SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2271 - अभिधानराजेन्द्रः - भाग 4 तित्थयर श्रीवीरतीर्थे श्रेणिकाऽऽदयो जिनजीवा ज्ञेयाः / इति गाथार्थः / 36 / (सेणियसुपासपोट्टिलउदाइसंखे ति) श्रेणिकः 1 सुपार्श्वः २पोट्टिलः 3 उदायिनामा 4 संखनामा 5 / (दढाउसवगे) दृढायुः 6 शतको च७ (रेवइ सुलसा) रेवती 8 सुखसानाम्न्यौ 6 (वीरस्स बद्धतित्थत्तणा नव उ) श्रीवीरस्य तीर्थे एते नव जीवा बद्धतीर्थङ्करपदा इति गाथार्थः / / 37|| सत्त०१६६ द्वार। (74) भविष्यतीर्थकराःजंबुद्दीवे णं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए / चउवीसं तित्थगरा भविस्संति। तं जहा'महापउमे सूरदेवे, सुपासे य सयंपों। सव्वाणुभूई अरहा, देवगुत्ते य होक्खइ / / 1 / / उदए पेढालपुत्ते य, पोट्टिले सतकित्तिए। मुणिसुव्वए य अरहा, सव्वभावविऊ जिणो / / 2 / / अममे णिकसाए य, निप्पुलाए य निम्ममे। चित्तउत्ते समाहीय,आगमिस्सेण होक्खइ।।३।। संवरे अणियट्टी य, विवाए विमले तहा। देवोववाए अरहा, अणंतविजए इय / / 4 / / (प्रवचनसारोद्धाराऽऽदी यन्नामभेद उपलभ्यते. तन्मतान्तरेण।) एए वुत्ता चउव्वीसं, भरहे वासम्मि केवली। आगमिस्सेण होक्खंति, धम्मतित्थस्स देसगा'"||५|| स०। महाविदेहविजयेषु विहरत्सु केवलिजिनेषु छद्मस्थेष्वन्येषां जिनाना जन्माऽऽदि स्यात्, किं वा तन्मोक्षगमनानन्तरमिति प्रश्ने, उत्तरम्महाविदेहविजयेषु विहरत्सु केवलिजिनेषु छद्मस्थेषु वाऽन्येषां जिनानां जन्माऽऽदि न स्यादिति / प्र०२। ही०२ प्रका०। (75) अथ युगान्तकृद् भूमिकामाहसाहूण सिद्धिगमणं,असंखअडचउतिसंखपुरिसं जा। संजायमुसहनेमी-पासंऽतिमसेसमुक्खाओ // 323 / / (साहूण सिद्धिगमणं) साधूना मुनीनां सिद्धिगमन मोक्षगमनम् (असंखअडचउतिसंखपुरिसं जा.संजायं ति) असंख्याष्टचतुस्त्रिसंख्यपुरुष यावत् संजातम् / कस्मादित्याह-(उसहनेमिपासंतिमसेसमुक्खाओ) ऋषभनेमिपावन्तिमशेषाणां मोक्षात् / इयमत्र योजना-श्रीऋषभस्य मोक्षात् असंख्यपुरुषान् यावत् साधूना सिद्धिगमन संजातम् 1 / श्रीनमेरष्टौ पुरुषान् यावत् साधूनां सिद्धिगमनं संजातम 22 / ('अरहओ णं अरिष्टनेमिस्स जाव अट्ठमाओ पुरिसजुगाओ जुगतगडभूमी दुवासपरियाए अंतमकारसी।'' स्था०८ठा० "उसभेणं अरहा कोसलिएणं इमीसे उस्सप्पिणीए नवहिं सागरोवमकोडाकोडीहिं वीइकताहि तित्थे पवत्तिए।' स्था०६ ठा०) श्रीपार्श्वस्य मोक्षात् चतुरः पुरुषान् यावत् साधूनां सिद्धिगमनं संजातम्।२३। शेषाणामजिताऽऽदीनां नमि (21) पर्यन्तानां जिनानां मोक्षात् (त्रि)?..