________________ तित्थयर 2261 - अभिधानराजेन्द्रः - भाग 4 तित्थयर दद्यात्, तथा नो वमनविरेचनाऽऽदिकाः क्रियाः कुर्यात्, तथा नो शरीरस्य, स्वीयवस्वाणां वा धूपनं कुर्यात, नापिकासाऽऽद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिवेदिति।४६। सूत्र०२ श्रु०१अ०। आचा० आ०म०। धर्मोपायस्य देशका इत्येतद् व्याचिख्यासुराहधम्मोवाओ पवयणमहवा पुव्वाइँ देसया तस्स। सव्वजिणाण गणहरा, चोद्दसपुव्वी उजे जस्स / / धर्मोपायो नाम प्रवचनं, तदन्तरेण धर्मस्यासम्भवात् अथवा-पूर्वाणि। तस्य धर्मोपायस्य देशकाः सर्वजिनानां गणधराः, तेषां मूलसूत्रकर्तृत्वात्। अथवा-ये यस्य तीर्थकृतश्चतुर्दशपूर्विणस्ते धर्मोपायदेशकाः, परिपूर्णश्रुततया तेषा यथाऽवस्थितवस्तुदेशकत्वात्। सामाइयाऽऽइया वा, वयजीवनिकायभावणा पढमं / एसो धम्मोधाओ, जिणे हिँ सव्वेहिँ उवइट्ठो।। याशब्दःप्रकारान्तरताद्योतनार्थः / अथवा-या प्रथमं व्रतजीवनिकायभावना महाव्रतविषयषड़जीवनिकाययथावस्थितपरिज्ञानसम्यक्श्रद्धानसंरक्षणाध्यवसायरूपा भावना, सामायिकाऽऽदिका रागद्वेषपरिहारेण समभावाऽऽदिका, एष धर्मोपायः, तमन्तरेण सम्यक चारित्ररूपधर्मासम्भवात्। इत्थम्भूतश्च धर्मोपायो जिनैः सर्वैरप्युपदिष्टः, ततो धर्मोपायस्य देशकास्त एव जिना इति आ०म० 1 अ०१ खण्ड। (38) उपकरणसंख्यापत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया। पडलाइँ रयत्ताणं, च गोच्छओ पायनिज्जोगो / / 178|| तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपुत्ती। वार जिणकप्पियाणं, थेराण समत्तकडिपट्टो।।१७६।। साध्वीनां पञ्चविंशत्युपकरणानिओग्गहऽणंतगपट्टो, अद्धोरुय चलणिया य बोधव्वा / अभिंतरबाहिनियं-सणी अतह कुंचए चेव / / 180 / / उक्कच्छिय वेकच्छिय-संघाडी खंधगरणि उवगरणा। पुव्विल्ल तेर कमढग-सहिया अजाण पणवीसं / / 181 / / (गाथार्थः द्वि०भागे 'उवगरण' शब्दे 1061 पृष्ठ प्ररूपितः) सप्त यात्रोपकरणानि, सप्त देहोपकरणानि, एतानि साधूनां स्थविरकल्पिकानाम। द्वादश जिनकल्पिकानां, साध्वीनां पञ्चविंशत्युपकरणानि / सत्त०१२६ द्वार। (36) उपरनर्गःउवसग्गा पासस्स य, वीरस्सयन उण सेसाणं। (166) उपसर्गाः देवमनुजाऽऽदिकृताः श्रीपार्श्वनाथस्य, वीरजिनस्य च संजाताः, नपुनः शेषाणां द्वाविंशतिजिनानाम्। अयं भावार्थःश्रीऋषभवीरवर्जानां द्वाविंशतिजिनानां प्रमादो नाभूत, श्रीपार्श्ववीरवर्जाना द्वाविंशतिजिनानामुपसर्गा नाभूवन्। सत्त०८६ द्वार। आ०चू०। कल्प०| आव०। बृ० (40) उत्सेधाड् गुलेनात्माङ्गुलेन च देहमानं जिनानां कथ्यतेपण धणुसय पन्नऽट्ठसु, दस पणसु पणऽद्वसु य धणुहहाणी। नवकर सत्तुस्सेहो, आयंगुलि वीससय सव्वे / / 131 / / चउ धणु वारस्स दुगं, उसहायंगुलपमाणअंगुलयं / तेणुसहो विंससयं, बारंगुलहाणि जा सुविही // 13 // वीसंसदुअंगुलहाणि जावऽणंतो तयऽद्ध जा नेमी। सगवीसंसा पासे, वीरें गवीसं सपन्नासा।।१३३|| तत्रोत्सेधाङ् गुलेन ऋषभजिनः पञ्चशत् (500) धनुर्देहमानः 1 / (पन्नऽसु त्ति) ततः पञ्चाशद्धनुर्हानिः क्रियते अष्टसु जितेषु / यथाअजितः सार्द्धचत्वारिधनुः शतानि (450) देहमानः 2 / सम्भवः चतुःशत (400) धनुर्देहमानः 3 / अभिनन्दनः (350) सार्द्धत्रिंशच्छतधनुर्देहमानः 4 / सुमतिः (300) त्रिंशच्छतधनुर्देहमानः 5 / पद्मप्रभः (250) सार्द्धद्विशतधनुर्देहमानः 6 / सुपार्श्वः (200) द्विशतधनुर्देहमानः 7 / चन्द्रप्रभः (150) सार्द्धशतधनु-र्देहमानः 8 / सुविधिः (100) शतधनुर्देहमानः।। (दस पणसुति) दशधनुर्हानिः पञ्चसु जिनेषु क्रियते / यथा-शीतलः (60) नवतिधनुर्देहमानः 10 / श्रेयांसः (80) अशीतिधनुर्देहमानः११ / वासुपूज्यः (70) सप्ततिधनुर्देहमानः 12 / विमलः(६०) क्लष्टिधनुर्देहमानः 13 // अनन्तः (50) पञ्चाशद्धनुर्देहमानः 14 / (पणऽट्टसु यत्ति) अष्टसु जिनेषु पञ्चधनुर्हानिः क्रियते / यथा-धर्मः (45) पञ्चचत्वारिंशद्धनुर्देहमानः१५। शान्तिः (40) चत्वारिंशद्धनुर्देहमानः 16 / कुन्थुजिनः (35) पञ्चत्रिंशद्धनुर्देह-मानः 17 / अरः (30) त्रिंशद्धनुर्देहमानः 18 / मल्लिः (25) पञ्चविंशतिधनुर्देहमानः 16 / मुनिसुव्रतः (20) विंशतिधनुर्देहमानः 20 / नमिः (15) पशदशधनुर्देहमानः 21 / नेमिः (10) दशधनुर्देहमानः 22 / (नवकर त्ति) नवकरदेहमानः पार्श्वजिनः२३। (सत्तुस्सेहोत्ति)सप्तोत्सेधः सप्तहस्तोन्नतो वीरः 24 / सत्त० 46 द्वार / पासे णं अरहा पुरिसादाणीयस्स वज़रिसहसमचउरंस० नवरयणिओ उड्ड उच्चत्तेण होत्था। स्था०६ ठा० (आयंगुलवीस सय सव्वे त्ति) आत्मामुलैः सर्वे जिनाश्चतुर्विशतिरपि विंशत्यधिकशतागुलप्रमाणदेहा ज्ञेयाः / इति गाथाऽर्थः / सत्त०५० द्वार / प्रमाणाङ् गुलैर्जिनानां देहमानमाह-तत्र उत्सेधा -गुलघटितानि चत्वारि धनूषि, तथा एकधनुषो द्वादशांशाः क्रियन्ते, तादृशां शाधिकमृषभदेवस्याऽऽत्माङ्गलं तथा प्रमाणानुलमपि भवति / तेनाडु लेन ऋषभो विंशत्यधिक शतं भवति / एतावता ऋषभदेहमानम् (120) अङ्गुलम् 1 / (वारंगुलहानि जा सुविहि त्ति) ततो द्वादशाड्गुलहानिः क्रियते, यावत् सुविधिर्नवमजिनो भवति / यथा अजितस्याष्टोत्तरशतम् (108) अड्डलं देहमानम् 2 / सम्भवस्य (66) षण्णवत्यगुलानि 3 आभनन्दनस्य (84) चतुरशीत्यङ्गुलम् ४।सुमतेः (72) द्विसप्ततिः 5 / पद्मप्रभस्य (60) षष्टिः 6 / अष्टचत्वारिंशत् (48) सुपार्श्वस्य 7 / चन्द्रप्रभस्य (36) षट् त्रिंशत् 8 / सुविधेः (24) चतुविशत्यड्डलम् / / (वीसंसदुअं-गुलहाणि जावऽणतो त्ति) विशत्यंशयुक्ताडगुलद्विकहानिः क्रियते यावदनन्तः / शीतलजिनादारभ्यानन्तं यावत् प्रमाणा गुलद्विकेन तथैकस्य प्रमाणाडगुलस्य पञ्चाशद्भागाः क्रियन्ते, तत्र तादृशैः विंशतिभागैश्च हानिः क्रियते, यथा-शीतलस्य 21 एकविंशतिरकुलानि, तथा एकस्य प्रमाणाङ्गु लस्य पञ्चाशद्भागाः क्रियन्ते, तादृशविंशतिहीने तादृशाः त्रिंशदागा देहमानम् 10 / श्रेयांसस्य 16 एकोनविंशत्यड गुलानि दशांशाः पञ्चाशाः 50 देहमानम् 11 // वासुपूज्यरयाड गुलाः 16 षोडश 40 अंशाः पञ्चाशा 50/122 विमलस्याङ्गुलाः 14 चतुर्दश 20 विंशत्यशाः 13 / अनन्तस्याङ्गुला 12 द्वादश