________________ तित्थयर 2262 - अभिधानराजेन्द्रः - भाग 4 तित्थयर 14 / (तयऽद्ध जा नेमि त्ति) तदर्द्धहानिर्यावन्नेमिः। धर्मस्य 10 दशाड् गुलाः 40 चत्वारिंशत्यंशाः 15 / शान्तेः नवाङ्गुलाः 30 त्रिंशदशाः 16 / कुन्थुनाथस्याङ्गुला 8 अष्टौ 20 विंशदंशाः 50 पञ्चाशाः 17 / अरनाथस्य 7 सप्ताडगुलाः 10 दशांशाः 50 पञ्चाशाः 18 / मल्लिनाथस्य षडडुलाः 16 / मुनिसुव्रतस्य 4 चत्वार्यडगुलाः 40 चत्वारिंशदंशाः 50 पञ्चाशाः 20 / नमः 3 व्यङ् गुलाः 30 त्रिंशदंशाः 21 / नेमेः 2 द्वयड गुलं विंशदेशाः 50 पश्चाशाः 22 (सगवीसंसा पासे त्ति) पार्श्वस्य 27 सप्तविंशत्यंशाः 50 पञ्चाशाः 23 / (विरेगवीसं ति) वीरस्यैकविंशत्यंशाः 24 / (सपन्नास त्ति) एकाङ्कुलस्य पञ्चाशदंशाः क्रियन्ते तादृशा एकविंशत्यंशाः श्रीवीरस्य देहमानम्। एष पञ्चाशशब्दः शीतलजिनादारभ्य वीरजिनं यावद् ज्ञेयः। सत्त०५१ द्वार। (41) चतुर्विशतिजिनानामवधिज्ञानिमुनिसंख्या-- अह ओहिनाणि नवई, चउनवई छण्णवइ अट्ठणवई। एयाइसयाइ तओ, इगार दस नव अडसहस्सा / 255 / चुलसी बिसयरि सट्ठी, चउपन्नऽमयाल तह य तेयाला। छत्तीसं तीससया, पणवी छव्वीस बावीसा / / 256 / / अट्ठार सोल पनरस, चउरसा तेरस सया अवधिनाणी। लक्खेक तित्तिससह-स्स चतारि सयाइँ सव्वंके // 257|| ऋषभस्यावधिज्ञानिमुनयो नवतिशतानि१, एवं सर्वत्र क्रमेण जिनानामवधिज्ञानिमुनिसंख्या ज्ञेया / तथाहि-चतुर्नवतिशतानि 2, षण्णवतिशतानि 3, अष्टनवतिशतानि 4 / (तउ ति) एकादशसहस्त्राणि५, दशसहस्राणि 6, नवसहस्राणि 7, अष्टौ सहस्राणि 8 / (चुलसी ति) चतुरशीतिशतानि ६द्विसप्ततिशतानि 10, पष्टिशतानि 11, चतुःपञ्चाशच्छतानि 12, अष्टचत्वारिंशच्छतानि 13 तथा च त्रित्वारिंशच्छतानि 14, षट् त्रिंशच्छतानि 15, त्रिंशच्छतानि १६,पक्षविंशतिशतानि 17, षड्दिशतिशतानि 18, द्वाविंशतिशतानि 16 / अष्टादशशतानि 20, षोडशशतानि 21, पञ्चदशशतानि 22, चतुर्दशशतानि 23, त्रयोदशशतानि 24 / एते चतुर्विशतिजिनानामवधिज्ञानिमुनयः / सर्वेषामङ्कानांपरिगणनमीलने 133400 एक लक्ष त्रयस्त्रिंशत् सहस्राणि चत्वारि शतानि भवन्ति / सत्त० 118 द्वार। (42) कल्पशोधिमाहपुरिमस्स दुव्विसुज्झो, चरमस्स य दुरणुपालगो कप्पो। मज्झिमगाण जिणाणं, सुविसुज्झो सुहणुपालणओ // 261|| प्रथमतीर्थकृद्यतीनां कल्प आचारो दुर्विशोध्यः दुर्बोध्यः, दुःखेन बोध्यते इति दुर्बोध्यः / चरमजिनस्य दुःखेन पाल्यते / मध्यमकानां जिनाना द्वाविंशतिजिनानां सुखेनावबोयः, सुखेन अनुपाल्यः। सत्त०१३७ द्वार आ०म०। कल्पका स्थान पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवइ / तं जहा-दुआइक्खं, दुविभजं, दुप्पस्सं, दुतितिक्खं, दुरणुचरं। पंचहिं ठाणेहिं मज्झिमगाणं जिणाणं सुग्गर्म भवइ / तं जहासुआइक्खं, सुविभजं, सुपस्सं, सुतितिक्खं, सुरणुचरं। सुगमश्वायं, नवरं पञ्चसु स्थानकेषु आख्याताऽऽदिक्रियाविशेषलक्षणेषु पुरिमा भरतैरावतेषु चतुर्विशतिरादिमाः, ते च पश्चिमकावरमाः पुरिमपश्चिमकाः, तेषां जिनानामर्हता (दुग्गम ति) दुःखेन गम्यत इति दुर्गम, भावसाधनोऽयम्, कृच्छ्रवृत्तिरित्यर्थः। तद्वति, विनेयानामृजुजडत्वेन, वक्रजडत्वेन च। तानि चेमानि-तद्यथेत्यादि / इह चाख्यान, विभजन, दर्शन, तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति, तानि तद्योगात कृच्छ्रवृत्तीन्येवोदयन्त इति कृच्छ्रवृत्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्यानाऽऽदीनि। विचित्रत्वात् शब्दप्रवृत्तेराह-(दुआइक्खमित्यादि) तत्र दुराख्येयं कृच्छ्राख्येयं वस्तुतत्त्वं विनेयानां महावचनाऽऽटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरिति। एवमाख्याने कृच्छ्रवृत्तिरुक्ता। एवं विभजनाऽऽदिष्वपि भावनीया / तथा-आख्यातेऽपि तत्र दुर्विभज कष्टविभजनीयम्, ऋजुजडत्वाऽऽदेरेव तद्भवतीति, दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः ; दुर्विभावमित्यत्र पाठान्तरेदुर्विभाव्यं, दुःशका विभाहना कर्तुं तस्येत्यर्थः / तथा-(दुप्पस्सं ति) दुःखेनदीत इति दुर्दर्शमुपपत्तिभिर्दुःशक शिष्याणां प्रतीतावारोपयितुं तत्त्वमिति भावः / (दुतितिक्खं तिग) दुःखेन तितिक्षते सह्यत इति ट्रस्तितिक्षं परीषहाऽऽदि दुःशकं परीषहाऽऽदिकमुत्पन्नं तितिक्षयितुं शिष्यं तत्प्रति क्षमा कारयितुमिति भाव इति। (दुरणुचरं ति) दुःखेनानुचर्यतेऽनुष्ठीयत इति दुरनुचरमन्तभूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः / अथवा-तेषां तीर्थे दुराख्येयं दुर्विभजमाचार्याऽऽदीनां वस्तुतत्त्वं स्वशिष्यान प्रति आत्मनाऽपि दुर्दर्श दुस्तितिक्ष दुरनुचरमित्येवंकारितार्थ विमुच्य व्याख्येयम्, तेषामपि ऋजुजडाऽऽदित्वादिति / मध्यमानां तु सुगगमकृच्छ्रवृत्ति, तद्विनेयानामृजुप्राज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वाद्विहितानुष्ठाने सुखप्रवर्तनीयत्वाचेति / शेषं पूर्ववन्नवरमकृच्छ्रार्थविशिष्टता आख्यानाऽऽदीनां वाच्या। स्था०५ ठा०१उ०। (43) कर्मव्यावर्णनं, वेदनं वानो जइया तित्थयरो, सो तइया अप्पणम्मि तित्थम्मि। वन्नेइतवोकम्म, उवहाणसुयम्मि अज्झयणे||१|| आचा०नि०॥ यो यदा तीर्थकृदुपपद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपः कर्मव्यावर्णयति, इत्ययं सच तीर्थकृतां कल्पः / इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत्, अत उपधानश्रुतमित्युक्तमिति। आचा०१ श्रु०६ अ०१3०1 उदाहु धीरे ते फासे पुट्ठोगऽहियासए से पुटवं पेयं पच्छा पेयं भिउरधम्मं विद्धसणधम्म अधुवं अणितिअं असासयं चयोवचइयं विपरिणामधम्म पासह, एवंरूवं संधिं समुवेहमाणस्स एकायतणरयस्स इहविप्पमुक्कस्सणत्थि मग्गे विरतस्स त्ति बेमि। तीर्थकरैरप्येतद् बद्धस्पृष्ट निधत्तनिकाचनावस्थाऽऽयातं कर्मावश्यछेद्यं, नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातवेदनीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यम्। आचा०१ श्रु०५ अ०२उन (44) कुमारवासकालमानं जिनानाम्वीसऽद्वारस पनरस, सड्ढदुवालस दसेव सढसगा। पण अड्डाई लक्खा, पुव्वसहस्स पण्ण पणवीसां / / 136 / / समलक्खा इगवीसं, ठार पनर सङ्घसत्त सडदुर्ग।