________________ तित्थयर 2270 - अभिधानराजेन्द्रः - भाग 4 तित्थयर अजियस्स चउत्थारयमज्झे पच्छखें संभवाऽऽईणं / तस्संऽतें अराईणं, जिणाण जम्मो तहा मुक्खो / / 3 / / (संखिजकालरूवे. तइयऽरयंते उसहजम्मो त्ति) संख्यातकालरूपे तृतीयारकपर्यन्त ऋषभजिनजन्म, मोक्षश्च ज्ञेय इति गाथार्थः / (अजियस्स चउत्थारयमज्झे ति) अजितजिनस्य चतुर्थारकमध्ये जन्म, मोक्षश्चाभूत् / (पच्छखें संभवाऽऽईणं ति) पश्चिमार्द्ध सम्भवाऽऽदीनां सप्तदशजिनपर्यन्तानां जन्म, मोक्षश्चाभूत्। (तस्संऽतें अराईण) तस्य तुरकस्यान्ते अराऽऽदिजिनानां वीरपर्यन्तानां सप्तजिनानां जन्म, मोक्षश्चाभूत् / (जिणाण जम्मो तहा मुक्खो ) एवं सर्वजिनानां जन्म, मोक्षश्च / सत्त०२५ द्वार। अथ जन्मारकाणां शेषकालमाहजम्माउ इगुणनउई-पक्खनिजाउअमियमरयसेसं / पुरिमंतिमाण नेअं, तेणऽहियमिमं तु सेसाणं // 16 // अजियस्स अयरकोडी, लक्खा पन्नास, वीस दस एगो। कोडिसहस दस एगो, कोडिसयं कोडि दस एगा।।७।। बायालसहस्सूणं, इय नवगे अट्ठगे पुणो इत्तो। पणसविलक्खचुलसी-सहसऽहियं होइ वरिसाणं / / 88|| अयरसयं छायाला, सोलससगतिन्नि पलियभागतिगं। पलियस्स एगपाओ, वरिसाणं कोडिसहसो य / / 6 / / तिसु चुलसिसहस्सऽहिया, पणसट्ठिइगारपंचलक्खा य। चुलसि सहस्सा तो सड दुसय पासस्स अरसेसं / / 60|| (जम्माउ इगुणनउई.-पक्खनिजाउअभियमरयसेसं ति) जन्मत एकोननवति (86) पक्षनिजायुर्मितमरकशेषम् (पुरिमंतिभाण नेअंति) प्रथमान्तिमयोर्जिनयोज्ञेयम्। अयं भावः एकोननवतिपक्षाः चतुरशीतिलक्षपूर्वाणि च श्रीऋषभदेवस्य तृतीयारकशेषं ज्ञेयम् / कोऽर्थः? श्रीऋषभदेवस्य जन्मतः तृतीयारकमध्ये एतावान् कालोऽवशिष्यत इति / तथा-एकोननवतिपक्षाः द्वासप्ततिवर्षाणि च श्रीवीरस्य जन्मतोऽरकस्य शेष ज्ञेयम्। श्रीवीरस्य जन्मतः चतुर्थारकमध्ये एतावान् कालोऽवशिष्यत इत्यर्थः / (तेणऽहिय-मिमं तु सेसाणं ति) तोभिन्नक्रमत्वात शेषाणां मध्यद्वाविंशतिजिनानां तु, तेन निजायुषा अधिकमिदं वक्ष्यमाणमरकशेष ज्ञेयमिति गाथाऽर्थः / / 86 / / (अजियस्स अयरकोडी लक्खा पन्नास त्ति) अजितस्य जन्मतः द्वासप्तति (72) लक्षपूर्वैरधिकाः "वायालसहस्सूर्ण इय नवगे' इत्यग्रे वक्ष्यमाणत्वात् द्विचत्वारिंशशतवर्षसहरीरुनाश्च पञ्चाशल्लक्षाः सागरकोट्यः चतुर्थारकशेष ज्ञेयम्। एवं शीतलजिनं यावद् निजायुःप्रक्षेपपूर्वक द्विचत्वारिंशद् वर्षसहस्रा-ऽपनयनपूर्वकं च चतुर्थारकशेषं वाच्यम् / 2 (वीस दस एगो त्ति) विंशतिकोटिलक्षाः६० लक्षपूर्वाधिक०३। दशकाटिलक्षाः 50 लक्षपूर्वाधिकः 4 / एककोटिलक्षाः 40 लक्ष०५ / (कोडिसहस दस इक्को त्ति) दशकोटिसहस्राः 30 लक्षपू० 6 / एककोटिसहस्रः 20 लक्षपू०७ 1 (कोडिसयं कोडि दस एग त्ति) कोटीशतं 10 लक्ष०८1दशकोट्यः२ल०६॥ एका कोटी 1 लक्ष०१०। सागराणामिति सर्वत्र गम्यम् / इति गाथार्थः ||87 / / "वायालसहस्सूण, इय नवगे" इत्यनन्तरोक्ते नवके अजितजिनादारभ्य शीतलजिन यावद् द्विचत्वारिंशद्वर्षसहस्रैरेतदरकशेषमूनं क्रियते। (अट्ठगे पुणो इत्तो त्ति) इतोऽनन्तरमष्टके पुनः(पणसहिलक्खचुलसीसहसऽहिय होइ वरिसाणं ति) पञ्चषष्टिलक्षचतुरशीतिवर्षसहस्राधिकं भवति, अग्रे वक्ष्यमाणमिति शेष इति गाथार्थः / / 88 / / (अयरसयं ति) अतरशतं सागरशतम्। भावना चैवम्-श्रेयांसस्य जन्मतः निजायुरधिकं पञ्चषष्टिलक्ष(६५) चतुरशीति (84) सहस्रवर्षादधिक चैक सागरशतं चतुर्थारकशेषं ज्ञेयम् / एवमरजिनं यावन्निजायुः प्रत्यय-पूर्वकं. पञ्चषष्टिलक्षचतुरशीतिसहस्रवर्षप्रक्षेपपूर्वक च भावनीयम् / (छायाल त्ति) षट् चत्वारिंशत् सागराणि 72 लक्षा० 12 / (सोलस सग तिन्नि पलियभागतिगं ति) षोडशसागराणि 60 लक्षा० 13 / सप्तसागराणि 10 लक्षा०१४ / त्रीणि सागराणि (?) लक्ष० 15 / पल्यभागत्रिक पादोनपल्यम् 1 लक्ष०१६ / (पलियरस एगपाउ त्ति) पल्यस्यैकपादः चतुर्थांशः निजायुः (65) सहस्राधिक० 17 / (वरिमाणं कोडिसहसो यत्ति) वाणां कोटिसहस्र (85) सहस्रश्चति 18 गाथार्थः ||86 // (तिसु चुलसिसहस्सऽहिय त्ति) त्रिषु जिनेष्वनन्तरं भणिष्यमाणेषु चतुरशीतिसहस्राधिकाः (पणसट्टि-इगारपंचलक्खा यति) लक्षशब्दस्य प्रत्येक योगात् पञ्चषष्टिलक्षाः श्रीमल्लिजिनस्य जन्मतः चतुरशीतिसहस्रवर्षाधिका 55000 निजायुरधिकाश्च पञ्चषष्टिलक्षाः 65 वर्षाणि चतुर्थारकशेषगिति नमिजिनं यावद्भावना कार्या 16 / एकादशलक्षाः 30 सहस्र०२०। पञ्चलक्षाश्च 10 सह० 21 / (चुलसिसहस्स त्ति) चतुरशीतिसहस्राणि वर्षाणि 1 सह० 22 / (तो सड्ड दुसय त्ति) ततः सार्द्ध द्वे शते (पासस्स अरसेस ति) श्रीपार्श्वनाथस्य अरकशेषं ज्ञेयं वर्षशता-धिकम 23 // इति गाथाऽर्थः / / 60 // चतुर्विशतिजिनानां जन्मारकाणां शेषकालः। सत्त०२६ द्वार / / - (73) अथ तीर्थप्रसिद्धजिनजीवानाहउसहे मरीइपमुहा 1, सिरिवम्मनिवाइया सुपासजिणे 7 / हरिसेणविस्सभूई,सीयलतित्थम्मि१० जिणजीवा।।३।। सेयंसे सिरिकेऊ, तिविट्ठमरुभूइअमियतेयधणा। वसुपुज्जे 11 नंदणनं-दसंखसिद्धत्थसिरिवम्मा!।३५।। सुवर्ते ऍरावणनारय-नामा२० नेमिम्मि कण्हपमुहा य // 22 // पासे अंबडसचइ-आणंदा 23 वीरें सेणियाई य॥३६|| सेणिय सुपास पोट्टिल, उदाइ संखे दढाउ सयगे य / रवेइ सुलसा वीरस्स बद्धतित्थत्तणा नव उ॥३७|| (उसहे मरीइपमुहा) ऋषभे मरीचिप्रमुखाः 13 (सिरिवम्मनिवाइआ सुपासजिणे) श्रीवर्मनृपाऽऽदिकाः सुपार्श्वजिने७। (हरिसेणविस्सभूइ ति) श्रीशीतलनाथतीर्थे हरिषेणविश्वभूती जिनजीवौ ज्ञेयौ इति गाथार्थः // 34 / / (सेयंसे सिरिकेऊ) श्रेयांसतीर्थे श्रीकेतुनामा (तिविट्टमरुभूइअमियतेयधणा) त्रिविष्टमरुभूत्यमिततेजोधननामानः११ (वसुपुज्जे नंदणनंदसखसिद्धत्थसिरिवच्छा) वासुपूज्यजिनतीर्थे नन्दनन्दसङ्घ सिद्धार्थ श्रीवर्माभिधा 12 इति गाथार्थः // 35 / / (सुवते ऍरावणनारयनामा) मुनिसुव्रते ऐरावणनारदनामानौ 20 / (नेमिम्मि कण्हपमुहाय) नैमितीर्थे कृष्णप्रमुखाश्च 22 / (पासे अंबडसचाइआणंदा) पार्श्वतीर्थे अम्बडसत्यक्यानन्दनामानः 23 / (वीरें सेणिआई य)