SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जयंती 1417 - अभिधानराजेन्द्रः - भाग 4 जयंती ज्जणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं सुत्तत्तं साहू, एएणं जीवा सुत्ता / समाणा णो बहूणं पाणभूयाणं जीवाणं सत्ताणं दुक्खाणयाए सोयणयाए०जाव परियावणयाए वटुंति एएणं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वाणो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति एएणं जीवाणं सुत्तत्तं साहू | जयंती ! जे इमे जीवा धम्मत्थिया धम्माणुगा०जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं जागरियत्तं साहू एएणं जीवा जागरमाणा बहूणं पाणाणं अदुक्खणयाए०जाव अपरियावणयाए वटुंति, तेणं जीवा जागरा समाणा अप्पाणं वा परं वा तदुभयं वा वबूहि धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसि णं जीवाणं जागरियत्तं साहू, से तेणटेणं जयंती ! एवं वुचई अत्थेगगइयाणं जीवाणं सुत्ततं साहू, अत्थेगझ्याणं जीवाणं जागरियत्तं साहू / बलियत्तं भंते ! साहू दुवलियत्तं साहू? जयंती ! अत्थेगइयाणं जीवाणं बलियत्तं साहू अत्थे-गइयाणं जीवाणं दुब्बलियत्तं साहू / से केणतुणं भंते ! एवं वुधइन्जाव साहू ? जयंती ! जे इमे जीवा अहम्मिया०जाव विहरंति, एएसि णं जीवाणं दुब्वलियत्तं साहू एएणं जीवा, एवं जहा सुत्तस्स तहा दुब्बलियत्तस्स वत्तव्वया भाणियव्वा, बलियत्तस्स जहा जागरस्स तहा भणियध्वंजाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियत्तं साहू से तेणद्वेणं जयंती! एव वुच्चइतं चेव०जाव साहू ! दक्खत्तं भंते ! साहू आलसियत्त साहू? जयंती ! अत्थेग इयाणं जीवाणं दक्खत्तं साहू अत्थेगइ-याणजीवाणं आलसियत्त साहू। से केणट्टेणं भंते ! एवं वुच्चइ ते चेव०जाव साहू? जयंती ! जे इमे जीवा अहम्मिया०जाव विहरंति / एएसि णं जीवाणं आलसियत्त साहू एएसि ण जीवा अलसाउमाणा णो बहूणं जहा सुत्ता तहा अलसा माणियव्वा जहा जागरा तहा दक्खा माणियव्वा०जाव संजोएत्तारो भवंति। एएणं जीवा दक्खा समाणा बहहिं आयरियवेयावचेहिं उवज्झायवेयावचेहिं थेरवयावचेहिं तवस्सीवे यावच्चे हिं गिलाणवेयावचोह से हवे यावच्चे हिं कुलवेयावचेहिं गणवेयावच्चे हिं संघवियावच्चे हिं साहम्मियवेयावधेहिं अत्ताण संजोएत्तारो भवति, एएसिणं जीवाणं दक्खत्तं साहू से तेणटेणं तं चेव०जाव साहू / सोइंदियवसट्टेणं भंते! जीवे किं बंधइ एव जहा कोहवसट्टे तहेव०जाव अणुपरियट्टइ। एव चक्खिंदियवसट्टे वि,जाव फासिंदियवसट्टे वि,०जाव अणुपरियट्टइ / तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमढे सोचा णिसम्म हट्ठतुट्ठा सेसं जहा देवाणंदा तहेव पव्वइए०जाव सव्वदुक्खपहीणा सेवं भंते! भंतेत्ति॥ "तेणं कालेण'' इत्यादि। (पोत्ते त्ति) पौत्रः पुत्रस्यापत्यम् (चेडगस्स ति) वैशालीराजस्य (नत्तुए त्ति) नप्ता दौहित्रः (भाउज त्ति) भातृजाया (वेसाली सावगाणं अरहताणं पुव्वसिज्जायरी ति) वैशालिको भगवान् महावीरस्तस्य वचनं शृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति, वैशालिकश्रावकास्तेषाम् आर्हतानां अर्हद्वेक्तानां, साधूनामिति गम्यम् पूर्वशय्यातरा प्रथमस्थानदात्री साधवो ह्यपूर्वे समायातास्तद्गृह एव प्रथम वसतिं याचन्ते, तस्याः स्थानदातृत्वेन प्रसिद्धत्वादिति, सा पूर्वशय्यातरा (सभाववो त्ति) स्वभावतः पुद्गलाना मूर्तत्ववत् (परिणामओ त्ति) परिणामो नाभूतस्य भवनेन पुरुषस्य तारुण्यवत् / (सव्वे विणं भंते ! भव-सिद्धिया जीवा सिज्झिस्संति त्ति) भवा भाविनी सिद्धिर्येषां ते भवसिद्धिकास्ते सर्वेऽपि भदन्त ! जीवाः सेत्स्यन्तीति प्रश्नः / हन्तेत्यादि तूत्तरम् अयं चास्यार्थः-समस्ता अपि भवसिद्धिका जीवाः सेत्स्यन्ति अन्यथा भवसिद्धिकत्वमेव न स्यादिति / अथ सर्वभवसिद्धिकानां सेत्स्यमानताऽभ्युपगमें भवसिद्धिकं शून्यता लोकस्य स्यात् / नैवं समयज्ञता। तथाहि सर्व एवानागतकाल-समया वर्तमानतालप्स्यन्ते / "भवति स नामातीतः, प्राप्तो यो नाम वर्तमानत्वम् / एष्यश्च नाम स भवति, यः प्राप्स्यति वर्त्तमानत्वम् ||1||" इत्यभ्युपगमान्न चानागतकालसमयविरहितो लोको भविष्यतीति / अथैतामेवाशङ्का जयन्ती प्रश्नद्वारेणाऽस्मदुक्तसमयज्ञातापेक्षया ज्ञातान्तरेण परिहर्तुमाह"जह णं'' इत्यादि। इत्येके व्याख्यान्ति। अन्ये तु व्याचक्षते-सर्वेऽपि भदन्तः भवसिद्धिका जीवाः सेत्स्यन्ति, ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव, नाभवसिद्धिका एकोऽप्यन्यथा भवसिद्धिकत्वमेव न स्यादित्यभिप्रायः, 'हन्ता' इत्याधुत्तरम्। अथ यदि ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव, नाभवसिद्धिक एकोऽपीत्यभ्युपगम्यते, तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनात् भव्यन्यूनतो जगतः स्यादिति जयन्त्याः शङ्का तत्परिहारं च दर्शयितुमाह-"जइ णं'' इत्यादि / (सव्वागाससेढि त्ति) सर्वाकाशस्य वु-ध्या चतुरस्रप्रतरीकृतस्य श्रेणिः प्रदेशपड् िक्तः सर्वाकाशश्रेणिः (परित ति) एक प्रदेशिकत्वेन विष्कम्भाभावेन परिमिता (परिवुड त्ति) श्रेण्यन्तरैः परिकरिता स्वरूपमेतत्तस्याः। अत्रार्थे वृद्धोक्ता भावनागाथा भवन्ति"तो भणइ किंण सिझंति, अहव किमभटव सावसेसत्ती। निल्लेवणं न जुज्जइ, तेसिं तो कारणं अन्नं // 1 // " अयमर्थः-यदि भवसिद्धिकाः सेत्स्यन्तीत्यपगम्यते, ततो भणति शिष्यः करमान्न ते सर्वेऽपि सिध्यन्ति, अन्यथा भवसिद्धिकत्वस्यैवाभावात्। अथवा-अपरं दूषणं कस्मादभव्यसावशेषत्वादभव्यावशेषत्वेन अभव्यान् विमुच्येत्यर्थः / तेषां भव्याना निर्लेपनं न युज्यते युज्यत एवेति भावः / यस्मादेवं ततः कारणं सिद्धर्हेतुरन्यद्भव्यत्वातिरिक्तं वाच्यं, तत्र सति सर्वभव्यनिर्लेपनप्रसङ्गादिति।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy