SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2274 - अभिधानराजेन्द्रः - भाग 4 तित्थयर णो जिनाश्च / ततो वासुदेवः, ततश्चक्री, ततो वासुदेवः / (तित्थेसो इगु तो सचकिअ जिणो केसि त्ति) तीर्थेश एकः, ततः सचक्री जिनः, ततो वासुदेवः, सचक्री जिनः। (चक्री, केसवसंजुओ जिणवरो, चक्की अ, तो दो जिणा) चक्री, केशवसंयुतो जिनवरः, ततश्चक्री, ततो द्वौ जिनौ / इति गाथार्थः // 353 / / सत्त० 170 द्वार। जिनचक्रवर्तिकेशवानां विवरणयन्त्रम् - तीर्थकरः चक्रवर्ती वासुदेवः भरतचक्रवर्ती सगरचक्रवर्ती अपभस्वामी अजितस्वामी संभवस्वामी अभिनन्दनः सुमतिनाथः पद्मप्रभः सुपार्श्वनाथः चन्द्रप्रभः सुविधिनाथ: शीतलनाथः श्रेयांसनाथः वासुपूज्यः विमलनाथः अनन्तनाथः धर्मनाथः |0000000000000 10000000001 त्रिपृष्टः द्विपृष्टः स्वयंभूः पुरुषोत्तमः पुरुषसिंहः मघवा चक्रवर्ती | सनत्कुमारश्चक्री शान्तिरेव कुन्थुरेव अर एव पुरुषपुण्डरीकः सुभूमचक्री (83) तीर्थकरनामान्याहजंबुद्दीवे दीवे भारहे वासे चउवीसं तित्थगरा होत्था। तं जहाउसभ अजिअसंभव अभिणंदण सुमइपउमप्पभ सुपास चंदप्पभ सुविहि (पुप्फदंत "कपभी वृषभः, श्रेयान् श्रेयांसः, स्यादनन्तजिदनन्तः। सुविधिस्तु पुष्पदन्तः, मुनिसुव्रतसुव्रतौ तुल्यौ / / 26 / / अरिष्टनेनिरतु नेभिः, वीरश्वरमतीर्थकृत। महावीरा वर्द्धनाना, देवार्या ज्ञातनन्दनः // 30 // " इत्यभिधानचिन्तामणौ पर्यायवाचकाः।) सीयल सिजंस वासुपूज्ज विमल अणंत धम्म संति कुंथु अर मल्लि मुणिसुव्वय णमिणेमि पास बड्डमाणो य ।स० (तीर्थकृतां मातृपितृविचारोऽग्रे करिष्यते) (चक्रवर्तिनां सर्वा वक्तव्यता 'चकवट्टि' शब्दे तृतीयभागे 1066 पृष्ठतो द्रष्टव्या) बलदेववासुदेवपितरःजंबुद्दीवे णं दीवे भारहे वासे नवबलदेवनववासुदेवपितरो होत्था। तं जहा"पयावई य बंभो, सोमो रुद्दो सिवो महिसरो य। अग्गिसीहो य दसरहो, नवमो भणिओ य वसुदेवो"।४६। वासुदेवमातरःजंबुद्दीवे णं दीवे भारहे वासे णव वासुदेवमायरो होत्था / तं जहा-- "मियावई उमा चेव, पुहवी सीया य अंबिया। लच्छिमई सेसमई, केकई देवई तहा / / 50 // " बलदेवमातरः-- जंबुद्दीवे णं दीवे भारहे वासे णव बलदेवमायरो होत्था / तं जहा 'भद्दा तह सुभद्दा य, सुप्पभा य सुदंसणा। विजया वेजयंती य, जयंती अपराजिया // 51 / / णवमीया रोहिणी य, बलदेवाण मायरो"। दशारमण्डलानिजंबुद्दीवे णं दीवे भारहे वासे णव दसारमंडला होत्था / तं जहा- उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी। तेयंसी वच्चंसी जसंसी छायंसी कंता सोमा सुभगा पियदंसणा सुरूआ सुहसीला सुहाभिगम्मसव्वजणणयणकंता ओहबला अतिबला महाबला अनिहता अपराइया सत्तुमद्दणारिपुसहस्समाणमहणा साणु कोसा अमच्छरा अचपला अचंडा मियमंजुलपलावहसियगंभीरमधुरपडि पुण्णसचवयणा अब्भु वगयवच्छला सरण्णा लक्खणवंजणगुणो ववे आ माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगा ससिसोम्मागारकं तपियदंसणा अमरिसणा पयंडदंडप्पयारा गंभीरदरिसणिज्जा तालद्धओ विद्धगरुलके ऊ महाधणु विक ड्डया महासत्तसागरा दुद्धरा धणुद्धरा धीरपुरिसा जुद्धकित्ति शान्तिनाथः कुन्थुनाथः अरनाथः |0000 मल्लिनाथः मुनिसुव्रतः महापद्मचक्री |01 लक्ष्मणः नमिनाथ: हरिषेणचक्री जयचक्री 0 नेमिनाथः बहादत्तचक्री 1015-000 पार्श्वनाथः वर्द्धमानः
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy