________________ तित्थयर 2266 - अभिधानराजेन्द्रः - भाग 4 तित्थयर भुंजा वरदमुद्रान्वितदक्षिणकरद्वया, कलशाङ्कुशयुक्तवामक-रद्वया च / श्रीवासुपूज्यस्य प्रवरा देवी, मतान्तरेण चण्डा, श्यामवर्णा तुरगवाहना चतुर्भुजा वरदशक्तियुक्तदक्षिणकरयुगा, पुष्पगदायुतवामकरद्वया च / श्रीविमलस्य विजया, मतान्तरेण विदिप्ता, देवी हरितालवर्णा पद्मासना चतुर्भुजा बाणपाशयुक्तदक्षिणकरद्वया, धनुर्नागयुतवामपाणिद्वया च / श्रीअनन्तजिनस्य अंकुशा देवी गौरवर्णा पद्मासना चतुर्भुजा पाशयुक्तदक्षिणपाणिद्वया, फलकाङ्कुशयुक्तवामकरद्वया च / श्रीधर्मस्य पन्नगा देवी, मतान्तरेण कन्दर्पा, गौरवर्णा मत्स्यवाहना चतुर्भुजा उत्पलाकुशयुक्तदक्षिणपाणिद्वया, पद्माभययुतवामपाणिद्वया च / श्रीशान्तिनाथस्य निर्वाणा देवी कनकरुचिः पद्मासना चतुर्भुजा पुस्तकोत्प्लयुक्त-दक्षिणपाणिद्वया,कमण्डलुकमलकलितवामकरद्वया च, श्रीकुन्थोरच्युता देवी, मतान्तरेण बलाभिधाना, कनकच्छविर्मयूरवाहना चतुर्भुजा बीजपूरकशूलान्वितदक्षिणपाणिद्वया, भुशुण्डिपद्मान्दितवामपाणिद्वया च / श्रीअरजिनस्य धारणी देवी नीलवर्णा पद्मासना चतुर्भुजा मातुलिङ्गोत्पलयुक्तदक्षिणपाणिद्वया, पद्माक्षसूत्रान्वितवामपाणिद्वया च / श्रीमल्लिजिनस्य वैरोट्या देवी कृष्णवर्णा पद्मासना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणपाणिद्वया,बीजपूरकशक्तियुक्तवामपाणिद्वया चेति / श्रीमुनिसुव्रतस्य अक्षुप्ता देवी, मतान्तरेण नरदत्ता, कनकरुचिर्भद्रासनारूढा चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणभुजदया, बीजपूरकशूलयुक्तवामकरद्वया च। श्रीनमिजिनस्य गन्धारी देवी श्वेतवर्णा हंसवाहना चतुर्भुजा वरदखड्गयुक्तदक्षिणकरद्वया, बीजपूरककुन्तकलितवामकरद्वया च। श्रीनेमिजिनस्य अम्बा देवी कान्तरुचिः सिंहवाहना चतुर्भुजा आमलुम्बिपाशयुतदक्षिणकरद्वया, चक्राकुशाऽऽसक्तवामकरद्वया च / श्रीपार्श्वजिनस्य पद्मावती देवी कनकवर्णा कुक्कुटसर्पवाहना चतुर्भुजा पद्मपाशान्वितदक्षिणकरद्वया, फलाकुशाधिष्ठितवामकरद्वया च : श्रीवीरजिनस्य सिद्धार्यिका देवी हरितवर्णा सिंहवाहन चतुर्भुजा पुस्तकाभययुक्तदक्षिणकरद्वया, बीजपूरकवीणाभिरामकरद्वया चेति / अत्र सूत्रकारेण यक्षाणां देवीनां च केवलानि नामान्येवाभिहितानि, न पुनर्नयनवदनवर्णाऽऽदिस्वरूपं निरूपितमः अरमाभिस्तुशिष्यहिताय निर्वाणक लिकाऽऽदिशास्त्रानुसारेण किश्चित्तदीयमुखवर्णप्रहरणाऽऽदिस्वरूप निरूपितमिति। प्रव०२७ द्वार। (जन्मवेला 22 / जन्मनक्षत्राणि 23 / जन्मराशयः 24 इति द्वारत्रिक च्यवनवत्) (66) तीर्थकरजन्मनगर्यः......................,जम्मस्स इमा उ नयरीओ। इक्खागभूमऽउज्झा, सावत्थी दो अउज्झ कोसंबी। वाणारसि चंदपुरी, कायंदी भद्दिलपुरं च / / 3 / / सीहपुर चंप कंपिल्लऽउज्झरयणपुर तिगयपुर मिहिला। रायगिह मिहिल सूरियपुरवाणारसि य कुंडपुरं / / 64|| इक्ष्वाकुभूमिः 1 / अयोध्या नगरी 2 / श्रावस्ती३ / द्वयोरयोध्याअयोध्या नगरी 4 / अयोध्या नगरी 5 / कौशाम्बी 6 / वाराणसी 7 / चन्द्रपुरी 8 / काकन्दी 6 / भद्रिलपुरम् 10 / / सिंहपुरम् 11 / चम्पा 12 / काम्पिल्यपुरम् 13 / अयोध्या 14 / रत्नपुरम् 15 / त्रिषु गजपुरम् गजपुरम् 16 / गजपुरम 17 गजपुरम् 18 / मिथिला 16 / राजगृहम् 20 / मिथिला 21 / सौर्यपुरम् 22 / वाराणसी 23 / कुण्डपुरम् 24 जिनाना क्रमेण जन्मनगराणि / सत्त०२८ द्वार। आ०म० (70) अथ तीर्थकरजन्मदेशाः कथ्यन्तेदुसु कोमला कुणाला, दुसु कोसल वच्छ कासि पुव्वो य। सुन्न मलय सुन्नंडगा, पंचाला कोसला सुन्न / / 61|| तिसु कुरु विदेहमगहा, विदेह कोसट्ट कासि तह पुव्यो। देसाइमे जिणाणं,जम्मस्स....................IIE२|| (दुसु कोसला कुणाल ति) द्वयोः जिनवरयोः कोशलादेशः 112 / कुणालदेशः 3 / (दुसु कोसल वच्छ कासि पुष्यो य त्ति) द्रयोः पुनःकोशला 4 / 5 / वच्छदेशः६ / काशीदेशः 7 / पूर्वदेशश्च 8 / (सुन्न मलय सुन्नंऽग त्ति) पुरातनग्रन्थेष्वप्राप्यमाणत्वेनाप्रसिद्धत्वात् शून्यमित्यर्थः 6 / मलयदेश : 10 / शून्य प्राग्वत् 11 / अङ्ग देशः 12 (पंचाला कोसला सुन्नं ति) पश्चालाः 13 / कोशलाः 14 / शून्यं प्राग्वत् 15 / इति गाथार्थः 61 / / (तिसुकुरुविदेहमगह त्ति) त्रिषु कुरुदेशः 16 / 17 / 18 / विदेहदेशः 16 / मगधदेशः 20 / (विदेह कोसट्ट कासि तह पुचो ति) विदेहदेशः 21 / कुशा (व)देिशः 22 / काशीदेशः 23 / तथा पूर्वदेशः 24 / (देसा इमे जिणाणं ति) इमेऽनन्तरोक्ता देशाः क्रमेण चतुर्विशतिजिनानाम् नाश सत्त०२७ द्वार। (71) तीर्थकरजन्मामासाऽऽदिइत्तो उसहाऽऽइ जिणाण जम्ममासाइ वुच्छामि (77) चित्तबहुलट्ठमी सियमाहऽहमिमग्गचउदसी माहे। सियबिय वेसाहऽट्ठमि, कत्तियगे कसिणबारसिया।७८ जिट्ठसिय पोसकसिणा, य वारसी मग्गपंचमी चेव। कसिणा य माहफग्गुणबारसि फग्गुण चउद्दसिया 76/ माहस्स सुद्धतइया, तह वइसाहम्मि तेरसी कसिणा। माहसियतइय जिट्टे, कसिणा तेरसि विसाहचउदसिया।८०। सियमग्गदसमिगारसि, बहुलऽट्ठमि जिट्ठसावणे मासे। सावणसियपंचमि पोसकसिणदसमि सिअचित्ततेरसिया।। इतो गर्भस्थितिकथनानन्तरम्, ऋषभाऽऽदीनां जन्ममासाऽऽदि वक्ष्ये / तद्यथा-चैत्रबहुलाष्टमी ऋषभजिनस्य जन्म 1 / श्वेतमाघाष्टमी 2 / मार्गशीर्षसितचतुर्दशी 3 / माघसितद्वितीया 4 / वैशाखसिताष्टमी 5 / कार्तिककृष्णद्वादशिका 6 / ज्येष्ठस्य सितद्वादशी 7 / पौषस्य कृष्णा द्वादशी 8 / मार्गशीर्षकृष्णपञ्चमी 6 / माघकृष्णा द्वादशी 10 / फाल्गुनकृष्णा द्वादशी 111 फाल्गुनकृष्णचतुर्दशी 12 / भाघसिततृतीया 13 / वैशाखकृष्णत्रयोदशी 14 / माघसिततृतीया 15 / ज्येष्ठकृष्णत्रयोदशी 16 / वैशाखकृष्णचतुर्दशी 17 / मार्गशीर्षसितदशमी 18 | मार्गशीर्षकादशी कृष्णा 16 / ज्येष्ठमासबहुलाष्टमी 20 / श्रावणबहुलाष्टमी 21 / श्रावणश्वेतपञ्चमी 22 पौषकृष्णा दशमी 23 / चैत्रश्वेतत्रयोदशी 24 / इति क्रमेण जन्म-मासपक्षतिथयः / सत्त०२८ द्वार। (72) अथ जन्मारकानाहसंखिञ्जकालरूवे, तइयऽरयंते उसहजम्मो। (82)