विरचितः। जैइ०। जयकेसरसूरि पुं०(जयकेशरसूरि) अशलगच्छीये जयकार्तिसरिशिष्ये सिद्धान्तसागरगुरौ, विक्रमसंवत् 1461 वर्षे जातः,१४७५ दीक्षितः, 1464 आचार्यो जातः, 1501 गच्छनायकः, 1542 स्वर्गतश्वयमभवत / जै०इ०॥