संख्यातपुरुषान् यावत्साधूना सिद्धिगमनं संजातमिति गाथार्थः / / 24 // 323 / / सत्त० 158 द्वार। “समणस्स णं भगवओ महावीरस्स जाव तचाओ पुरिसजुगाओ जुगतगडभूमी।" स्था०३ ठा०३उ०। (76) स्थितिकल्पः दसहा दुण्हं भणिओ, चउहा अन्नेसि ठिइकप्पो (287) दशधा दशप्रकारेण स्थितिकल्पः प्रथम१चरम२४जिनयोस्तीर्थे भणितः / अन्येषां द्वाविंशतिजिनाना चतुःप्रकारो भणितः / सत्त० 135 द्वार। (विशेषार्थिना 'कप्प' शब्दस्तृतीयभागे 225 पृष्ठे विलोकनीयः) (77) तत्त्वसंख्याजीवाऽऽई नव तत्ता, तिन्निऽहवा देव-गुरु-धम्मा (283) सव्वे सिं जिय-अजिया, पुन्नं पावं च आसवो बंधो। संवर निज्जर मुक्खो , पत्तेयमणेगहा तत्ता / / 284|| सर्वेषां जिनानां शाराने जीवाऽऽदीनि नव तत्त्वानि / अथवा-त्रीणि तत्त्वानि देवगुरुधर्मरूपाणि भवन्ति। (283 ) सर्वेषां जिनाना तीर्थ जीवाऽजीवी, पुण्य, पापंच , आश्रवः, बन्धः, संवरः, निर्जरा, मोक्षः। एतानि नव तत्त्वानि प्रत्येकमनेकधा भवन्ति / / सत्त० 131 द्वार / आ०म० (78) अथ तीर्थप्रवृत्तिकालः प्रोच्यतेइगतित्था जा तित्थं, बीयस्सुप्पज्जए य ता नेओ। पुटिवल्लतित्थकालो, दुसमंतं पुण चरिमतित्थं / / 210 / / केवलिकालेण जुओ, इगस्स बीयस्स तेण पुण हीणो। अंतरकालो नेओ, जिणाण तित्थस्स कालो वि।।२११।। उसहस्सय तित्थाओ, तित्थं वीरस्स पुव्वलक्खऽहियं / अयरेगकोडिकोडी, वावीससहस्सवासूणा / / 212 / / (इगतित्था जा तित्थ, बीयस्सुप्पज्जए अता नेओ। पुव्विल्लतित्थकालो) एकस्य तिर्थकृतस्तीर्थात् यावद् द्वितीयतीर्थकृतस्तीर्थमुत्पद्यते तावत्कालं पूर्वतीर्थकृतस्तीर्थकालो ज्ञेयः / (दुसमंत पुण चरिमतित्थं ति) दुःषमान्तं पुनश्चरमतीर्थम् पञ्चमाऽऽरकपर्यन्त यावत् श्रीवीरजिनस्य तीर्थमिति गाथाऽर्थः // 210 / / (केवलिकालेण जुओ इगरस ति) एकस्य विवक्षितजिनस्य केवलिकालेन युतः (बीयरस तेण पुण हीणो) द्वितीयस्य तदग्रेतनस्य जिनस्य पुनस्तेन केवलिकालेन हीनो रहितः (अंतरकालो त्ति)एतादृशोऽन्तरकाल एव (नेओ जिणाण तित्थस्स कालो वित्ति) जिनाना तीर्थस्यापि कालो ज्ञेयः। तथाहि-श्रीऋषभाजि - तयोरन्तरकालः पञ्चाशद् लक्षकोटिसागराणि / स च श्रीऋषभस्य केवलिकालेन वर्षसहस्रोनपूर्वलक्षमानेन युतः श्रीअजितस्य केवलिकालेन द्वादशवर्षोनपूर्वाङ्गोनैकपूर्वलक्षमानेन हीनश्च क्रियते। तथा च द्वादशवर्षानपूर्वाङ्गोनैव पूर्वलक्षोनानि वर्षसहस्त्रोनैकपूर्वलक्षाधिकानि च पञ्चाशल्लक्षकोटिसागराणि जातानि। एतावतां कालं 50 लक्ष-कोटिसागर 8366012 वर्षाधिकं श्रीऋषभस्य तीर्थ प्रवृत्तमित्यर्थः / एवं पार्श्वजिनं यावद्भावना कार्या। इति गाथार्थः / / 211 / / (उसहस्सय तित्थओ तित्थं वीरस्रा ति) ऋषभस्य च तीर्थात् वीरस्य तीर्थ (पुव्वलक्खऽहियं ति) पूर्वलक्षाधिकमधिकं ( अयरेगकोडिकोडी) सागरैककोटाकोटी (बावीससहस्सवासूणा) द्वाविंशतिसहस्रवर्षोना भवति। तथाहि-ऋषभस्य केवलिपर्यायः वर्षसहस्रोनमेकं पूर्वलक्ष, ततो नवाशीतिपक्षेषु व्यतीतेषु तृतीयारकः परिसमाप्तः / ततो द्विचत्वारिंशत् सहस्रवर्षोनेकः सागरकोटाकोटिप्रमाणः चतुर्थारको व्यतीतः। तदनु च एकविंशतिसहस्रवर्षप्रमाणः पञ्चमारकः / सर्वेषां पिण्डीकरणे च नवाशीतिपक्षाधिकेन पूर्वलक्षणाधिका
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy